UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2877
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1)
Par.?
tataste yakṣavacanād udatiṣṭhanta pāṇḍavāḥ / (1.2)
Par.?
kṣutpipāse ca sarveṣāṃ kṣaṇe tasmin vyagacchatām // (1.3)
Par.?
yudhiṣṭhira uvāca / (2.1)
Par.?
sarasyekena pādena tiṣṭhantam aparājitam / (2.2)
Par.?
pṛcchāmi ko bhavān devo na me yakṣo mato bhavān // (2.3)
Par.?
vasūnāṃ vā bhavān eko rudrāṇām athavā bhavān / (3.1)
Par.?
athavā marutāṃ śreṣṭho vajrī vā tridaśeśvaraḥ // (3.2)
Par.?
mama hi bhrātara ime sahasraśatayodhinaḥ / (4.1)
Par.?
na taṃ yogaṃ prapaśyāmi yena syur vinipātitāḥ // (4.2)
Par.?
sukhaṃ prativibuddhānām indriyāṇyupalakṣaye / (5.1)
Par.?
sa bhavān suhṛd asmākam athavā naḥ pitā bhavān // (5.2)
Par.?
yakṣa uvāca / (6.1)
Par.?
ahaṃ te janakas tāta dharmo mṛduparākrama / (6.2)
Par.?
tvāṃ didṛkṣur anuprāpto viddhi māṃ bharatarṣabha // (6.3) Par.?
yaśaḥ satyaṃ damaḥ śaucam ārjavaṃ hrīr acāpalam / (7.1)
Par.?
dānaṃ tapo brahmacaryam ityetāstanavo mama // (7.2)
Par.?
ahiṃsā samatā śāntis tapaḥ śaucam amatsaraḥ / (8.1)
Par.?
dvārāṇyetāni me viddhi priyo hyasi sadā mama // (8.2)
Par.?
diṣṭyā pañcasu rakto 'si diṣṭyā te ṣaṭpadī jitā / (9.1)
Par.?
dve pūrve madhyame dve ca dve cānte sāmparāyike // (9.2)
Par.?
dharmo 'ham asmi bhadraṃ te jijñāsus tvām ihāgataḥ / (10.1)
Par.?
ānṛśaṃsyena tuṣṭo 'smi varaṃ dāsyāmi te 'nagha // (10.2)
Par.?
varaṃ vṛṇīṣva rājendra dātā hyasmi tavānagha / (11.1)
Par.?
ye hi me puruṣā bhaktā na teṣām asti durgatiḥ // (11.2)
Par.?
yudhiṣṭhira uvāca / (12.1)
Par.?
araṇīsahitaṃ yasya mṛga ādāya gacchati / (12.2)
Par.?
tasyāgnayo na lupyeran prathamo 'stu varo mama // (12.3)
Par.?
dharma uvāca / (13.1)
Par.?
araṇīsahitaṃ tasya brāhmaṇasya hṛtaṃ mayā / (13.2)
Par.?
mṛgaveṣeṇa kaunteya jijñāsārthaṃ tava prabho // (13.3)
Par.?
vaiśampāyana uvāca / (14.1)
Par.?
dadānītyeva bhagavān uttaraṃ pratyapadyata / (14.2)
Par.?
anyaṃ varaya bhadraṃ te varaṃ tvam amaropama // (14.3)
Par.?
yudhiṣṭhira uvāca / (15.1)
Par.?
varṣāṇi dvādaśāraṇye trayodaśam upasthitam / (15.2)
Par.?
tatra no nābhijānīyur vasato manujāḥ kvacit // (15.3)
Par.?
vaiśampāyana uvāca / (16.1)
Par.?
dadānītyeva bhagavān uttaraṃ pratyapadyata / (16.2)
Par.?
bhūyaścāśvāsayāmāsa kaunteyaṃ satyavikramam // (16.3)
Par.?
yadyapi svena rūpeṇa cariṣyatha mahīm imām / (17.1)
Par.?
na vo vijñāsyate kaścit triṣu lokeṣu bhārata // (17.2)
Par.?
varṣaṃ trayodaśaṃ cedaṃ matprasādāt kurūdvahāḥ / (18.1)
Par.?
virāṭanagare gūḍhā avijñātāścariṣyatha // (18.2)
Par.?
yad vaḥ saṃkalpitaṃ rūpaṃ manasā yasya yādṛśam / (19.1)
Par.?
tādṛśaṃ tādṛśaṃ sarve chandato dhārayiṣyatha // (19.2)
Par.?
araṇīsahitaṃ cedaṃ brāhmaṇāya prayacchata / (20.1)
Par.?
jijñāsārthaṃ mayā hyetad āhṛtaṃ mṛgarūpiṇā // (20.2)
Par.?
tṛtīyaṃ gṛhyatāṃ putra varam apratimaṃ mahat / (21.1)
Par.?
tvaṃ hi matprabhavo rājan viduraś ca mamāṃśabhāk // (21.2)
Par.?
yudhiṣṭhira uvāca / (22.1)
Par.?
devadevo mayā dṛṣṭo bhavān sākṣāt sanātanaḥ / (22.2)
Par.?
yaṃ dadāsi varaṃ tuṣṭastaṃ grahīṣyāmyahaṃ pitaḥ // (22.3)
Par.?
jayeyaṃ lobhamohau ca krodhaṃ cāhaṃ sadā vibho / (23.1)
Par.?
dāne tapasi satye ca mano me satataṃ bhavet // (23.2)
Par.?
dharma uvāca / (24.1)
Par.?
upapanno guṇaiḥ sarvaiḥ svabhāvenāsi pāṇḍava / (24.2)
Par.?
bhavān dharmaḥ punaścaiva yathoktaṃ te bhaviṣyati // (24.3)
Par.?
vaiśampāyana uvāca / (25.1)
Par.?
ityuktvāntardadhe dharmo bhagavāṃllokabhāvanaḥ / (25.2)
Par.?
sametāḥ pāṇḍavāś caiva sukhasuptā manasvinaḥ // (25.3)
Par.?
abhyetya cāśramaṃ vīrāḥ sarva eva gataklamāḥ / (26.1)
Par.?
āraṇeyaṃ dadus tasmai brāhmaṇāya tapasvine // (26.2)
Par.?
idaṃ samutthānasamāgamaṃ mahat pituśca putrasya ca kīrtivardhanam / (27.1)
Par.?
paṭhan naraḥ syād vijitendriyo vaśī saputrapautraḥ śatavarṣabhāg bhavet // (27.2)
Par.?
na cāpyadharme na suhṛdvibhedane parasvahāre paradāramarśane / (28.1)
Par.?
kadaryabhāve na ramenmanaḥ sadā nṛṇāṃ sadākhyānam idaṃ vijānatām // (28.2)
Par.?
Duration=0.2698130607605 secs.