UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2856
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1)
Par.?
atha madrādhipo rājā nāradena samāgataḥ / (1.2)
Par.?
upaviṣṭaḥ sabhāmadhye kathāyogena bhārata // (1.3)
Par.?
tato 'bhigamya tīrthāni sarvāṇyevāśramāṃstathā / (2.1)
Par.?
ājagāma pitur veśma sāvitrī saha mantribhiḥ // (2.2)
Par.?
nāradena sahāsīnaṃ dṛṣṭvā sā pitaraṃ śubhā / (3.1)
Par.?
ubhayoreva śirasā cakre pādābhivandanam // (3.2)
Par.?
nārada uvāca / (4.1)
Par.?
kva gatābhūt suteyaṃ te kutaścaivāgatā nṛpa / (4.2)
Par.?
kimarthaṃ yuvatīṃ bhartre na caināṃ samprayacchasi // (4.3)
Par.?
aśvapatir uvāca / (5.1)
Par.?
kāryeṇa khalvanenaiva preṣitādyaiva cāgatā / (5.2)
Par.?
tad asyāḥ śṛṇu devarṣe bhartāraṃ yo 'nayā vṛtaḥ // (5.3) Par.?
mārkaṇḍeya uvāca / (6.1)
Par.?
sā brūhi vistareṇeti pitrā saṃcoditā śubhā / (6.2)
Par.?
daivatasyeva vacanaṃ pratigṛhyedam abravīt // (6.3)
Par.?
āsīcchālveṣu dharmātmā kṣatriyaḥ pṛthivīpatiḥ / (7.1)
Par.?
dyumatsena iti khyātaḥ paścād andho babhūva ha // (7.2)
Par.?
vinaṣṭacakṣuṣas tasya bālaputrasya dhīmataḥ / (8.1)
Par.?
sāmīpyena hṛtaṃ rājyaṃ chidre 'smin pūrvavairiṇā // (8.2)
Par.?
sa bālavatsayā sārdhaṃ bhāryayā prasthito vanam / (9.1)
Par.?
mahāraṇyagataścāpi tapas tepe mahāvrataḥ // (9.2)
Par.?
tasya putraḥ pure jātaḥ saṃvṛddhaś ca tapovane / (10.1)
Par.?
satyavān anurūpo me bharteti manasā vṛtaḥ // (10.2)
Par.?
nārada uvāca / (11.1)
Par.?
aho bata mahat pāpaṃ sāvitryā nṛpate kṛtam / (11.2)
Par.?
ajānantyā yad anayā guṇavān satyavān vṛtaḥ // (11.3)
Par.?
satyaṃ vadatyasya pitā satyaṃ mātā prabhāṣate / (12.1)
Par.?
tato 'sya brāhmaṇāścakrur nāmaitat satyavān iti // (12.2)
Par.?
bālasyāśvāḥ priyāścāsya karotyaśvāṃśca mṛnmayān / (13.1)
Par.?
citre 'pi ca likhatyaśvāṃścitrāśva iti cocyate // (13.2)
Par.?
apīdānīṃ sa tejasvī buddhimān vā nṛpātmajaḥ / (14.2)
Par.?
kṣamāvān api vā śūraḥ satyavān pitṛnandanaḥ // (14.3)
Par.?
nārada uvāca / (15.1)
Par.?
vivasvān iva tejasvī bṛhaspatisamo matau / (15.2)
Par.?
mahendra iva śūraś ca vasudheva kṣamānvitaḥ // (15.3)
Par.?
aśvapatir uvāca / (16.1)
Par.?
api rājātmajo dātā brahmaṇyo vāpi satyavān / (16.2)
Par.?
rūpavān apyudāro vāpyatha vā priyadarśanaḥ // (16.3)
Par.?
nārada uvāca / (17.1)
Par.?
sāṅkṛte rantidevasya sa śaktyā dānataḥ samaḥ / (17.2)
Par.?
brahmaṇyaḥ satyavādī ca śibir auśīnaro yathā // (17.3)
Par.?
yayātir iva codāraḥ somavat priyadarśanaḥ / (18.1)
Par.?
rūpeṇānyatamo 'śvibhyāṃ dyumatsenasuto balī // (18.2)
Par.?
sa dāntaḥ sa mṛduḥ śūraḥ sa satyaḥ sa jitendriyaḥ / (19.1)
Par.?
sa maitraḥ so 'nasūyaś ca sa hrīmān dhṛtimāṃś ca saḥ // (19.2)
Par.?
nityaśaścārjavaṃ tasmin sthitis tasyaiva ca dhruvā / (20.1)
Par.?
saṃkṣepatas tapovṛddhaiḥ śīlavṛddhaiś ca kathyate // (20.2)
Par.?
aśvapatir uvāca / (21.1)
Par.?
guṇair upetaṃ sarvais taṃ bhagavan prabravīṣi me / (21.2)
Par.?
doṣān apyasya me brūhi yadi santīha kecana // (21.3)
Par.?
nārada uvāca / (22.1)
Par.?
eko doṣo 'sya nānyo 'sti so 'dya prabhṛti satyavān / (22.2)
Par.?
saṃvatsareṇa kṣīṇāyur dehanyāsaṃ kariṣyati // (22.3)
Par.?
ehi sāvitri gaccha tvam anyaṃ varaya śobhane / (23.2)
Par.?
tasya doṣo mahān eko guṇān ākramya tiṣṭhati // (23.3)
Par.?
yathā me bhagavān āha nārado devasatkṛtaḥ / (24.1)
Par.?
saṃvatsareṇa so 'lpāyur dehanyāsaṃ kariṣyati // (24.2)
Par.?
sāvitryuvāca / (25.1)
Par.?
sakṛd aṃśo nipatati sakṛt kanyā pradīyate / (25.2)
Par.?
sakṛd āha dadānīti trīṇyetāni sakṛt sakṛt // (25.3)
Par.?
dīrghāyur atha vālpāyuḥ saguṇo nirguṇo 'pi vā / (26.1)
Par.?
sakṛd vṛto mayā bhartā na dvitīyaṃ vṛṇomyaham // (26.2)
Par.?
manasā niścayaṃ kṛtvā tato vācābhidhīyate / (27.1)
Par.?
kriyate karmaṇā paścāt pramāṇaṃ me manas tataḥ // (27.2)
Par.?
nārada uvāca / (28.1)
Par.?
sthirā buddhir naraśreṣṭha sāvitryā duhitus tava / (28.2)
Par.?
naiṣā cālayituṃ śakyā dharmād asmāt kathaṃcana // (28.3)
Par.?
nānyasmin puruṣe santi ye satyavati vai guṇāḥ / (29.1)
Par.?
pradānam eva tasmān me rocate duhitus tava // (29.2)
Par.?
avicāryam etad uktaṃ hi tathyaṃ bhagavatā vacaḥ / (30.2)
Par.?
kariṣyāmyetad evaṃ ca gurur hi bhagavān mama // (30.3)
Par.?
nārada uvāca / (31.1)
Par.?
avighnam astu sāvitryāḥ pradāne duhitus tava / (31.2)
Par.?
sādhayiṣyāmahe tāvat sarveṣāṃ bhadram astu vaḥ // (31.3)
Par.?
mārkaṇḍeya uvāca / (32.1)
Par.?
evam uktvā kham utpatya nāradas tridivaṃ gataḥ / (32.2)
Par.?
rājāpi duhituḥ sarvaṃ vaivāhikam akārayat // (32.3)
Par.?
Duration=0.1417407989502 secs.