Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2865
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
karṇa uvāca / (1.1) Par.?
bhagavantam ahaṃ bhakto yathā māṃ vettha gopate / (1.2) Par.?
tathā paramatigmāṃśo nānyaṃ devaṃ kathaṃcana // (1.3) Par.?
na me dārā na me putrā na cātmā suhṛdo na ca / (2.1) Par.?
tatheṣṭā vai sadā bhaktyā yathā tvaṃ gopate mama // (2.2) Par.?
iṣṭānāṃ ca mahātmāno bhaktānāṃ ca na saṃśayaḥ / (3.1) Par.?
kurvanti bhaktim iṣṭāṃ ca jānīṣe tvaṃ ca bhāskara // (3.2) Par.?
iṣṭo bhaktaś ca me karṇo na cānyad daivataṃ divi / (4.1) Par.?
jānīta iti vai kṛtvā bhagavān āha maddhitam // (4.2) Par.?
bhūyaśca śirasā yāce prasādya ca punaḥ punaḥ / (5.1) Par.?
iti bravīmi tigmāṃśo tvaṃ tu me kṣantum arhasi // (5.2) Par.?
bibhemi na tathā mṛtyor yathā bibhye 'nṛtād aham / (6.1) Par.?
viśeṣeṇa dvijātīnāṃ sarveṣāṃ sarvadā satām / (6.2) Par.?
pradāne jīvitasyāpi na me 'trāsti vicāraṇā // (6.3) Par.?
yacca mām āttha deva tvaṃ pāṇḍavaṃ phalgunaṃ prati / (7.1) Par.?
vyetu saṃtāpajaṃ duḥkhaṃ tava bhāskara mānasam / (7.2) Par.?
arjunaṃ prati māṃ caiva vijeṣyāmi raṇe 'rjunam // (7.3) Par.?
tavāpi viditaṃ deva mamāpyastrabalaṃ mahat / (8.1) Par.?
jāmadagnyād upāttaṃ yat tathā droṇān mahātmanaḥ // (8.2) Par.?
idaṃ tvam anujānīhi suraśreṣṭha vrataṃ mama / (9.1) Par.?
bhikṣate vajriṇe dadyām api jīvitam ātmanaḥ // (9.2) Par.?
sūrya uvāca / (10.1) Par.?
yadi tāta dadāsyete vajriṇe kuṇḍale śubhe / (10.2) Par.?
tvam apyenam atho brūyā vijayārthaṃ mahābala // (10.3) Par.?
niyamena pradadyāstvaṃ kuṇḍale vai śatakratoḥ / (11.1) Par.?
avadhyo hyasi bhūtānāṃ kuṇḍalābhyāṃ samanvitaḥ // (11.2) Par.?
arjunena vināśaṃ hi tava dānavasūdanaḥ / (12.1) Par.?
prārthayāno raṇe vatsa kuṇḍale te jihīrṣati // (12.2) Par.?
sa tvam apyenam ārādhya sūnṛtābhiḥ punaḥ punaḥ / (13.1) Par.?
abhyarthayethā deveśam amoghārthaṃ puraṃdaram // (13.2) Par.?
amoghāṃ dehi me śaktim amitravinibarhiṇīm / (14.1) Par.?
dāsyāmi te sahasrākṣa kuṇḍale varma cottamam // (14.2) Par.?
ityevaṃ niyamena tvaṃ dadyāḥ śakrāya kuṇḍale / (15.1) Par.?
tayā tvaṃ karṇa saṃgrāme haniṣyasi raṇe ripūn // (15.2) Par.?
nāhatvā hi mahābāho śatrūn eti karaṃ punaḥ / (16.1) Par.?
sā śaktir devarājasya śataśo 'tha sahasraśaḥ // (16.2) Par.?
vaiśampāyana uvāca / (17.1) Par.?
evam uktvā sahasrāṃśuḥ sahasāntaradhīyata / (17.2) Par.?
tataḥ sūryāya japyānte karṇaḥ svapnaṃ nyavedayat // (17.3) Par.?
yathādṛṣṭaṃ yathātattvaṃ yathoktam ubhayorniśi / (18.1) Par.?
tat sarvam ānupūrvyeṇa śaśaṃsāsmai vṛṣas tadā // (18.2) Par.?
tacchrutvā bhagavān devo bhānuḥ svarbhānusūdanaḥ / (19.1) Par.?
uvāca taṃ tathetyeva karṇaṃ sūryaḥ smayann iva // (19.2) Par.?
tatastattvam iti jñātvā rādheyaḥ paravīrahā / (20.1) Par.?
śaktim evābhikāṅkṣan vai vāsavaṃ pratyapālayat // (20.2) Par.?
Duration=0.12658405303955 secs.