Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2863
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
yat tat tadā mahābrahmaṃllomaśo vākyam abravīt / (1.2) Par.?
indrasya vacanād etya pāṇḍuputraṃ yudhiṣṭhiram // (1.3) Par.?
yaccāpi te bhayaṃ tīvraṃ na ca kīrtayase kvacit / (2.1) Par.?
taccāpyapahariṣyāmi savyasācāvihāgate // (2.2) Par.?
kiṃ nu tad viduṣāṃ śreṣṭha karṇaṃ prati mahad bhayam / (3.1) Par.?
āsīnna ca sa dharmātmā kathayāmāsa kasyacit // (3.2) Par.?
vaiśampāyana uvāca / (4.1) Par.?
ahaṃ te rājaśārdūla kathayāmi kathām imām / (4.2) Par.?
pṛcchate bharataśreṣṭha śuśrūṣasva giraṃ mama // (4.3) Par.?
dvādaśe samatikrānte varṣe prāpte trayodaśe / (5.1) Par.?
pāṇḍūnāṃ hitakṛcchakraḥ karṇaṃ bhikṣitum udyataḥ // (5.2) Par.?
abhiprāyam atho jñātvā mahendrasya vibhāvasuḥ / (6.1) Par.?
kuṇḍalārthe mahārāja sūryaḥ karṇam upāgamat // (6.2) Par.?
mahārhe śayane vīraṃ spardhyāstaraṇasaṃvṛte / (7.1) Par.?
śayānam abhiviśvastaṃ brahmaṇyaṃ satyavādinam // (7.2) Par.?
svapnānte niśi rājendra darśayāmāsa raśmivān / (8.1) Par.?
kṛpayā parayāviṣṭaḥ putrasnehācca bhārata // (8.2) Par.?
brāhmaṇo vedavid bhūtvā sūryo yogāddhi rūpavān / (9.1) Par.?
hitārtham abravīt karṇaṃ sāntvapūrvam idaṃ vacaḥ // (9.2) Par.?
karṇa madvacanaṃ tāta śṛṇu satyabhṛtāṃ vara / (10.1) Par.?
bruvato 'dya mahābāho sauhṛdāt paramaṃ hitam // (10.2) Par.?
upāyāsyati śakrastvāṃ pāṇḍavānāṃ hitepsayā / (11.1) Par.?
brāhmaṇacchadmanā karṇa kuṇḍalāpajihīrṣayā // (11.2) Par.?
viditaṃ tena śīlaṃ te sarvasya jagatas tathā / (12.1) Par.?
yathā tvaṃ bhikṣitaḥ sadbhir dadāsyeva na yācase // (12.2) Par.?
tvaṃ hi tāta dadāsyeva brāhmaṇebhyaḥ prayācitaḥ / (13.1) Par.?
vittaṃ yaccānyad apyāhur na pratyākhyāsi karhicit // (13.2) Par.?
taṃ tvām evaṃvidhaṃ jñātvā svayaṃ vai pākaśāsanaḥ / (14.1) Par.?
āgantā kuṇḍalārthāya kavacaṃ caiva bhikṣitum // (14.2) Par.?
tasmai prayācamānāya na deye kuṇḍale tvayā / (15.1) Par.?
anuneyaḥ paraṃ śaktyā śreya etaddhi te param // (15.2) Par.?
kuṇḍalārthe bruvaṃstāta kāraṇair bahubhistvayā / (16.1) Par.?
anyair bahuvidhair vittaiḥ sa nivāryaḥ punaḥ punaḥ // (16.2) Par.?
ratnaiḥ strībhis tathā bhogair dhanair bahuvidhair api / (17.1) Par.?
nidarśanaiś ca bahubhiḥ kuṇḍalepsuḥ puraṃdaraḥ // (17.2) Par.?
yadi dāsyasi karṇa tvaṃ sahaje kuṇḍale śubhe / (18.1) Par.?
āyuṣaḥ prakṣayaṃ gatvā mṛtyor vaśam upeṣyasi // (18.2) Par.?
kavacena ca saṃyuktaḥ kuṇḍalābhyāṃ ca mānada / (19.1) Par.?
avadhyastvaṃ raṇe 'rīṇām iti viddhi vaco mama // (19.2) Par.?
amṛtād utthitaṃ hyetad ubhayaṃ ratnasambhavam / (20.1) Par.?
tasmād rakṣyaṃ tvayā karṇa jīvitaṃ cet priyaṃ tava // (20.2) Par.?
karṇa uvāca / (21.1) Par.?
ko mām evaṃ bhavān prāha darśayan sauhṛdaṃ param / (21.2) Par.?
kāmayā bhagavan brūhi ko bhavān dvijaveṣadhṛk // (21.3) Par.?
brāhmaṇa uvāca / (22.1) Par.?
ahaṃ tāta sahasrāṃśuḥ sauhṛdāt tvāṃ nidarśaye / (22.2) Par.?
kuruṣvaitad vaco me tvam etacchreyaḥ paraṃ hi te // (22.3) Par.?
karṇa uvāca / (23.1) Par.?
śreya eva mamātyantaṃ yasya me gopatiḥ prabhuḥ / (23.2) Par.?
pravaktādya hitānveṣī śṛṇu cedaṃ vaco mama // (23.3) Par.?
prasādaye tvāṃ varadaṃ praṇayācca bravīmyaham / (24.1) Par.?
na nivāryo vratād asmād ahaṃ yadyasmi te priyaḥ // (24.2) Par.?
vrataṃ vai mama loko 'yaṃ vetti kṛtsno vibhāvaso / (25.1) Par.?
yathāhaṃ dvijamukhyebhyo dadyāṃ prāṇān api dhruvam // (25.2) Par.?
yadyāgacchati śakro māṃ brāhmaṇacchadmanāvṛtaḥ / (26.1) Par.?
hitārthaṃ pāṇḍuputrāṇāṃ khecarottama bhikṣitum // (26.2) Par.?
dāsyāmi vibudhaśreṣṭha kuṇḍale varma cottamam / (27.1) Par.?
na me kīrtiḥ praṇaśyeta triṣu lokeṣu viśrutā // (27.2) Par.?
madvidhasyāyaśasyaṃ hi na yuktaṃ prāṇarakṣaṇam / (28.1) Par.?
yuktaṃ hi yaśasā yuktaṃ maraṇaṃ lokasaṃmatam // (28.2) Par.?
so 'ham indrāya dāsyāmi kuṇḍale saha varmaṇā / (29.1) Par.?
yadi māṃ balavṛtraghno bhikṣārtham upayāsyati // (29.2) Par.?
hitārthaṃ pāṇḍuputrāṇāṃ kuṇḍale me prayācitum / (30.1) Par.?
tan me kīrtikaraṃ loke tasyākīrtir bhaviṣyati // (30.2) Par.?
vṛṇomi kīrtiṃ loke hi jīvitenāpi bhānuman / (31.1) Par.?
kīrtimān aśnute svargaṃ hīnakīrtis tu naśyati // (31.2) Par.?
kīrtirhi puruṣaṃ loke saṃjīvayati mātṛvat / (32.1) Par.?
akīrtirjīvitaṃ hanti jīvato 'pi śarīriṇaḥ // (32.2) Par.?
ayaṃ purāṇaḥ śloko hi svayaṃ gīto vibhāvaso / (33.1) Par.?
dhātrā lokeśvara yathā kīrtir āyur narasya vai // (33.2) Par.?
puruṣasya pare loke kīrtir eva parāyaṇam / (34.1) Par.?
iha loke viśuddhā ca kīrtir āyurvivardhanī // (34.2) Par.?
so 'haṃ śarīraje dattvā kīrtiṃ prāpsyāmi śāśvatīm / (35.1) Par.?
dattvā ca vidhivad dānaṃ brāhmaṇebhyo yathāvidhi // (35.2) Par.?
hutvā śarīraṃ saṃgrāme kṛtvā karma suduṣkaram / (36.1) Par.?
vijitya vā parān ājau yaśaḥ prāpsyāmi kevalam // (36.2) Par.?
bhītānām abhayaṃ dattvā saṃgrāme jīvitārthinām / (37.1) Par.?
vṛddhān bālān dvijātīṃśca mokṣayitvā mahābhayāt // (37.2) Par.?
prāpsyāmi paramaṃ loke yaśaḥ svarbhānusūdana / (38.1) Par.?
jīvitenāpi me rakṣyā kīrtis tad viddhi me vratam // (38.2) Par.?
so 'haṃ dattvā maghavate bhikṣām etām anuttamām / (39.1) Par.?
brāhmaṇacchadmine deva loke gantā parāṃ gatim // (39.2) Par.?
Duration=0.13400721549988 secs.