Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2859
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
tataḥ kāle bahutithe vyatikrānte kadācana / (1.2) Par.?
prāptaḥ sa kālo martavyaṃ yatra satyavatā nṛpa // (1.3) Par.?
gaṇayantyāśca sāvitryā divase divase gate / (2.1) Par.?
tad vākyaṃ nāradenoktaṃ vartate hṛdi nityaśaḥ // (2.2) Par.?
caturthe 'hani martavyam iti saṃcintya bhāminī / (3.1) Par.?
vrataṃ trirātram uddiśya divārātraṃ sthitābhavat // (3.2) Par.?
taṃ śrutvā niyamaṃ duḥkhaṃ vadhvā duḥkhānvito nṛpaḥ / (4.1) Par.?
utthāya vākyaṃ sāvitrīm abravīt parisāntvayan // (4.2) Par.?
atitīvro 'yam ārambhas tvayārabdho nṛpātmaje / (5.1) Par.?
tisṛṇāṃ vasatīnāṃ hi sthānaṃ paramaduṣkaram // (5.2) Par.?
sāvitryuvāca / (6.1) Par.?
na kāryastāta saṃtāpaḥ pārayiṣyāmyahaṃ vratam / (6.2) Par.?
vyavasāyakṛtaṃ hīdaṃ vyavasāyaśca kāraṇam // (6.3) Par.?
dyumatsena uvāca / (7.1) Par.?
vrataṃ bhinddhīti vaktuṃ tvāṃ nāsmi śaktaḥ kathaṃcana / (7.2) Par.?
pārayasveti vacanaṃ yuktam asmadvidho vadet // (7.3) Par.?
mārkaṇḍeya uvāca / (8.1) Par.?
evam uktvā dyumatseno virarāma mahāmanāḥ / (8.2) Par.?
tiṣṭhantī cāpi sāvitrī kāṣṭhabhūteva lakṣyate // (8.3) Par.?
śvobhūte bhartṛmaraṇe sāvitryā bharatarṣabha / (9.1) Par.?
duḥkhānvitāyās tiṣṭhantyāḥ sā rātrir vyatyavartata // (9.2) Par.?
adya tad divasaṃ ceti hutvā dīptaṃ hutāśanam / (10.1) Par.?
yugamātrodite sūrye kṛtvā paurvāhṇikīḥ kriyāḥ // (10.2) Par.?
tataḥ sarvān dvijān vṛddhāñśvaśrūṃ śvaśuram eva ca / (11.1) Par.?
abhivādyānupūrvyeṇa prāñjalirniyatā sthitā // (11.2) Par.?
avaidhavyāśiṣas te tu sāvitryarthaṃ hitāḥ śubhāḥ / (12.1) Par.?
ūcus tapasvinaḥ sarve tapovananivāsinaḥ // (12.2) Par.?
evam astviti sāvitrī dhyānayogaparāyaṇā / (13.1) Par.?
manasā tā giraḥ sarvāḥ pratyagṛhṇāt tapasvinām // (13.2) Par.?
taṃ kālaṃ ca muhūrtaṃ ca pratīkṣantī nṛpātmajā / (14.1) Par.?
yathoktaṃ nāradavacaścintayantī suduḥkhitā // (14.2) Par.?
tatas tu śvaśrūśvaśurāvūcatustāṃ nṛpātmajām / (15.1) Par.?
ekāntastham idaṃ vākyaṃ prītyā bharatasattama // (15.2) Par.?
śvaśurāvūcatuḥ / (16.1) Par.?
vrato yathopadiṣṭo 'yaṃ yathāvat pāritas tvayā / (16.2) Par.?
āhārakālaḥ samprāptaḥ kriyatāṃ yad anantaram // (16.3) Par.?
sāvitryuvāca / (17.1) Par.?
astaṃ gate mayāditye bhoktavyaṃ kṛtakāmayā / (17.2) Par.?
eṣa me hṛdi saṃkalpaḥ samayaśca kṛto mayā // (17.3) Par.?
mārkaṇḍeya uvāca / (18.1) Par.?
evaṃ sambhāṣamāṇāyāḥ sāvitryā bhojanaṃ prati / (18.2) Par.?
skandhe paraśum ādāya satyavān prasthito vanam // (18.3) Par.?
sāvitrī tvāha bhartāraṃ naikastvaṃ gantum arhasi / (19.1) Par.?
saha tvayāgamiṣyāmi na hi tvāṃ hātum utsahe // (19.2) Par.?
satyavān uvāca / (20.1) Par.?
vanaṃ na gatapūrvaṃ te duḥkhaḥ panthāśca bhāmini / (20.2) Par.?
vratopavāsakṣāmā ca kathaṃ padbhyāṃ gamiṣyasi // (20.3) Par.?
sāvitryuvāca / (21.1) Par.?
upavāsān na me glānir nāsti cāpi pariśramaḥ / (21.2) Par.?
gamane ca kṛtotsāhāṃ pratiṣeddhuṃ na mārhasi // (21.3) Par.?
satyavān uvāca / (22.1) Par.?
yadi te gamanotsāhaḥ kariṣyāmi tava priyam / (22.2) Par.?
mama tvāmantraya gurūn na māṃ doṣaḥ spṛśed ayam // (22.3) Par.?
mārkaṇḍeya uvāca / (23.1) Par.?
sābhigamyābravīcchvaśrūṃ śvaśuraṃ ca mahāvratā / (23.2) Par.?
ayaṃ gacchati me bhartā phalāhāro mahāvanam // (23.3) Par.?
iccheyam abhyanujñātum āryayā śvaśureṇa ca / (24.1) Par.?
anena saha nirgantuṃ na hi me virahaḥ kṣamaḥ // (24.2) Par.?
gurvagnihotrārthakṛte prasthitaśca sutastava / (25.1) Par.?
na nivāryo nivāryaḥ syād anyathā prasthito vanam // (25.2) Par.?
saṃvatsaraḥ kiṃcid ūno na niṣkrāntāham āśramāt / (26.1) Par.?
vanaṃ kusumitaṃ draṣṭuṃ paraṃ kautūhalaṃ hi me // (26.2) Par.?
dyumatsena uvāca / (27.1) Par.?
yataḥ prabhṛti sāvitrī pitrā dattā snuṣā mama / (27.2) Par.?
nānayābhyarthanāyuktam uktapūrvaṃ smarāmyaham // (27.3) Par.?
tad eṣā labhatāṃ kāmaṃ yathābhilaṣitaṃ vadhūḥ / (28.1) Par.?
apramādaś ca kartavyaḥ putri satyavataḥ pathi // (28.2) Par.?
mārkaṇḍeya uvāca / (29.1) Par.?
ubhābhyām abhyanujñātā sā jagāma yaśasvinī / (29.2) Par.?
saha bhartrā hasantīva hṛdayena vidūyatā // (29.3) Par.?
sā vanāni vicitrāṇi ramaṇīyāni sarvaśaḥ / (30.1) Par.?
mayūraravaghuṣṭāni dadarśa vipulekṣaṇā // (30.2) Par.?
nadīḥ puṇyavahāścaiva puṣpitāṃśca nagottamān / (31.1) Par.?
satyavān āha paśyeti sāvitrīṃ madhurākṣaram // (31.2) Par.?
nirīkṣamāṇā bhartāraṃ sarvāvastham aninditā / (32.1) Par.?
mṛtam eva hi taṃ mene kāle munivacaḥ smaran // (32.2) Par.?
anuvartatī tu bhartāraṃ jagāma mṛdugāminī / (33.1) Par.?
dvidheva hṛdayaṃ kṛtvā taṃ ca kālam avekṣatī // (33.2) Par.?
Duration=0.14586091041565 secs.