UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2860
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1)
Par.?
atha bhāryāsahāyaḥ sa phalānyādāya vīryavān / (1.2)
Par.?
kaṭhinaṃ pūrayāmāsa tataḥ kāṣṭhānyapāṭayat // (1.3)
Par.?
tasya pāṭayataḥ kāṣṭhaṃ svedo vai samajāyata / (2.1)
Par.?
vyāyāmena ca tenāsya jajñe śirasi vedanā // (2.2)
Par.?
so 'bhigamya priyāṃ bhāryām uvāca śramapīḍitaḥ / (3.1)
Par.?
vyāyāmena mamānena jātā śirasi vedanā // (3.2)
Par.?
aṅgāni caiva sāvitri hṛdayaṃ dūyatīva ca / (4.1)
Par.?
asvastham iva cātmānaṃ lakṣaye mitabhāṣiṇi // (4.2)
Par.?
śūlairiva śiro viddham idaṃ saṃlakṣayāmyaham / (5.1)
Par.?
tat svaptum icche kalyāṇi na sthātuṃ śaktir asti me // (5.2)
Par.?
samāsādyātha sāvitrī bhartāram upagūhya ca / (6.1)
Par.?
utsaṅge 'sya śiraḥ kṛtvā niṣasāda mahītale // (6.2)
Par.?
tataḥ sā nāradavaco vimṛśantī tapasvinī / (7.1)
Par.?
taṃ muhūrtaṃ kṣaṇaṃ velāṃ divasaṃ ca yuyoja ha // (7.2)
Par.?
muhūrtād iva cāpaśyat puruṣaṃ pītavāsasam / (8.1)
Par.?
baddhamauliṃ vapuṣmantam ādityasamatejasam // (8.2)
Par.?
śyāmāvadātaṃ raktākṣaṃ pāśahastaṃ bhayāvaham / (9.1)
Par.?
sthitaṃ satyavataḥ pārśve nirīkṣantaṃ tam eva ca // (9.2)
Par.?
taṃ dṛṣṭvā sahasotthāya bhartur nyasya śanaiḥ śiraḥ / (10.1)
Par.?
kṛtāñjalir uvācārtā hṛdayena pravepatā // (10.2)
Par.?
daivataṃ tvābhijānāmi vapur etaddhyamānuṣam / (11.1)
Par.?
kāmayā brūhi me deva kastvaṃ kiṃ ca cikīrṣasi // (11.2)
Par.?
yama uvāca / (12.1)
Par.?
pativratāsi sāvitri tathaiva ca tapo'nvitā / (12.2)
Par.?
atas tvām abhibhāṣāmi viddhi māṃ tvaṃ śubhe yamam // (12.3)
Par.?
ayaṃ te satyavān bhartā kṣīṇāyuḥ pārthivātmajaḥ / (13.1)
Par.?
neṣyāmyenam ahaṃ baddhvā viddhyetanme cikīrṣitam // (13.2)
Par.?
mārkaṇḍeya uvāca / (14.1)
Par.?
ityuktvā pitṛrājas tāṃ bhagavān svaṃ cikīrṣitam / (14.2)
Par.?
yathāvat sarvam ākhyātuṃ tatpriyārthaṃ pracakrame // (14.3)
Par.?
ayaṃ hi dharmasaṃyukto rūpavān guṇasāgaraḥ / (15.1)
Par.?
nārho matpuruṣair netum ato 'smi svayam āgataḥ // (15.2)
Par.?
tataḥ satyavataḥ kāyāt pāśabaddhaṃ vaśaṃ gatam / (16.1)
Par.?
aṅguṣṭhamātraṃ puruṣaṃ niścakarṣa yamo balāt // (16.2)
Par.?
tataḥ samuddhṛtaprāṇaṃ gataśvāsaṃ hataprabham / (17.1)
Par.?
nirviceṣṭaṃ śarīraṃ tad babhūvāpriyadarśanam // (17.2)
Par.?
yamastu taṃ tathā baddhvā prayāto dakṣiṇāmukhaḥ / (18.1)
Par.?
sāvitrī cāpi duḥkhārtā yamam evānvagacchata / (18.2)
Par.?
niyamavratasaṃsiddhā mahābhāgā pativratā // (18.3)
Par.?
yama uvāca / (19.1)
Par.?
nivarta gaccha sāvitri kuruṣvāsyaurdhvadehikam / (19.2)
Par.?
kṛtaṃ bhartus tvayānṛṇyaṃ yāvad gamyaṃ gataṃ tvayā // (19.3)
Par.?
sāvitryuvāca / (20.1)
Par.?
yatra me nīyate bhartā svayaṃ vā yatra gacchati / (20.2)
Par.?
mayāpi tatra gantavyam eṣa dharmaḥ sanātanaḥ // (20.3)
Par.?
tapasā guruvṛttyā ca bhartuḥ snehād vratena ca / (21.1)
Par.?
tava caiva prasādena na me pratihatā gatiḥ // (21.2)
Par.?
prāhuḥ saptapadaṃ mitraṃ budhās tattvārthadarśinaḥ / (22.1)
Par.?
mitratāṃ ca puraskṛtya kiṃcid vakṣyāmi tacchṛṇu // (22.2)
Par.?
nānātmavantastu vane caranti dharmaṃ ca vāsaṃ ca pariśramaṃ ca / (23.1)
Par.?
vijñānato dharmam udāharanti tasmāt santo dharmam āhuḥ pradhānam // (23.2)
Par.?
ekasya dharmeṇa satāṃ matena sarve sma taṃ mārgam anuprapannāḥ / (24.1)
Par.?
mā vai dvitīyaṃ mā tṛtīyaṃ ca vāñche tasmāt santo dharmam āhuḥ pradhānam // (24.2)
Par.?
yama uvāca / (25.1)
Par.?
nivarta tuṣṭo 'smi tavānayā girā svarākṣaravyañjanahetuyuktayā / (25.2)
Par.?
varaṃ vṛṇīṣveha vināsya jīvitaṃ dadāni te sarvam anindite varam // (25.3)
Par.?
sāvitryuvāca / (26.1)
Par.?
cyutaḥ svarājyād vanavāsam āśrito vinaṣṭacakṣuḥ śvaśuro mamāśrame / (26.2)
Par.?
sa labdhacakṣur balavān bhaven nṛpas tava prasādājjvalanārkasaṃnibhaḥ // (26.3)
Par.?
yama uvāca / (27.1)
Par.?
dadāni te sarvam anindite varaṃ yathā tvayoktaṃ bhavitā ca tat tathā / (27.2)
Par.?
tavādhvanā glānim ivopalakṣaye nivarta gacchasva na te śramo bhavet // (27.3)
Par.?
sāvitryuvāca / (28.1)
Par.?
kutaḥ śramo bhartṛsamīpato hi me yato hi bhartā mama sā gatir dhruvā / (28.2)
Par.?
yataḥ patiṃ neṣyasi tatra me gatiḥ sureśa bhūyaśca vaco nibodha me // (28.3)
Par.?
satāṃ sakṛt saṃgatam īpsitaṃ paraṃ tataḥ paraṃ mitram iti pracakṣate / (29.1)
Par.?
na cāphalaṃ satpuruṣeṇa saṃgataṃ tataḥ satāṃ saṃnivaset samāgame // (29.2)
Par.?
yama uvāca / (30.1)
Par.?
mano'nukūlaṃ budhabuddhivardhanaṃ tvayāham ukto vacanaṃ hitāśrayam / (30.2)
Par.?
vinā punaḥ satyavato 'sya jīvitaṃ varaṃ dvitīyaṃ varayasva bhāmini // (30.3) Par.?
sāvitryuvāca / (31.1)
Par.?
hṛtaṃ purā me śvaśurasya dhīmataḥ svam eva rājyaṃ sa labheta pārthivaḥ / (31.2)
Par.?
jahyāt svadharmaṃ na ca me gurur yathā dvitīyam etaṃ varayāmi te varam // (31.3)
Par.?
yama uvāca / (32.1)
Par.?
svam eva rājyaṃ pratipatsyate 'cirān na ca svadharmāt parihāsyate nṛpaḥ / (32.2)
Par.?
kṛtena kāmena mayā nṛpātmaje nivarta gacchasva na te śramo bhavet // (32.3)
Par.?
sāvitryuvāca / (33.1)
Par.?
prajāstvayemā niyamena saṃyatā niyamya caitā nayase na kāmayā / (33.2)
Par.?
ato yamatvaṃ tava deva viśrutaṃ nibodha cemāṃ giram īritāṃ mayā // (33.3)
Par.?
adrohaḥ sarvabhūteṣu karmaṇā manasā girā / (34.1)
Par.?
anugrahaśca dānaṃ ca satāṃ dharmaḥ sanātanaḥ // (34.2)
Par.?
evamprāyaśca loko 'yaṃ manuṣyāḥ śaktipeśalāḥ / (35.1)
Par.?
santas tvevāpyamitreṣu dayāṃ prāpteṣu kurvate // (35.2)
Par.?
yama uvāca / (36.1)
Par.?
pipāsitasyeva yathā bhavet payas tathā tvayā vākyam idaṃ samīritam / (36.2)
Par.?
vinā punaḥ satyavato 'sya jīvitaṃ varaṃ vṛṇīṣveha śubhe yad icchasi // (36.3)
Par.?
sāvitryuvāca / (37.1)
Par.?
mamānapatyaḥ pṛthivīpatiḥ pitā bhavet pituḥ putraśataṃ mamaurasam / (37.2)
Par.?
kulasya saṃtānakaraṃ ca yad bhavet tṛtīyam etaṃ varayāmi te varam // (37.3)
Par.?
yama uvāca / (38.1)
Par.?
kulasya saṃtānakaraṃ suvarcasaṃ śataṃ sutānāṃ pitur astu te śubhe / (38.2)
Par.?
kṛtena kāmena narādhipātmaje nivarta dūraṃ hi pathas tvam āgatā // (38.3)
Par.?
sāvitryuvāca / (39.1)
Par.?
na dūram etan mama bhartṛsaṃnidhau mano hi me dūrataraṃ pradhāvati / (39.2)
Par.?
tathā vrajann eva giraṃ samudyatāṃ mayocyamānāṃ śṛṇu bhūya eva ca // (39.3)
Par.?
vivasvatas tvaṃ tanayaḥ pratāpavāṃs tato hi vaivasvata ucyase budhaiḥ / (40.1)
Par.?
śamena dharmeṇa ca rañjitāḥ prajās tatas taveheśvara dharmarājatā // (40.2)
Par.?
ātmanyapi na viśvāsas tāvān bhavati satsu yaḥ / (41.1)
Par.?
tasmāt satsu viśeṣeṇa sarvaḥ praṇayam icchati // (41.2)
Par.?
sauhṛdāt sarvabhūtānāṃ viśvāso nāma jāyate / (42.1)
Par.?
tasmāt satsu viśeṣeṇa viśvāsaṃ kurute janaḥ // (42.2)
Par.?
yama uvāca / (43.1)
Par.?
udāhṛtaṃ te vacanaṃ yad aṅgane śubhe na tādṛk tvad ṛte mayā śrutam / (43.2)
Par.?
anena tuṣṭo 'smi vināsya jīvitaṃ varaṃ caturthaṃ varayasva gaccha ca // (43.3)
Par.?
sāvitryuvāca / (44.1)
Par.?
mamātmajaṃ satyavatas tathaurasaṃ bhaved ubhābhyām iha yat kulodvaham / (44.2)
Par.?
śataṃ sutānāṃ balavīryaśālinām idaṃ caturthaṃ varayāmi te varam // (44.3)
Par.?
yama uvāca / (45.1)
Par.?
śataṃ sutānāṃ balavīryaśālināṃ bhaviṣyati prītikaraṃ tavābale / (45.2)
Par.?
pariśramaste na bhaven nṛpātmaje nivarta dūraṃ hi pathas tvam āgatā // (45.3)
Par.?
sāvitryuvāca / (46.1)
Par.?
satāṃ sadā śāśvatī dharmavṛttiḥ santo na sīdanti na ca vyathanti / (46.2)
Par.?
satāṃ sadbhir nāphalaḥ saṃgamo 'sti sadbhyo bhayaṃ nānuvartanti santaḥ // (46.3)
Par.?
santo hi satyena nayanti sūryaṃ santo bhūmiṃ tapasā dhārayanti / (47.1)
Par.?
santo gatir bhūtabhavyasya rājan satāṃ madhye nāvasīdanti santaḥ // (47.2)
Par.?
āryajuṣṭam idaṃ vṛttam iti vijñāya śāśvatam / (48.1)
Par.?
santaḥ parārthaṃ kurvāṇā nāvekṣante pratikriyām // (48.2)
Par.?
na ca prasādaḥ satpuruṣeṣu mogho na cāpyartho naśyati nāpi mānaḥ / (49.1)
Par.?
yasmād etanniyataṃ satsu nityaṃ tasmāt santo rakṣitāro bhavanti // (49.2)
Par.?
yama uvāca / (50.1)
Par.?
yathā yathā bhāṣasi dharmasaṃhitaṃ mano'nukūlaṃ supadaṃ mahārthavat / (50.2)
Par.?
tathā tathā me tvayi bhaktir uttamā varaṃ vṛṇīṣvāpratimaṃ yatavrate // (50.3)
Par.?
sāvitryuvāca / (51.1)
Par.?
na te 'pavargaḥ sukṛtād vinākṛtas tathā yathānyeṣu vareṣu mānada / (51.2)
Par.?
varaṃ vṛṇe jīvatu satyavān ayaṃ yathā mṛtā hyevam ahaṃ vinā patim // (51.3)
Par.?
na kāmaye bhartṛvinākṛtā sukhaṃ na kāmaye bhartṛvinākṛtā divam / (52.1)
Par.?
na kāmaye bhartṛvinākṛtā śriyaṃ na bhartṛhīnā vyavasāmi jīvitum // (52.2)
Par.?
varātisargaḥ śataputratā mama tvayaiva datto hriyate ca me patiḥ / (53.1)
Par.?
varaṃ vṛṇe jīvatu satyavān ayaṃ tavaiva satyaṃ vacanaṃ bhaviṣyati // (53.2)
Par.?
mārkaṇḍeya uvāca / (54.1)
Par.?
tathetyuktvā tu tān pāśān muktvā vaivasvato yamaḥ / (54.2)
Par.?
dharmarājaḥ prahṛṣṭātmā sāvitrīm idam abravīt // (54.3)
Par.?
eṣa bhadre mayā mukto bhartā te kulanandini / (55.1)
Par.?
arogas tava neyaś ca siddhārthaś ca bhaviṣyati // (55.2)
Par.?
caturvarṣaśataṃ cāyus tvayā sārdham avāpsyati / (56.1)
Par.?
iṣṭvā yajñaiśca dharmeṇa khyātiṃ loke gamiṣyati // (56.2)
Par.?
tvayi putraśataṃ caiva satyavāñjanayiṣyati / (57.1)
Par.?
te cāpi sarve rājānaḥ kṣatriyāḥ putrapautriṇaḥ / (57.2)
Par.?
khyātās tvannāmadheyāś ca bhaviṣyantīha śāśvatāḥ // (57.3)
Par.?
pituśca te putraśataṃ bhavitā tava mātari / (58.1)
Par.?
mālavyāṃ mālavā nāma śāśvatāḥ putrapautriṇaḥ / (58.2)
Par.?
bhrātaraste bhaviṣyanti kṣatriyās tridaśopamāḥ // (58.3)
Par.?
evaṃ tasyai varaṃ dattvā dharmarājaḥ pratāpavān / (59.1)
Par.?
nivartayitvā sāvitrīṃ svam eva bhavanaṃ yayau // (59.2)
Par.?
sāvitryapi yame yāte bhartāraṃ pratilabhya ca / (60.1)
Par.?
jagāma tatra yatrāsyā bhartuḥ śāvaṃ kalevaram // (60.2)
Par.?
sā bhūmau prekṣya bhartāram upasṛtyopagūhya ca / (61.1)
Par.?
utsaṅge śira āropya bhūmāvupaviveśa ha // (61.2)
Par.?
saṃjñāṃ ca satyavāṃllabdhvā sāvitrīm abhyabhāṣata / (62.1)
Par.?
proṣyāgata iva premṇā punaḥ punar udīkṣya vai // (62.2)
Par.?
satyavān uvāca / (63.1)
Par.?
suciraṃ bata supto 'smi kimarthaṃ nāvabodhitaḥ / (63.2)
Par.?
kva cāsau puruṣaḥ śyāmo yo 'sau māṃ saṃcakarṣa ha // (63.3)
Par.?
sāvitryuvāca / (64.1)
Par.?
suciraṃ bata supto 'si mamāṅke puruṣarṣabha / (64.2)
Par.?
gataḥ sa bhagavān devaḥ prajāsaṃyamano yamaḥ // (64.3)
Par.?
viśrānto 'si mahābhāga vinidraś ca nṛpātmaja / (65.1)
Par.?
yadi śakyaṃ samuttiṣṭha vigāḍhāṃ paśya śarvarīm // (65.2)
Par.?
mārkaṇḍeya uvāca / (66.1)
Par.?
upalabhya tataḥ saṃjñāṃ sukhasupta ivotthitaḥ / (66.2)
Par.?
diśaḥ sarvā vanāntāṃś ca nirīkṣyovāca satyavān // (66.3)
Par.?
phalāhāro 'smi niṣkrāntas tvayā saha sumadhyame / (67.1)
Par.?
tataḥ pāṭayataḥ kāṣṭhaṃ śiraso me rujābhavat // (67.2)
Par.?
śirobhitāpasaṃtaptaḥ sthātuṃ ciram aśaknuvan / (68.1)
Par.?
tavotsaṅge prasupto 'ham iti sarvaṃ smare śubhe // (68.2)
Par.?
tvayopagūḍhasya ca me nidrayāpahṛtaṃ manaḥ / (69.1)
Par.?
tato 'paśyaṃ tamo ghoraṃ puruṣaṃ ca mahaujasam // (69.2)
Par.?
tad yadi tvaṃ vijānāsi kiṃ tad brūhi sumadhyame / (70.1)
Par.?
svapno me yadi vā dṛṣṭo yadi vā satyam eva tat // (70.2)
Par.?
tam uvācātha sāvitrī rajanī vyavagāhate / (71.1)
Par.?
śvas te sarvaṃ yathāvṛttam ākhyāsyāmi nṛpātmaja // (71.2)
Par.?
uttiṣṭhottiṣṭha bhadraṃ te pitarau paśya suvrata / (72.1)
Par.?
vigāḍhā rajanī ceyaṃ nivṛttaś ca divākaraḥ // (72.2)
Par.?
naktaṃcarāś carantyete hṛṣṭāḥ krūrābhibhāṣiṇaḥ / (73.1)
Par.?
śrūyante parṇaśabdāś ca mṛgāṇāṃ caratāṃ vane // (73.2)
Par.?
etāḥ śivā ghoranādā diśaṃ dakṣiṇapaścimām / (74.1)
Par.?
āsthāya viruvantyugrāḥ kampayantyo mano mama // (74.2)
Par.?
satyavān uvāca / (75.1)
Par.?
vanaṃ pratibhayākāraṃ ghanena tamasā vṛtam / (75.2)
Par.?
na vijñāsyasi panthānaṃ gantuṃ caiva na śakṣyasi // (75.3)
Par.?
sāvitryuvāca / (76.1)
Par.?
asminn adya vane dagdhe śuṣkavṛkṣaḥ sthito jvalan / (76.2)
Par.?
vāyunā dhamyamāno 'gnir dṛśyate 'tra kvacit kvacit // (76.3)
Par.?
tato 'gnim ānayitveha jvālayiṣyāmi sarvataḥ / (77.1)
Par.?
kāṣṭhānīmāni santīha jahi saṃtāpam ātmanaḥ // (77.2)
Par.?
yadi notsahase gantuṃ sarujaṃ tvābhilakṣaye / (78.1)
Par.?
na ca jñāsyasi panthānaṃ tamasā saṃvṛte vane // (78.2)
Par.?
śvaḥ prabhāte vane dṛśye yāsyāvo 'numate tava / (79.1)
Par.?
vasāveha kṣapām etāṃ rucitaṃ yadi te 'nagha // (79.2)
Par.?
satyavān uvāca / (80.1)
Par.?
śirorujā nivṛttā me svasthānyaṅgāni lakṣaye / (80.2)
Par.?
mātāpitṛbhyām icchāmi saṃgamaṃ tvatprasādajam // (80.3)
Par.?
na kadācid vikāle hi gatapūrvo mayāśramaḥ / (81.1)
Par.?
anāgatāyāṃ saṃdhyāyāṃ mātā me praruṇaddhi mām // (81.2)
Par.?
divāpi mayi niṣkrānte saṃtapyete gurū mama / (82.1)
Par.?
vicinoti ca māṃ tātaḥ sahaivāśramavāsibhiḥ // (82.2)
Par.?
mātrā pitrā ca subhṛśaṃ duḥkhitābhyām ahaṃ purā / (83.1)
Par.?
upālabdhaḥ subahuśaś cireṇāgacchasīti ha // (83.2)
Par.?
kā tvavasthā tayor adya madartham iti cintaye / (84.1)
Par.?
tayor adṛśye mayi ca mahad duḥkhaṃ bhaviṣyati // (84.2)
Par.?
purā mām ūcatuś caiva rātrāvasrāyamāṇakau / (85.1)
Par.?
bhṛśaṃ suduḥkhitau vṛddhau bahuśaḥ prītisaṃyutau // (85.2)
Par.?
tvayā hīnau na jīvāva muhūrtam api putraka / (86.1)
Par.?
yāvad dhariṣyase putra tāvan nau jīvitaṃ dhruvam // (86.2)
Par.?
vṛddhayor andhayor yaṣṭis tvayi vaṃśaḥ pratiṣṭhitaḥ / (87.1)
Par.?
tvayi piṇḍaś ca kīrtiśca saṃtānaṃ cāvayor iti // (87.2)
Par.?
mātā vṛddhā pitā vṛddhas tayor yaṣṭir ahaṃ kila / (88.1)
Par.?
tau rātrau mām apaśyantau kām avasthāṃ gamiṣyataḥ // (88.2)
Par.?
nidrāyāścābhyasūyāmi yasyā hetoḥ pitā mama / (89.1)
Par.?
mātā ca saṃśayaṃ prāptā matkṛte 'napakāriṇī // (89.2)
Par.?
ahaṃ ca saṃśayaṃ prāptaḥ kṛcchrām āpadam āsthitaḥ / (90.1)
Par.?
mātāpitṛbhyāṃ hi vinā nāhaṃ jīvitum utsahe // (90.2)
Par.?
vyaktam ākulayā buddhyā prajñācakṣuḥ pitā mama / (91.1)
Par.?
ekaikam asyāṃ velāyāṃ pṛcchatyāśramavāsinam // (91.2)
Par.?
nātmānam anuśocāmi yathāhaṃ pitaraṃ śubhe / (92.1)
Par.?
bhartāraṃ cāpyanugatāṃ mātaraṃ paridurbalām // (92.2)
Par.?
matkṛtena hi tāvadya saṃtāpaṃ param eṣyataḥ / (93.1)
Par.?
jīvantāvanujīvāmi bhartavyau tau mayeti ha / (93.2)
Par.?
tayoḥ priyaṃ me kartavyam iti jīvāmi cāpyaham // (93.3)
Par.?
mārkaṇḍeya uvāca / (94.1)
Par.?
evam uktvā sa dharmātmā guruvartī gurupriyaḥ / (94.2)
Par.?
ucchritya bāhū duḥkhārtaḥ sasvaraṃ praruroda ha // (94.3)
Par.?
tato 'bravīt tathā dṛṣṭvā bhartāraṃ śokakarśitam / (95.1)
Par.?
pramṛjyāśrūṇi netrābhyāṃ sāvitrī dharmacāriṇī // (95.2)
Par.?
yadi me 'sti tapas taptaṃ yadi dattaṃ hutaṃ yadi / (96.1)
Par.?
śvaśrūśvaśurabhartṝṇāṃ mama puṇyāstu śarvarī // (96.2)
Par.?
na smarāmyuktapūrvāṃ vai svaireṣvapyanṛtāṃ giram / (97.1)
Par.?
tena satyena tāvadya dhriyetāṃ śvaśurau mama // (97.2)
Par.?
satyavān uvāca / (98.1)
Par.?
kāmaye darśanaṃ pitroryāhi sāvitri māciram / (98.2)
Par.?
purā mātuḥ pitur vāpi yadi paśyāmi vipriyam / (98.3)
Par.?
na jīviṣye varārohe satyenātmānam ālabhe // (98.4)
Par.?
yadi dharme ca te buddhir māṃ cej jīvantam icchasi / (99.1)
Par.?
mama priyaṃ vā kartavyaṃ gacchasvāśramam antikāt // (99.2)
Par.?
mārkaṇḍeya uvāca / (100.1)
Par.?
sāvitrī tata utthāya keśān saṃyamya bhāminī / (100.2)
Par.?
patim utthāpayāmāsa bāhubhyāṃ parigṛhya vai // (100.3)
Par.?
utthāya satyavāṃścāpi pramṛjyāṅgāni pāṇinā / (101.1)
Par.?
diśaḥ sarvāḥ samālokya kaṭhine dṛṣṭim ādadhe // (101.2)
Par.?
tam uvācātha sāvitrī śvaḥ phalānīha neṣyasi / (102.1)
Par.?
yogakṣemārtham etat te neṣyāmi paraśuṃ tvaham // (102.2)
Par.?
kṛtvā kaṭhinabhāraṃ sā vṛkṣaśākhāvalambinam / (103.1)
Par.?
gṛhītvā paraśuṃ bhartuḥ sakāśaṃ punar āgamat // (103.2)
Par.?
vāme skandhe tu vāmorūr bhartur bāhuṃ niveśya sā / (104.1)
Par.?
dakṣiṇena pariṣvajya jagāma mṛdugāminī // (104.2)
Par.?
satyavān uvāca / (105.1)
Par.?
abhyāsagamanād bhīru panthāno viditā mama / (105.2)
Par.?
vṛkṣāntarālokitayā jyotsnayā cāpi lakṣaye // (105.3)
Par.?
āgatau svaḥ pathā yena phalānyavacitāni ca / (106.1)
Par.?
yathāgataṃ śubhe gaccha panthānaṃ mā vicāraya // (106.2)
Par.?
palāśaṣaṇḍe caitasmin panthā vyāvartate dvidhā / (107.1)
Par.?
tasyottareṇa yaḥ panthās tena gaccha tvarasva ca / (107.2)
Par.?
svastho 'smi balavān asmi didṛkṣuḥ pitarāvubhau // (107.3)
Par.?
mārkaṇḍeya uvāca / (108.1)
Par.?
bruvann evaṃ tvarāyuktaḥ sa prāyād āśramaṃ prati // (108.2)
Par.?
Duration=0.43177318572998 secs.