Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2866
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
kiṃ tad guhyaṃ na cākhyātaṃ karṇāyehoṣṇaraśminā / (1.2) Par.?
kīdṛśe kuṇḍale te ca kavacaṃ caiva kīdṛśam // (1.3) Par.?
kutaś ca kavacaṃ tasya kuṇḍale caiva sattama / (2.1) Par.?
etad icchāmyahaṃ śrotuṃ tanme brūhi tapodhana // (2.2) Par.?
vaiśampāyana uvāca / (3.1) Par.?
ayaṃ rājan bravīmyetad yat tad guhyaṃ vibhāvasoḥ / (3.2) Par.?
yādṛśe kuṇḍale caiva kavacaṃ caiva yādṛśam // (3.3) Par.?
kuntibhojaṃ purā rājan brāhmaṇaḥ samupasthitaḥ / (4.1) Par.?
tigmatejā mahāprāṃśuḥ śmaśrudaṇḍajaṭādharaḥ // (4.2) Par.?
darśanīyo 'navadyāṅgastejasā prajvalann iva / (5.1) Par.?
madhupiṅgo madhuravāk tapaḥsvādhyāyabhūṣaṇaḥ // (5.2) Par.?
sa rājānaṃ kuntibhojam abravīt sumahātapāḥ / (6.1) Par.?
bhikṣām icchāmyahaṃ bhoktuṃ tava gehe vimatsara // (6.2) Par.?
na me vyalīkaṃ kartavyaṃ tvayā vā tava cānugaiḥ / (7.1) Par.?
evaṃ vatsyāmi te gehe yadi te rocate 'nagha // (7.2) Par.?
yathākāmaṃ ca gaccheyam āgaccheyaṃ tathaiva ca / (8.1) Par.?
śayyāsane ca me rājan nāparādhyeta kaścana // (8.2) Par.?
tam abravīt kuntibhojaḥ prītiyuktam idaṃ vacaḥ / (9.1) Par.?
evam astu paraṃ ceti punaścainam athābravīt // (9.2) Par.?
mama kanyā mahābrahman pṛthā nāma yaśasvinī / (10.1) Par.?
śīlavṛttānvitā sādhvī niyatā na ca māninī // (10.2) Par.?
upasthāsyati sā tvāṃ vai pūjayānavamanya ca / (11.1) Par.?
tasyāś ca śīlavṛttena tuṣṭiṃ samupayāsyasi // (11.2) Par.?
evam uktvā tu taṃ vipram abhipūjya yathāvidhi / (12.1) Par.?
uvāca kanyām abhyetya pṛthāṃ pṛthulalocanām // (12.2) Par.?
ayaṃ vatse mahābhāgo brāhmaṇo vastum icchati / (13.1) Par.?
mama gehe mayā cāsya tathetyevaṃ pratiśrutam // (13.2) Par.?
tvayi vatse parāśvasya brāhmaṇasyābhirādhanam / (14.1) Par.?
tan me vākyaṃ na mithyā tvaṃ kartum arhasi karhicit // (14.2) Par.?
ayaṃ tapasvī bhagavān svādhyāyaniyato dvijaḥ / (15.1) Par.?
yad yad brūyānmahātejās tat tad deyam amatsarāt // (15.2) Par.?
brāhmaṇā hi paraṃ tejo brāhmaṇā hi paraṃ tapaḥ / (16.1) Par.?
brāhmaṇānāṃ namaskāraiḥ sūryo divi virājate // (16.2) Par.?
amānayan hi mānārhān vātāpiśca mahāsuraḥ / (17.1) Par.?
nihato brahmadaṇḍena tālajaṅghas tathaiva ca // (17.2) Par.?
so 'yaṃ vatse mahābhāra āhitastvayi sāmpratam / (18.1) Par.?
tvaṃ sadā niyatā kuryā brāhmaṇasyābhirādhanam // (18.2) Par.?
jānāmi praṇidhānaṃ te bālyāt prabhṛti nandini / (19.1) Par.?
brāhmaṇeṣviha sarveṣu gurubandhuṣu caiva ha // (19.2) Par.?
tathā preṣyeṣu sarveṣu mitrasambandhimātṛṣu / (20.1) Par.?
mayi caiva yathāvat tvaṃ sarvam ādṛtya vartase // (20.2) Par.?
na hyatuṣṭo jano 'stīha pure cāntaḥpure ca te / (21.1) Par.?
samyagvṛttyānavadyāṅgi tava bhṛtyajaneṣvapi // (21.2) Par.?
saṃdeṣṭavyāṃ tu manye tvāṃ dvijātiṃ kopanaṃ prati / (22.1) Par.?
pṛthe bāleti kṛtvā vai sutā cāsi mameti ca // (22.2) Par.?
vṛṣṇīnāṃ tvaṃ kule jātā śūrasya dayitā sutā / (23.1) Par.?
dattā prītimatā mahyaṃ pitrā bālā purā svayam // (23.2) Par.?
vasudevasya bhaginī sutānāṃ pravarā mama / (24.1) Par.?
agryam agre pratijñāya tenāsi duhitā mama // (24.2) Par.?
tādṛśe hi kule jātā kule caiva vivardhitā / (25.1) Par.?
sukhāt sukham anuprāptā hradāddhradam ivāgatā // (25.2) Par.?
dauṣkuleyā viśeṣeṇa kathaṃcit pragrahaṃ gatāḥ / (26.1) Par.?
bālabhāvād vikurvanti prāyaśaḥ pramadāḥ śubhe // (26.2) Par.?
pṛthe rājakule janma rūpaṃ cādbhutadarśanam / (27.1) Par.?
tena tenāsi sampannā samupetā ca bhāminī // (27.2) Par.?
sā tvaṃ darpaṃ parityajya dambhaṃ mānaṃ ca bhāmini / (28.1) Par.?
ārādhya varadaṃ vipraṃ śreyasā yokṣyase pṛthe // (28.2) Par.?
evaṃ prāpsyasi kalyāṇi kalyāṇam anaghe dhruvam / (29.1) Par.?
kopite tu dvijaśreṣṭhe kṛtsnaṃ dahyeta me kulam // (29.2) Par.?
Duration=0.10086297988892 secs.