Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2855
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
nātmānam anuśocāmi nemān bhrātṝn mahāmune / (1.2) Par.?
haraṇaṃ cāpi rājyasya yathemāṃ drupadātmajām // (1.3) Par.?
dyūte durātmabhiḥ kliṣṭāḥ kṛṣṇayā tāritā vayam / (2.1) Par.?
jayadrathena ca punar vanād apahṛtā balāt // (2.2) Par.?
asti sīmantinī kācid dṛṣṭapūrvātha vā śrutā / (3.1) Par.?
pativratā mahābhāgā yatheyaṃ drupadātmajā // (3.2) Par.?
mārkaṇḍeya uvāca / (4.1) Par.?
śṛṇu rājan kulastrīṇāṃ mahābhāgyaṃ yudhiṣṭhira / (4.2) Par.?
sarvam etad yathā prāptaṃ sāvitryā rājakanyayā // (4.3) Par.?
āsīn madreṣu dharmātmā rājā paramadhārmikaḥ / (5.1) Par.?
brahmaṇyaśca śaraṇyaśca satyasaṃdho jitendriyaḥ // (5.2) Par.?
yajvā dānapatir dakṣaḥ paurajānapadapriyaḥ / (6.1) Par.?
pārthivo 'śvapatir nāma sarvabhūtahite rataḥ // (6.2) Par.?
kṣamāvān anapatyaś ca satyavāg vijitendriyaḥ / (7.1) Par.?
atikrāntena vayasā saṃtāpam upajagmivān // (7.2) Par.?
apatyotpādanārthaṃ sa tīvraṃ niyamam āsthitaḥ / (8.1) Par.?
kāle parimitāhāro brahmacārī jitendriyaḥ // (8.2) Par.?
hutvā śatasahasraṃ sa sāvitryā rājasattama / (9.1) Par.?
ṣaṣṭhe ṣaṣṭhe tadā kāle babhūva mitabhojanaḥ // (9.2) Par.?
etena niyamenāsīd varṣāṇyaṣṭādaśaiva tu / (10.1) Par.?
pūrṇe tvaṣṭādaśe varṣe sāvitrī tuṣṭim abhyagāt / (10.2) Par.?
svarūpiṇī tadā rājan darśayāmāsa taṃ nṛpam // (10.3) Par.?
agnihotrāt samutthāya harṣeṇa mahatānvitā / (11.1) Par.?
uvāca cainaṃ varadā vacanaṃ pārthivaṃ tadā // (11.2) Par.?
brahmacaryeṇa śuddhena damena niyamena ca / (12.1) Par.?
sarvātmanā ca madbhaktyā tuṣṭāsmi tava pārthiva // (12.2) Par.?
varaṃ vṛṇīṣvāśvapate madrarāja yathepsitam / (13.1) Par.?
na pramādaśca dharmeṣu kartavyas te kathaṃcana // (13.2) Par.?
aśvapatir uvāca / (14.1) Par.?
apatyārthaḥ samārambhaḥ kṛto dharmepsayā mayā / (14.2) Par.?
putrā me bahavo devi bhaveyuḥ kulabhāvanāḥ // (14.3) Par.?
tuṣṭāsi yadi me devi kāmam etaṃ vṛṇomyaham / (15.1) Par.?
saṃtānaṃ hi paro dharma ityāhur māṃ dvijātayaḥ // (15.2) Par.?
sāvitryuvāca / (16.1) Par.?
pūrvam eva mayā rājann abhiprāyam imaṃ tava / (16.2) Par.?
jñātvā putrārtham ukto vai tava hetoḥ pitāmahaḥ // (16.3) Par.?
prasādāccaiva tasmāt te svayambhuvihitād bhuvi / (17.1) Par.?
kanyā tejasvinī saumya kṣipram eva bhaviṣyati // (17.2) Par.?
uttaraṃ ca na te kiṃcid vyāhartavyaṃ kathaṃcana / (18.1) Par.?
pitāmahanisargeṇa tuṣṭā hyetad bravīmi te // (18.2) Par.?
mārkaṇḍeya uvāca / (19.1) Par.?
sa tatheti pratijñāya sāvitryā vacanaṃ nṛpaḥ / (19.2) Par.?
prasādayāmāsa punaḥ kṣipram evaṃ bhaved iti // (19.3) Par.?
antarhitāyāṃ sāvitryāṃ jagāma svagṛhaṃ nṛpaḥ / (20.1) Par.?
svarājye cāvasat prītaḥ prajā dharmeṇa pālayan // (20.2) Par.?
kasmiṃścit tu gate kāle sa rājā niyatavrataḥ / (21.1) Par.?
jyeṣṭhāyāṃ dharmacāriṇyāṃ mahiṣyāṃ garbham ādadhe // (21.2) Par.?
rājaputryāṃ tu garbhaḥ sa mālavyāṃ bharatarṣabha / (22.1) Par.?
vyavardhata yathā śukle tārāpatir ivāmbare // (22.2) Par.?
prāpte kāle tu suṣuve kanyāṃ rājīvalocanām / (23.1) Par.?
kriyāśca tasyā muditaś cakre sa nṛpatis tadā // (23.2) Par.?
sāvitryā prītayā dattā sāvitryā hutayā hyapi / (24.1) Par.?
sāvitrītyeva nāmāsyāścakrur viprāstathā pitā // (24.2) Par.?
sā vigrahavatīva śrīr vyavardhata nṛpātmajā / (25.1) Par.?
kālena cāpi sā kanyā yauvanasthā babhūva ha // (25.2) Par.?
tāṃ sumadhyāṃ pṛthuśroṇīṃ pratimāṃ kāñcanīm iva / (26.1) Par.?
prāpteyaṃ devakanyeti dṛṣṭvā saṃmenire janāḥ // (26.2) Par.?
tāṃ tu padmapalāśākṣīṃ jvalantīm iva tejasā / (27.1) Par.?
na kaścid varayāmāsa tejasā prativāritaḥ // (27.2) Par.?
athopoṣya śiraḥsnātā daivatānyabhigamya sā / (28.1) Par.?
hutvāgniṃ vidhivad viprān vācayāmāsa parvaṇi // (28.2) Par.?
tataḥ sumanasaḥ śeṣāḥ pratigṛhya mahātmanaḥ / (29.1) Par.?
pituḥ sakāśam agamad devī śrīr iva rūpiṇī // (29.2) Par.?
sābhivādya pituḥ pādau śeṣāḥ pūrvaṃ nivedya ca / (30.1) Par.?
kṛtāñjalir varārohā nṛpateḥ pārśvataḥ sthitā // (30.2) Par.?
yauvanasthāṃ tu tāṃ dṛṣṭvā svāṃ sutāṃ devarūpiṇīm / (31.1) Par.?
ayācyamānāṃ ca varair nṛpatir duḥkhito 'bhavat // (31.2) Par.?
rājovāca / (32.1) Par.?
putri pradānakālas te na ca kaścid vṛṇoti mām / (32.2) Par.?
svayam anviccha bhartāraṃ guṇaiḥ sadṛśam ātmanaḥ // (32.3) Par.?
prārthitaḥ puruṣo yaśca sa nivedyas tvayā mama / (33.1) Par.?
vimṛśyāhaṃ pradāsyāmi varaya tvaṃ yathepsitam // (33.2) Par.?
śrutaṃ hi dharmaśāstre me paṭhyamānaṃ dvijātibhiḥ / (34.1) Par.?
tathā tvam api kalyāṇi gadato me vacaḥ śṛṇu // (34.2) Par.?
apradātā pitā vācyo vācyaś cānupayan patiḥ / (35.1) Par.?
mṛte bhartari putraśca vācyo mātur arakṣitā // (35.2) Par.?
idaṃ me vacanaṃ śrutvā bhartur anveṣaṇe tvara / (36.1) Par.?
devatānāṃ yathā vācyo na bhaveyaṃ tathā kuru // (36.2) Par.?
mārkaṇḍeya uvāca / (37.1) Par.?
evam uktvā duhitaraṃ tathā vṛddhāṃś ca mantriṇaḥ / (37.2) Par.?
vyādideśānuyātraṃ ca gamyatām ityacodayat // (37.3) Par.?
sābhivādya pituḥ pādau vrīḍiteva manasvinī / (38.1) Par.?
pitur vacanam ājñāya nirjagāmāvicāritam // (38.2) Par.?
sā haimaṃ ratham āsthāya sthaviraiḥ sacivair vṛtā / (39.1) Par.?
tapovanāni ramyāṇi rājarṣīṇāṃ jagāma ha // (39.2) Par.?
mānyānāṃ tatra vṛddhānāṃ kṛtvā pādābhivandanam / (40.1) Par.?
vanāni kramaśas tāta sarvāṇyevābhyagacchata // (40.2) Par.?
evaṃ sarveṣu tīrtheṣu dhanotsargaṃ nṛpātmajā / (41.1) Par.?
kurvatī dvijamukhyānāṃ taṃ taṃ deśaṃ jagāma ha // (41.2) Par.?
Duration=0.29164695739746 secs.