Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2858
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
atha kanyāpradāne sa tam evārthaṃ vicintayan / (1.2) Par.?
samāninye ca tat sarvaṃ bhāṇḍaṃ vaivāhikaṃ nṛpaḥ // (1.3) Par.?
tato vṛddhān dvijān sarvān ṛtvijaḥ sapurohitān / (2.1) Par.?
samāhūya tithau puṇye prayayau saha kanyayā // (2.2) Par.?
medhyāraṇyaṃ sa gatvā ca dyumatsenāśramaṃ nṛpaḥ / (3.1) Par.?
padbhyām eva dvijaiḥ sārdhaṃ rājarṣiṃ tam upāgamat // (3.2) Par.?
tatrāpaśyan mahābhāgaṃ śālavṛkṣam upāśritam / (4.1) Par.?
kauśyāṃ bṛsyāṃ samāsīnaṃ cakṣurhīnaṃ nṛpaṃ tadā // (4.2) Par.?
sa rājā tasya rājarṣeḥ kṛtvā pūjāṃ yathārhataḥ / (5.1) Par.?
vācā suniyato bhūtvā cakārātmanivedanam // (5.2) Par.?
tasyārghyam āsanaṃ caiva gāṃ cāvedya sa dharmavit / (6.1) Par.?
kim āgamanam ityevaṃ rājā rājānam abravīt // (6.2) Par.?
tasya sarvam abhiprāyam itikartavyatāṃ ca tām / (7.1) Par.?
satyavantaṃ samuddiśya sarvam eva nyavedayat // (7.2) Par.?
aśvapatir uvāca / (8.1) Par.?
sāvitrī nāma rājarṣe kanyeyaṃ mama śobhanā / (8.2) Par.?
tāṃ svadharmeṇa dharmajña snuṣārthe tvaṃ gṛhāṇa me // (8.3) Par.?
dyumatsena uvāca / (9.1) Par.?
cyutāḥ sma rājyād vanavāsam āśritāścarāma dharmaṃ niyatās tapasvinaḥ / (9.2) Par.?
kathaṃ tvanarhā vanavāsam āśrame sahiṣyate kleśam imaṃ sutā tava // (9.3) Par.?
aśvapatir uvāca / (10.1) Par.?
sukhaṃ ca duḥkhaṃ ca bhavābhavātmakaṃ yadā vijānāti sutāham eva ca / (10.2) Par.?
na madvidhe yujyati vākyam īdṛśaṃ viniścayenābhigato 'smi te nṛpa // (10.3) Par.?
āśāṃ nārhasi me hantuṃ sauhṛdād praṇayena ca / (11.1) Par.?
abhitaścāgataṃ premṇā pratyākhyātuṃ na mārhasi // (11.2) Par.?
anurūpo hi saṃyoge tvaṃ mamāhaṃ tavāpi ca / (12.1) Par.?
snuṣāṃ pratīccha me kanyāṃ bhāryāṃ satyavataḥ sutām // (12.2) Par.?
dyumatsena uvāca / (13.1) Par.?
pūrvam evābhilaṣitaḥ sambandho me tvayā saha / (13.2) Par.?
bhraṣṭarājyastvaham iti tata etad vicāritam // (13.3) Par.?
abhiprāyastvayaṃ yo me pūrvam evābhikāṅkṣitaḥ / (14.1) Par.?
sa nirvartatu me 'dyaiva kāṅkṣito hyasi me 'tithiḥ // (14.2) Par.?
mārkaṇḍeya uvāca / (15.1) Par.?
tataḥ sarvān samānīya dvijān āśramavāsinaḥ / (15.2) Par.?
yathāvidhi samudvāhaṃ kārayāmāsatur nṛpau // (15.3) Par.?
dattvā tvaśvapatiḥ kanyāṃ yathārhaṃ ca paricchadam / (16.1) Par.?
yayau svam eva bhavanaṃ yuktaḥ paramayā mudā // (16.2) Par.?
satyavān api bhāryāṃ tāṃ labdhvā sarvaguṇānvitām / (17.1) Par.?
mumude sā ca taṃ labdhvā bhartāraṃ manasepsitam // (17.2) Par.?
gate pitari sarvāṇi saṃnyasyābharaṇāni sā / (18.1) Par.?
jagṛhe valkalānyeva vastraṃ kāṣāyam eva ca // (18.2) Par.?
paricārairguṇaiścaiva praśrayeṇa damena ca / (19.1) Par.?
sarvakāmakriyābhiśca sarveṣāṃ tuṣṭim āvahat // (19.2) Par.?
śvaśrūṃ śarīrasatkāraiḥ sarvair ācchādanādibhiḥ / (20.1) Par.?
śvaśuraṃ devakāryaiśca vācaḥ saṃyamanena ca // (20.2) Par.?
tathaiva priyavādena naipuṇena śamena ca / (21.1) Par.?
rahaścaivopacāreṇa bhartāraṃ paryatoṣayat // (21.2) Par.?
evaṃ tatrāśrame teṣāṃ tadā nivasatāṃ satām / (22.1) Par.?
kālas tapasyatāṃ kaścid aticakrāma bhārata // (22.2) Par.?
sāvitryās tu śayānāyāstiṣṭhantyāśca divāniśam / (23.1) Par.?
nāradena yad uktaṃ tad vākyaṃ manasi vartate // (23.2) Par.?
Duration=0.11155414581299 secs.