Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2902
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pranaṣṭaśalyavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
śala śvala āśugamane dhātus tasya śalyamiti rūpam // (3.1) Par.?
Hauptklassen
taddvividhaṃ śārīram āgantukaṃ ca // (4.1) Par.?
śārīra
sarvaśarīrābādhakaraṃ śalyaṃ tadihopadiśyata ityataḥ śalyaśāstram // (5.1) Par.?
tatra śārīraṃ dantaromanakhādi dhātavo 'nnamalā doṣāś ca duṣṭāḥ āgantvapi śārīraśalyavyatirekeṇa yāvanto bhāvā duḥkham utpādayanti // (6.1) Par.?
āgantu
adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api durvāratvādaṇumukhatvāddūraprayojanakaratvāc ca śara evādhikṛtaḥ / (7.1) Par.?
sa dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā vyālamṛgapakṣivaktrasadṛśāś ca // (7.2) Par.?
Wanderung im K￶rper
sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā pañcavidho gativiśeṣa ūrdhvamadho 'rvācīnastiryagṛjur iti // (8.1) Par.?
Ende der Wanderung
tāni vegakṣayāt pratighātādvā tvagādiṣu vraṇavastuṣvavatiṣṭhante dhamanīsroto'sthivivarapeśīprabhṛtiṣu vā śarīrapradeśeṣu // (9.1) Par.?
tatra śalyalakṣaṇamucyamānam upadhāraya / (10.1) Par.?
tattu dvividhaṃ sāmānyaṃ vaiśeṣikaṃ ca / (10.2) Par.?
vraṇa mit śalya
śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavadunnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo 'yam iti / (10.3) Par.?
sāmānyametallakṣaṇamuktam / (10.4) Par.?
symptome nach K￶rperteilen
vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate / (10.5) Par.?
sūkṣmagatiṣu śalyeṣvetānyeva lakṣaṇānyaspaṣṭāni bhavanti // (10.6) Par.?
mahāntyalpāni vā śuddhadehānāmanulomasaṃniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante // (11.1) Par.?
Auffinden von verborgenen śalyas
tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati // (12.1) Par.?
allgemeine merkmale fr śalya
sāmānyalakṣaṇam api ca hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣaśukrotsargair vā yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt // (13.1) Par.?
bhavanti cātra / (14.1) Par.?
weitere allgem. symptome
yasmiṃstodādayo deśe suptatā gurutāpi ca / (14.2) Par.?
ghaṭṭate bahuśo yatra śūyate tudyate 'pi ca // (14.3) Par.?
āturaś cāpi yaṃ deśamabhīkṣṇaṃ parirakṣati / (15.1) Par.?
saṃvāhyamāno bahuśastatra śalyaṃ vinirdiśet // (15.2) Par.?
alpābādhamaśūnaṃ ca nīrujaṃ nirupadravam / (16.1) Par.?
prasannaṃ mṛduparyantaṃ nirāghaṭṭam anunnatam // (16.2) Par.?
eṣaṇyā sarvato dṛṣṭvā yathāmārgaṃ cikitsakaḥ / (17.1) Par.?
prasārākuñcanānnūnaṃ niḥśalyamiti nirdiśet // (17.2) Par.?
asthyātmakaṃ bhajyate tu śalyamantaś ca śīryate / (18.1) Par.?
verhalten versch. materialien im K￶rper (l￶sen sich teilweise selbst auf)
prāyo nirbhujyate śārṅgamāyasaṃ ceti niścayaḥ // (18.2) Par.?
vārkṣavaiṇavatārṇāni nirhriyante tu no yadi / (19.1) Par.?
pacanti raktaṃ māṃsaṃ ca kṣiprametāni dehinām // (19.2) Par.?
kānakaṃ rājataṃ tāmraṃ raitikaṃ trapusīsakam / (20.1) Par.?
cirasthānādvilīyante pittatejaḥpratāpanāt // (20.2) Par.?
svabhāvaśītā mṛdavo ye cānye 'pīdṛśā matāḥ / (21.1) Par.?
dravībhūtāḥ śarīre 'sminnekatvaṃ yānti dhātubhiḥ // (21.2) Par.?
viṣāṇadantakeśāsthiveṇudārūpalāni tu / (22.1) Par.?
śalyāni na viśīryante śarīre mṛnmayāni ca // (22.2) Par.?
dvividhaṃ pañcagatimattvagādivraṇavastuṣu / (23.1) Par.?
viśliṣṭaṃ vetti yaḥ śalyaṃ sa rājñaḥ kartumarhati // (23.2) Par.?
Duration=0.090668916702271 secs.