UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5124
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhīma uvāca / (1.1)
Par.?
paurogavo bruvāṇo 'haṃ ballavo nāma nāmataḥ / (1.2)
Par.?
upasthāsyāmi rājānaṃ virāṭam iti me matiḥ / (1.3)
Par.?
*
rasānnānāvidhāṃścāpi svāduvanmadhurāṃstathā // (1.4)
Par.?
sūpān asya kariṣyāmi kuśalo 'smi mahānase / (2.1)
Par.?
kṛtapūrvāṇi yair asya vyañjanāni suśikṣitaiḥ / (2.2)
Par.?
tān apyabhibhaviṣyāmi prītiṃ saṃjanayann aham / (2.3)
Par.?
*
pūrvam aprāśitāṃstena kartāsmi saguṇānvitān / (2.4)
Par.?
*
svādu vyañjanam āsvādya manye prīto bhaviṣyati / (2.5)
Par.?
*
kṛtakṛtyā hi ye tasya bhaviṣyanti suśikṣitāḥ // (2.6)
Par.?
āhariṣyāmi dārūṇāṃ nicayānmahato 'pi ca / (3.1)
Par.?
tat prekṣya vipulaṃ karma rājā prīto bhaviṣyati / (3.2)
Par.?
*
amānuṣāṇi kurvāṇaṃ tāni karmāṇi bhārata / (3.3)
Par.?
*
rājñastasya paripreṣyā maṃsyante māṃ yathā nṛpam / (3.4)
Par.?
*
bhakṣyānnarasapānānāṃ bhaviṣyāmi tatheśvaraḥ / (3.5)
Par.?
*
dvipān siṃhān haniṣyāmi krīḍārthaṃ tasya pārthiva / (3.6)
Par.?
*
yodhān anyān haniṣyāmi prītiṃ tasya vivardhayan // (3.7)
Par.?
dvipā vā balino rājan vṛṣabhā vā mahābalāḥ / (4.1)
Par.?
vinigrāhyā yadi mayā nigrahīṣyāmi tān api / (4.2)
Par.?
*
vṛṣo vā mahiṣo vāpi nāgo vā ṣāṣṭihāyanaḥ / (4.3)
Par.?
*
siṃho vyāghro yadā cāsya grahītavyo bhaviṣyati / (4.4)
Par.?
*
tān sarvān durgrahān anyair āśīviṣaviṣopamān / (4.5)
Par.?
*
balād ahaṃ grahīṣyāmi matsyarājasya paśyataḥ // (4.6)
Par.?
ye ca kecinniyotsyanti samājeṣu niyodhakāḥ / (5.1)
Par.?
*
ye ca tasya mahāmallāḥ samareṣvaparājitāḥ / (5.2)
Par.?
*
kṛtapratāpā bahuśo rājñaḥ prātyayikā bale / (5.3)
Par.?
*
raṅgopajīvinaḥ sārāḥ pareṣāṃ ca bhayāvahāḥ / (5.4)
Par.?
tān ahaṃ nihaniṣyāmi prītiṃ tasya vivardhayan // (5.5)
Par.?
na tvetān yudhyamānān vai haniṣyāmi kathaṃcana / (6.1)
Par.?
*
tathaitān yudhyamāno 'haṃ nihaniṣyāmi sarvaśaḥ / (6.2)
Par.?
tathaitān pātayiṣyāmi yathā yāsyanti na kṣayam / (6.3)
Par.?
*
ārālikā vā sūdā vā ye 'sya yuktā mahānase / (6.4)
Par.?
*
tān ahaṃ prīṇayiṣyāmi manuṣyān svena karmaṇā // (6.5)
Par.?
ārāliko govikartā sūpakartā niyodhakaḥ / (7.1)
Par.?
āsaṃ yudhiṣṭhirasyāham iti vakṣyāmi pṛcchataḥ // (7.2)
Par.?
ātmānam ātmanā rakṣaṃścariṣyāmi viśāṃ pate / (8.1)
Par.?
*
virāṭanagare channo matsyarājasamīpataḥ / (8.2)
Par.?
ityetat pratijānāmi vihariṣyāmyahaṃ yathā // (8.3)
Par.?
yudhiṣṭhira uvāca / (9.1)
Par.?
yam agnir brāhmaṇo bhūtvā samāgacchannṛṇāṃ varam / (9.2)
Par.?
didhakṣuḥ khāṇḍavaṃ dāvaṃ dāśārhasahitaṃ purā // (9.3)
Par.?
mahābalaṃ mahābāhum ajitaṃ kurunandanam / (10.1)
Par.?
so 'yaṃ kiṃ karma kaunteyaḥ kariṣyati dhanaṃjayaḥ // (10.2)
Par.?
yo 'yam āsādya taṃ dāvaṃ tarpayāmāsa pāvakam / (11.1)
Par.?
vijityaikarathenendraṃ hatvā pannagarākṣasān / (11.2)
Par.?
*
vāsukeḥ sarparājasya svasāraṃ hṛtavāṃśca yaḥ / (11.3)
Par.?
śreṣṭhaḥ pratiyudhāṃ nāma so 'rjunaḥ kiṃ kariṣyati / (11.4)
Par.?
*
parvatānāṃ ca himavān kurukṣetraṃ ca tīrthataḥ / (11.5)
Par.?
*
grahāṇām api śītāṃśur garuḍaḥ pakṣiṇām api / (11.6)
Par.?
*
vāyur balavatāṃ śreṣṭhastāpaso bhṛgusattamaḥ // (11.7)
Par.?
sūryaḥ pratapatāṃ śreṣṭho dvipadāṃ brāhmaṇo varaḥ / (12.1)
Par.?
āśīviṣaśca sarpāṇām agnistejasvināṃ varaḥ // (12.2)
Par.?
āyudhānāṃ varo vajraḥ kakudmī ca gavāṃ varaḥ / (13.1)
Par.?
hradānām udadhiḥ śreṣṭhaḥ parjanyo varṣatāṃ varaḥ // (13.2)
Par.?
dhṛtarāṣṭraśca nāgānāṃ hastiṣvairāvato varaḥ / (14.1)
Par.?
putraḥ priyāṇām adhiko bhāryā ca suhṛdāṃ varā / (14.2)
Par.?
*
mātā gurūṇāṃ pravarā varṣatāṃ jalado varaḥ // (14.3)
Par.?
yathaitāni viśiṣṭāni jātyāṃ jātyāṃ vṛkodara / (15.1)
Par.?
evaṃ yuvā guḍākeśaḥ śreṣṭhaḥ sarvadhanuṣmatām // (15.2)
Par.?
so 'yam indrād anavaro vāsudevācca bhārata / (16.1)
Par.?
gāṇḍīvadhanvā śvetāśvo bībhatsuḥ kiṃ kariṣyati // (16.2)
Par.?
uṣitvā pañca varṣāṇi sahasrākṣasya veśmani / (17.1)
Par.?
*
brahmacaryavrate yuktaḥ sarvāstreṣūdyato 'bhavat / (17.2)
Par.?
*
astrayogaṃ samājñāya svavīryānmānuṣādbhutam / (17.3)
Par.?
divyānyastrāṇyavāptāni devarūpeṇa bhāsvatā // (17.4)
Par.?
yaṃ manye dvādaśaṃ rudram ādityānāṃ trayodaśam / (18.1)
Par.?
*
vasūnāṃ navamaṃ manye grahāṇāṃ daśamaṃ tathā / (18.2)
Par.?
yasya bāhū samau dīrghau jyāghātakaṭhinatvacau / (18.3)
Par.?
dakṣiṇe caiva savye ca gavām iva vahaḥ kṛtaḥ // (18.4)
Par.?
himavān iva śailānāṃ samudraḥ saritām iva / (19.1)
Par.?
tridaśānāṃ yathā śakro vasūnām iva havyavāṭ / (19.2)
Par.?
*
grahāṇām iva vai sūryo nakṣatrāṇāṃ niśākaraḥ / (19.3)
Par.?
*
meruḥ sarvagirīṇāṃ ca sarpāṇām iva vāsukiḥ // (19.4)
Par.?
mṛgāṇām iva śārdūlo garuḍaḥ patatām iva / (20.1)
Par.?
varaḥ saṃnahyamānānām arjunaḥ kiṃ kariṣyati / (20.2)
Par.?
*
yudhiṣṭhiraḥ / (20.3)
Par.?
*
agnir brāhmaṇarūpeṇa pracchanno 'nnam ayācata / (20.4)
Par.?
*
mahāśanaṃ brāhmaṇaṃ māṃ pramuñcārjuna khāṇḍave / (20.5)
Par.?
*
saṃśuśruve ca dharmātmā yastam arthaṃ cakāra ha / (20.6)
Par.?
*
tasmai brāhmaṇarūpāya hutāśāya mahāyaśāḥ / (20.7)
Par.?
*
yastu devānmanuṣyāṃśca sarvāś caikaratho 'jayat / (20.8)
Par.?
*
sa bhīmadhanvā śvetāśvaḥ pāṇḍavaḥ kiṃ kariṣyati / (20.9)
Par.?
*
āśīviṣasamasparśo nāgānām iva vāsukiḥ / (20.10)
Par.?
*
dṛṣṭīviṣa ivāhīnām agnistejasvinām iva / (20.11)
Par.?
*
samudra iva sindhūnāṃ śailānāṃ himavān iva / (20.12)
Par.?
*
mahendra iva devānāṃ dānavānāṃ balir yathā / (20.13)
Par.?
*supratīko gajānāṃ ca yugyānāṃ turago yathā / (20.14) Par.?
*
kubera iva yakṣāṇāṃ mṛgāṇāṃ kesarī yathā / (20.15)
Par.?
*
rākṣasānāṃ daśagrīvo daityānām iva śambaraḥ / (20.16)
Par.?
*
rudrāṇām iva kāpālī viṣṇur balavatām iva / (20.17)
Par.?
*
roṣāmarṣasamāyukto bhujaṃgānāṃ ca takṣakaḥ / (20.18)
Par.?
*
vāyuvegabaloddhūto garuḍaḥ patatām iva / (20.19)
Par.?
*
tapatām iva cādityaḥ prajānāṃ brāhmaṇo yathā / (20.20)
Par.?
*
hradānām iva pātālaṃ parjanyo dadatām iva / (20.21)
Par.?
*
āyudhānāṃ varo vajraḥ kakudmāṃśca gavāṃ varaḥ / (20.22)
Par.?
*
dhṛtarāṣṭraśca nāgānāṃ hastiṣvairāvato varaḥ / (20.23)
Par.?
*
putraḥ priyāṇām adhiko bhāryā ca suhṛdāṃ varā / (20.24)
Par.?
*
girīṇāṃ pravaro merur devānāṃ madhusūdanaḥ / (20.25)
Par.?
*
grahāṇāṃ pravaraścandraḥ sarasāṃ mānaso varaḥ / (20.26)
Par.?
*
yathaitāni viśiṣṭāni svasyāṃ jātyāṃ vṛkodara / (20.27)
Par.?
*
evaṃ yuvā guḍākeśaḥ śreṣṭhaḥ sarvadhanuṣmatām / (20.28)
Par.?
*
so 'yam indrād anavamo vāsudevācca bhārata / (20.29)
Par.?
*
uṣitvā pañca varṣāṇi sahasrākṣasya veśmani / (20.30)
Par.?
*
brahmacārī vrate yuktaḥ sarvaśastrabhṛtāṃ varaḥ / (20.31)
Par.?
*
avāpa cāstram asrajñaḥ sarvaṃ sarvajñasaṃmataḥ / (20.32)
Par.?
*
kṣipraṃ cāṇuṃ ca citraṃ ca dhruvaṃ ca vadatāṃ varaḥ / (20.33)
Par.?
*
anujñātaḥ surendreṇa punaḥ pratyāgato mahīm / (20.34)
Par.?
*
dhārtarāṣṭravināśāya pāṇḍavānāṃ jayāya ca / (20.35)
Par.?
*
yaṃ manye dvādaśaṃ rudram ādityānāṃ trayodaśam / (20.36)
Par.?
*
yasya dīrghau samau bāhū jyāghātena kiṇīkṛtau / (20.37)
Par.?
*
dakṣiṇaṃ caiva savyaṃ ca vāhāvanaḍuho yathā / (20.38)
Par.?
*
talāṅgulitrābhyucitau nāgarājakaropamau / (20.39)
Par.?
*
śyāmo yuvā guḍākeśo darśanīyaśca pāṇḍavaḥ / (20.40)
Par.?
*
gāṇḍīvadhanvā śvetāśvaḥ kirīṭī vānaradhvajaḥ / (20.41)
Par.?
*
kiṃrūpadhārī kiṃkarmā kiṃceṣṭaḥ kiṃparākramaḥ / (20.42)
Par.?
*
bībhatsur bhīmadhanvā ca kiṃ kariṣyati cārjunaḥ / (20.43)
Par.?
*
kuntīputro virāṭasya raṃsyate kena karmaṇā / (20.44)
Par.?
*
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo yathā / (20.45)
Par.?
*
janau parighasaṃkāśau sadā mṛdutarau śubhau / (20.46)
Par.?
*
vāsudevasamau loke yaśasā vikrameṇa ca / (20.47)
Par.?
*
so 'yaṃ rājño virāṭasya bhavane bharatarṣabha / (20.48)
Par.?
*
arjuna tvaṃ kathaṃ karma tasya rāṣṭre cariṣyasi // (20.49)
Par.?
arjuna uvāca / (21.1)
Par.?
pratijñāṃ ṣaṇḍhako 'smīti kariṣyāmi mahīpate / (21.2)
Par.?
jyāghātau hi mahāntau me saṃvartuṃ nṛpa duṣkarau / (21.3)
Par.?
*
śapto 'ham āsaṃ pūrvaṃ vai urvaśyā kāraṇāntare / (21.4)
Par.?
*
tacchāpaṃ prerayan rājan vihariṣyāmi bhārata / (21.5)
Par.?
*
imau kiṇīkṛtau bāhū jyāghātatalapīḍanāt / (21.6)
Par.?
*
nityaṃ kañcukasaṃchannau nānyathā goptum utsahe / (21.7)
Par.?
*
kiṃ tu kāryavaśād etad ācariṣyāmi kutsitam / (21.8)
Par.?
*
bāhū me bharataśreṣṭha mahāvyañjanalakṣitau / (21.9)
Par.?
*
valayaiśchādayiṣyāmi bāhū kiṇakṛtāvimau / (21.10)
Par.?
*
pinaddhakambuḥ pāṇibhyāṃ tṛtīyāṃ prakṛtiṃ gataḥ / (21.11)
Par.?
*
so 'haṃ klaibyena veṣeṇa ṣaṇḍhako 'ham iti bruvan // (21.12)
Par.?
karṇayoḥ pratimucyāhaṃ kuṇḍale jvalanopame / (22.1)
Par.?
veṇīkṛtaśirā rājannāmnā caiva bṛhannaḍaḥ // (22.2)
Par.?
paṭhann ākhyāyikāṃ nāma strībhāvena punaḥ punaḥ / (23.1)
Par.?
ramayiṣye mahīpālam anyāṃścāntaḥpure janān // (23.2)
Par.?
gītaṃ nṛttaṃ vicitraṃ ca vāditraṃ vividhaṃ tathā / (24.1)
Par.?
śikṣayiṣyāmyahaṃ rājan virāṭabhavane striyaḥ / (24.2)
Par.?
*
strībhāvasamudācāro nṛttagītakathāśrayaiḥ // (24.3)
Par.?
prajānāṃ samudācāraṃ bahu karmakṛtaṃ vadan / (25.1)
Par.?
chādayiṣyāmi kaunteya māyayātmānam ātmanā // (25.2)
Par.?
yudhiṣṭhirasya gehe 'smi draupadyāḥ paricārikā / (26.1)
Par.?
uṣitāsmīti vakṣyāmi pṛṣṭo rājñā ca bhārata / (26.2)
Par.?
*
urvaśyā api śāpena prāpto 'smi nṛpa ṣaṇḍatām / (26.3)
Par.?
*
śakraprasādānmukto 'haṃ varṣāṇāṃ tu trayodaśam // (26.4)
Par.?
etena vidhinā channaḥ kṛtakena yathā nalaḥ / (27.1)
Par.?
vihariṣyāmi rājendra virāṭabhavane sukham / (27.2)
Par.?
*
ityevam uktvā puruṣapravīrastadārjuno dharmabhṛtāṃ variṣṭhaḥ / (27.3)
Par.?
*
vākyaṃ tadāsau virarāma bhūyo nṛpo 'paraṃ bhrātaram ābabhāṣe // (27.4)
Par.?
Duration=1.2537989616394 secs.