Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2852
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
sa hatvā rāvaṇaṃ kṣudraṃ rākṣasendraṃ suradviṣam / (1.2) Par.?
babhūva hṛṣṭaḥ sasuhṛd rāmaḥ saumitriṇā saha // (1.3) Par.?
tato hate daśagrīve devāḥ sarṣipurogamāḥ / (2.1) Par.?
āśīrbhirjayayuktābhir ānarcustaṃ mahābhujam // (2.2) Par.?
rāmaṃ kamalapattrākṣaṃ tuṣṭuvuḥ sarvadevatāḥ / (3.1) Par.?
gandharvāḥ puṣpavarṣaiśca vāgbhiśca tridaśālayāḥ // (3.2) Par.?
pūjayitvā yathā rāmaṃ pratijagmur yathāgatam / (4.1) Par.?
tanmahotsavasaṃkāśam āsīd ākāśam acyuta // (4.2) Par.?
tato hatvā daśagrīvaṃ laṅkāṃ rāmo mahāyaśāḥ / (5.1) Par.?
vibhīṣaṇāya pradadau prabhuḥ parapuraṃjayaḥ // (5.2) Par.?
tataḥ sītāṃ puraskṛtya vibhīṣaṇapuraskṛtām / (6.1) Par.?
avindhyo nāma suprajño vṛddhāmātyo viniryayau // (6.2) Par.?
uvāca ca mahātmānaṃ kākutsthaṃ dainyam āsthitam / (7.1) Par.?
pratīccha devīṃ sadvṛttāṃ mahātmañjānakīm iti // (7.2) Par.?
etacchrutvā vacastasmād avatīrya rathottamāt / (8.1) Par.?
bāṣpeṇāpihitāṃ sītāṃ dadarśekṣvākunandanaḥ // (8.2) Par.?
tāṃ dṛṣṭvā cārusarvāṅgīṃ yānasthāṃ śokakarśitām / (9.1) Par.?
malopacitasarvāṅgīṃ jaṭilāṃ kṛṣṇavāsasam // (9.2) Par.?
uvāca rāmo vaidehīṃ parāmarśaviśaṅkitaḥ / (10.1) Par.?
gaccha vaidehi muktā tvaṃ yat kāryaṃ tan mayā kṛtam // (10.2) Par.?
mām āsādya patiṃ bhadre na tvaṃ rākṣasaveśmani / (11.1) Par.?
jarāṃ vrajethā iti me nihato 'sau niśācaraḥ // (11.2) Par.?
kathaṃ hyasmadvidho jātu jānan dharmaviniścayam / (12.1) Par.?
parahastagatāṃ nārīṃ muhūrtam api dhārayet // (12.2) Par.?
suvṛttām asuvṛttāṃ vāpyahaṃ tvām adya maithili / (13.1) Par.?
notsahe paribhogāya śvāvalīḍhaṃ havir yathā // (13.2) Par.?
tataḥ sā sahasā bālā tacchrutvā dāruṇaṃ vacaḥ / (14.1) Par.?
papāta devī vyathitā nikṛttā kadalī yathā // (14.2) Par.?
yo hyasyā harṣasambhūto mukharāgastadābhavat / (15.1) Par.?
kṣaṇena sa punar bhraṣṭo niḥśvāsād iva darpaṇe // (15.2) Par.?
tatas te harayaḥ sarve tacchrutvā rāmabhāṣitam / (16.1) Par.?
gatāsukalpā niśceṣṭā babhūvuḥ sahalakṣmaṇāḥ // (16.2) Par.?
tato devo viśuddhātmā vimānena caturmukhaḥ / (17.1) Par.?
pitāmaho jagatsraṣṭā darśayāmāsa rāghavam // (17.2) Par.?
śakraścāgniśca vāyuśca yamo varuṇa eva ca / (18.1) Par.?
yakṣādhipaśca bhagavāṃstathā saptarṣayo 'malāḥ // (18.2) Par.?
rājā daśarathaścaiva divyabhāsvaramūrtimān / (19.1) Par.?
vimānena mahārheṇa haṃsayuktena bhāsvatā // (19.2) Par.?
tato 'ntarikṣaṃ tat sarvaṃ devagandharvasaṃkulam / (20.1) Par.?
śuśubhe tārakācitraṃ śaradīva nabhastalam // (20.2) Par.?
tata utthāya vaidehī teṣāṃ madhye yaśasvinī / (21.1) Par.?
uvāca vākyaṃ kalyāṇī rāmaṃ pṛthulavakṣasam // (21.2) Par.?
rājaputra na te kopaṃ karomi viditā hi me / (22.1) Par.?
gatiḥ strīṇāṃ narāṇāṃ ca śṛṇu cedaṃ vaco mama // (22.2) Par.?
antaścarati bhūtānāṃ mātariśvā sadāgatiḥ / (23.1) Par.?
sa me vimuñcatu prāṇān yadi pāpaṃ carāmyaham // (23.2) Par.?
agnirāpas tathākāśaṃ pṛthivī vāyur eva ca / (24.1) Par.?
vimuñcantu mama prāṇān yadi pāpaṃ carāmyaham // (24.2) Par.?
tato 'ntarikṣe vāg āsīt sarvā viśrāvayan diśaḥ / (25.1) Par.?
puṇyā saṃharṣaṇī teṣāṃ vānarāṇāṃ mahātmanām // (25.2) Par.?
vāyur uvāca / (26.1) Par.?
bho bho rāghava satyaṃ vai vāyur asmi sadāgatiḥ / (26.2) Par.?
apāpā maithilī rājan saṃgaccha saha bhāryayā // (26.3) Par.?
agnir uvāca / (27.1) Par.?
aham antaḥśarīrastho bhūtānāṃ raghunandana / (27.2) Par.?
susūkṣmam api kākutstha maithilī nāparādhyati // (27.3) Par.?
varuṇa uvāca / (28.1) Par.?
rasā vai matprasūtā hi bhūtadeheṣu rāghava / (28.2) Par.?
ahaṃ vai tvāṃ prabravīmi maithilī pratigṛhyatām // (28.3) Par.?
brahmovāca / (29.1) Par.?
putra naitadihāścaryaṃ tvayi rājarṣidharmiṇi / (29.2) Par.?
sādho sadvṛttamārgasthe śṛṇu cedaṃ vaco mama // (29.3) Par.?
śatrur eṣa tvayā vīra devagandharvabhoginām / (30.1) Par.?
yakṣāṇāṃ dānavānāṃ ca maharṣīṇāṃ ca pātitaḥ // (30.2) Par.?
avadhyaḥ sarvabhūtānāṃ matprasādāt purābhavat / (31.1) Par.?
kasmāccit kāraṇāt pāpaḥ kaṃcit kālam upekṣitaḥ // (31.2) Par.?
vadhārtham ātmanas tena hṛtā sītā durātmanā / (32.1) Par.?
nalakūbaraśāpena rakṣā cāsyāḥ kṛtā mayā // (32.2) Par.?
yadi hyakāmām āsevet striyam anyām api dhruvam / (33.1) Par.?
śatadhāsya phaled deha ityuktaḥ so 'bhavat purā // (33.2) Par.?
nātra śaṅkā tvayā kāryā pratīcchemāṃ mahādyute / (34.1) Par.?
kṛtaṃ tvayā mahat kāryaṃ devānām amaraprabha // (34.2) Par.?
daśaratha uvāca / (35.1) Par.?
prīto 'smi vatsa bhadraṃ te pitā daśaratho 'smi te / (35.2) Par.?
anujānāmi rājyaṃ ca praśādhi puruṣottama // (35.3) Par.?
rāma uvāca / (36.1) Par.?
abhivādaye tvāṃ rājendra yadi tvaṃ janako mama / (36.2) Par.?
gamiṣyāmi purīṃ ramyām ayodhyāṃ śāsanāt tava // (36.3) Par.?
mārkaṇḍeya uvāca / (37.1) Par.?
tam uvāca pitā bhūyaḥ prahṛṣṭo manujādhipa / (37.2) Par.?
gacchāyodhyāṃ praśādhi tvaṃ rāma raktāntalocana // (37.3) Par.?
tato devān namaskṛtya suhṛdbhir abhinanditaḥ / (38.1) Par.?
mahendra iva paulomyā bhāryayā sa sameyivān // (38.2) Par.?
tato varaṃ dadau tasmai avindhyāya paraṃtapaḥ / (39.1) Par.?
trijaṭāṃ cārthamānābhyāṃ yojayāmāsa rākṣasīm // (39.2) Par.?
tam uvāca tato brahmā devaiḥ śakramukhair vṛtaḥ / (40.1) Par.?
kausalyāmātar iṣṭāṃste varān adya dadāni kān // (40.2) Par.?
vavre rāmaḥ sthitiṃ dharme śatrubhiścāparājayam / (41.1) Par.?
rākṣasair nihatānāṃ ca vānarāṇāṃ samudbhavam // (41.2) Par.?
tatas te brahmaṇā prokte tatheti vacane tadā / (42.1) Par.?
samuttasthur mahārāja vānarā labdhacetasaḥ // (42.2) Par.?
sītā cāpi mahābhāgā varaṃ hanumate dadau / (43.1) Par.?
rāmakīrtyā samaṃ putra jīvitaṃ te bhaviṣyati // (43.2) Par.?
divyās tvām upabhogāś ca matprasādakṛtāḥ sadā / (44.1) Par.?
upasthāsyanti hanumann iti sma harilocana // (44.2) Par.?
tatas te prekṣamāṇānāṃ teṣām akliṣṭakarmaṇām / (45.1) Par.?
antardhānaṃ yayur devāḥ sarve śakrapurogamāḥ // (45.2) Par.?
dṛṣṭvā tu rāmaṃ jānakyā sametaṃ śakrasārathiḥ / (46.1) Par.?
uvāca paramaprītaḥ suhṛnmadhya idaṃ vacaḥ // (46.2) Par.?
devagandharvayakṣāṇāṃ mānuṣāsurabhoginām / (47.1) Par.?
apanītaṃ tvayā duḥkham idaṃ satyaparākrama // (47.2) Par.?
sadevāsuragandharvā yakṣarākṣasapannagāḥ / (48.1) Par.?
kathayiṣyanti lokās tvāṃ yāvad bhūmir dhariṣyati // (48.2) Par.?
ityevam uktvānujñāpya rāmaṃ śastrabhṛtāṃ varam / (49.1) Par.?
sampūjyāpākramat tena rathenādityavarcasā // (49.2) Par.?
tataḥ sītāṃ puraskṛtya rāmaḥ saumitriṇā saha / (50.1) Par.?
sugrīvapramukhaiś caiva sahitaḥ sarvavānaraiḥ // (50.2) Par.?
vidhāya rakṣāṃ laṅkāyāṃ vibhīṣaṇapuraskṛtaḥ / (51.1) Par.?
saṃtatāra punas tena setunā makarālayam // (51.2) Par.?
puṣpakeṇa vimānena khecareṇa virājatā / (52.1) Par.?
kāmagena yathā mukhyair amātyaiḥ saṃvṛto vaśī // (52.2) Par.?
tatas tīre samudrasya yatra śiśye sa pārthivaḥ / (53.1) Par.?
tatraivovāsa dharmātmā sahitaḥ sarvavānaraiḥ // (53.2) Par.?
athainān rāghavaḥ kāle samānīyābhipūjya ca / (54.1) Par.?
visarjayāmāsa tadā ratnaiḥ saṃtoṣya sarvaśaḥ // (54.2) Par.?
gateṣu vānarendreṣu gopuccharkṣeṣu teṣu ca / (55.1) Par.?
sugrīvasahito rāmaḥ kiṣkindhāṃ punar āgamat // (55.2) Par.?
vibhīṣaṇenānugataḥ sugrīvasahitas tadā / (56.1) Par.?
puṣpakeṇa vimānena vaidehyā darśayan vanam // (56.2) Par.?
kiṣkindhāṃ tu samāsādya rāmaḥ praharatāṃ varaḥ / (57.1) Par.?
aṅgadaṃ kṛtakarmāṇaṃ yauvarājye 'bhyaṣecayat // (57.2) Par.?
tatas tair eva sahito rāmaḥ saumitriṇā saha / (58.1) Par.?
yathāgatena mārgeṇa prayayau svapuraṃ prati // (58.2) Par.?
ayodhyāṃ sa samāsādya purīṃ rāṣṭrapatis tataḥ / (59.1) Par.?
bharatāya hanūmantaṃ dūtaṃ prasthāpayat tadā // (59.2) Par.?
lakṣayitveṅgitaṃ sarvaṃ priyaṃ tasmai nivedya ca / (60.1) Par.?
vāyuputre punaḥ prāpte nandigrāmam upāgamat // (60.2) Par.?
sa tatra maladigdhāṅgaṃ bharataṃ cīravāsasam / (61.1) Par.?
agrataḥ pāduke kṛtvā dadarśāsīnam āsane // (61.2) Par.?
sametya bharatenātha śatrughnena ca vīryavān / (62.1) Par.?
rāghavaḥ sahasaumitrir mumude bharatarṣabha // (62.2) Par.?
tathā bharataśatrughnau sametau guruṇā tadā / (63.1) Par.?
vaidehyā darśanenobhau praharṣaṃ samavāpatuḥ // (63.2) Par.?
tasmai tad bharato rājyam āgatāyābhisatkṛtam / (64.1) Par.?
nyāsaṃ niryātayāmāsa yuktaḥ paramayā mudā // (64.2) Par.?
tatastaṃ vaiṣṇave śūraṃ nakṣatre 'bhimate 'hani / (65.1) Par.?
vasiṣṭho vāmadevaśca sahitāvabhyaṣiñcatām // (65.2) Par.?
so 'bhiṣiktaḥ kapiśreṣṭhaṃ sugrīvaṃ sasuhṛjjanam / (66.1) Par.?
vibhīṣaṇaṃ ca paulastyam anvajānād gṛhān prati // (66.2) Par.?
abhyarcya vividhai ratnaiḥ prītiyuktau mudā yutau / (67.1) Par.?
samādhāyetikartavyaṃ duḥkhena visasarja ha // (67.2) Par.?
puṣpakaṃ ca vimānaṃ tat pūjayitvā sa rāghavaḥ / (68.1) Par.?
prādād vaiśravaṇāyaiva prītyā sa raghunandanaḥ // (68.2) Par.?
tato devarṣisahitaḥ saritaṃ gomatīm anu / (69.1) Par.?
daśāśvamedhān ājahre jārūthyān sa nirargalān // (69.2) Par.?
Duration=0.36790800094604 secs.