Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2864
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūrya uvāca / (1.1) Par.?
māhitaṃ karṇa kārṣīs tvam ātmanaḥ suhṛdāṃ tathā / (1.2) Par.?
putrāṇām atha bhāryāṇām atho mātur atho pituḥ // (1.3) Par.?
śarīrasyāvirodhena prāṇināṃ prāṇabhṛdvara / (2.1) Par.?
iṣyate yaśasaḥ prāptiḥ kīrtiśca tridive sthirā // (2.2) Par.?
yastvaṃ prāṇavirodhena kīrtim icchasi śāśvatīm / (3.1) Par.?
sā te prāṇān samādāya gamiṣyati na saṃśayaḥ // (3.2) Par.?
jīvatāṃ kurute kāryaṃ pitā mātā sutās tathā / (4.1) Par.?
ye cānye bāndhavāḥ kecil loke 'smin puruṣarṣabha / (4.2) Par.?
rājānaś ca naravyāghra pauruṣeṇa nibodha tat // (4.3) Par.?
kīrtiśca jīvataḥ sādhvī puruṣasya mahādyute / (5.1) Par.?
mṛtasya kīrtyā kiṃ kāryaṃ bhasmībhūtasya dehinaḥ / (5.2) Par.?
mṛtaḥ kīrtiṃ na jānāti jīvan kīrtiṃ samaśnute // (5.3) Par.?
mṛtasya kīrtirmartyasya yathā mālā gatāyuṣaḥ / (6.1) Par.?
ahaṃ tu tvāṃ bravīmyetad bhakto 'sīti hitepsayā // (6.2) Par.?
bhaktimanto hi me rakṣyā ityetenāpi hetunā / (7.1) Par.?
bhakto 'yaṃ parayā bhaktyā mām ityeva mahābhuja / (7.2) Par.?
mamāpi bhaktir utpannā sa tvaṃ kuru vaco mama // (7.3) Par.?
asti cātra paraṃ kiṃcid adhyātmaṃ devanirmitam / (8.1) Par.?
ataśca tvāṃ bravīmyetat kriyatām aviśaṅkayā // (8.2) Par.?
devaguhyaṃ tvayā jñātuṃ na śakyaṃ puruṣarṣabha / (9.1) Par.?
tasmān nākhyāmi te guhyaṃ kāle vetsyati tad bhavān // (9.2) Par.?
punar uktaṃ ca vakṣyāmi tvaṃ rādheya nibodha tat / (10.1) Par.?
māsmai te kuṇḍale dadyā bhikṣave vajrapāṇaye // (10.2) Par.?
śobhase kuṇḍalābhyāṃ hi rucirābhyāṃ mahādyute / (11.1) Par.?
viśākhayormadhyagataḥ śaśīva vimalo divi // (11.2) Par.?
kīrtiśca jīvataḥ sādhvī puruṣasyeti viddhi tat / (12.1) Par.?
pratyākhyeyastvayā tāta kuṇḍalārthe puraṃdaraḥ // (12.2) Par.?
śakyā bahuvidhair vākyaiḥ kuṇḍalepsā tvayānagha / (13.1) Par.?
vihantuṃ devarājasya hetuyuktaiḥ punaḥ punaḥ // (13.2) Par.?
upapattyupapannārthair mādhuryakṛtabhūṣaṇaiḥ / (14.1) Par.?
puraṃdarasya karṇa tvaṃ buddhim etām apānuda // (14.2) Par.?
tvaṃ hi nityaṃ naravyāghra spardhase savyasācinā / (15.1) Par.?
savyasācī tvayā caiva yudhi śūraḥ sameṣyati // (15.2) Par.?
na tu tvām arjunaḥ śaktaḥ kuṇḍalābhyāṃ samanvitam / (16.1) Par.?
vijetuṃ yudhi yadyasya svayam indraḥ śaro bhavet // (16.2) Par.?
tasmān na deye śakrāya tvayaite kuṇḍale śubhe / (17.1) Par.?
saṃgrāme yadi nirjetuṃ karṇa kāmayase 'rjunam // (17.2) Par.?
Duration=0.066033124923706 secs.