UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5131
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1)
Par.?
kiṃ tvaṃ nakula kurvāṇastatra tāta cariṣyasi / (1.2)
Par.?
*
karma tattvaṃ samācakṣva rāṣṭre tasya mahīpateḥ / (1.3)
Par.?
*
tvatsamo rūpasampanno na paśyāmi mahītale / (1.4)
Par.?
*
īdṛśīm āpadaṃ prāpya kathaṃ tatra nivatsyasi / (1.5)
Par.?
*
aduḥkhārhaśca bālaśca lālitaścāpi nityaśaḥ / (1.6)
Par.?
*
so 'yam ārtaśca śāntaśca kiṃ nu rocayitā tviha / (1.7)
Par.?
*
sa tvaṃ mṛduśca śūraśca kiṃ nu te rocate tviha / (1.8)
Par.?
sukumāraśca śūraśca darśanīyaḥ sukhocitaḥ // (1.9)
Par.?
nakula uvāca / (2.1)
Par.?
aśvabandho bhaviṣyāmi virāṭanṛpater aham / (2.2)
Par.?
*
sarvathā jñānasampannaḥ kuśalaḥ parirakṣaṇe / (2.3)
Par.?
granthiko nāma nāmnāhaṃ karmaitat supriyaṃ mama / (2.4)
Par.?
*
dāmagranthīti vikhyātaḥ kuśalo dāmakarmaṇi / (2.5)
Par.?
*
na mā paribhaviṣyanti janā jātu hi karhicit // (2.6)
Par.?
kuśalo 'smyaśvaśikṣāyāṃ tathaivāśvacikitsite / (3.1)
Par.?
priyāśca satataṃ me 'śvāḥ kururāja yathā tava / (3.2)
Par.?
*
naduṣṭāśca bhaviṣyanti kiśorā vaḍavā api / (3.3)
Par.?
*
naduṣṭāśca bhaviṣyanti pṛṣṭheṣu ca ratheṣu ca / (3.4)
Par.?
*
na māṃ paribhaviṣyanti kiśorā vaḍavāstathā / (3.5)
Par.?
*
naduṣṭāśca bhaviṣyanti pṛṣṭhe dhuri ca madgatāḥ // (3.6)
Par.?
ye mām āmantrayiṣyanti virāṭanagare janāḥ / (4.1)
Par.?
tebhya evaṃ pravakṣyāmi vihariṣyāmyahaṃ yathā / (4.2)
Par.?
*
purā yudhiṣṭhirasyāhaṃ hayaṅgo bharatarṣabha / (4.3)
Par.?
*
pāṇḍavānāṃ narendrāṇām aśvapālo 'tiśobhanaḥ / (4.4)
Par.?
*
pāṇḍavena purā tāta aśveṣvadhikṛtaḥ purā / (4.5)
Par.?
*
yudhiṣṭhirasyāśvabandho veda māṃ teṣu teṣvaham / (4.6)
Par.?
*
paribhramann ihāyātastava matsyapate puram / (4.7)
Par.?
*
virāṭanagare channaścariṣyāmi mahīpate // (4.8)
Par.?
yudhiṣṭhira uvāca / (5.1)
Par.?
*
bṛhaspatisamo buddhyā naye cośanasā samaḥ / (5.2)
Par.?
*
mantrair nānāvidhair nītaḥ pathyaiḥ supariniṣṭhitaiḥ / (5.3)
Par.?
*
supraṇītaiḥ sumārgastho rājatantram apālayat / (5.4)
Par.?
*
na cāsya calitaṃ kiṃcid dadṛśustadvido janāḥ / (5.5)
Par.?
*
sunītanāyī śūraśca sarvamantraviśāradaḥ / (5.6)
Par.?
*
adhikaṃ mātur asmākaṃ kuntyāḥ priyataraḥ sadā / (5.7)
Par.?
sahadeva kathaṃ tasya samīpe vihariṣyasi / (5.8)
Par.?
*
mādrīputra virāṭasya raṃsyase kena karmaṇā / (5.9)
Par.?
kiṃ vā tvaṃ tāta kurvāṇaḥ pracchanno vicariṣyasi / (5.10)
Par.?
*
varṣaṃ virāṭanagare bahuvyālasamāvṛte // (5.11)
Par.?
sahadeva uvāca / (6.1)
Par.?
gosaṃkhyātā bhaviṣyāmi virāṭasya mahīpateḥ / (6.2)
Par.?
pratiṣeddhā ca dogdhā ca saṃkhyāne kuśalo gavām // (6.3)
Par.?
tantipāla iti khyāto nāmnā viditam astu te / (7.1)
Par.?
*
abhimānāt tu māṃ rājan pravadiṣyanti pāṇḍavāḥ / (7.2)
Par.?
*
arogā bahulā puṣṭāḥ kṣīravatyo bahuprajāḥ / (7.3)
Par.?
*
niṣpannasattvāḥ subhṛtā vyapetajvarakilbiṣāḥ / (7.4)
Par.?
*
naṣṭacorabhayā nityaṃ vyādhivyāghravivarjitāḥ / (7.5)
Par.?
*
gāvaḥ susukhitā rājannirudvignā nirāmayāḥ / (7.6)
Par.?
*
bhaviṣyanti mayā guptā virāṭapaśavo nṛpa / (7.7)
Par.?
nipuṇaṃ ca cariṣyāmi vyetu te mānaso jvaraḥ / (7.8)
Par.?
*na ca māṃ vetsyate kaścit toṣayiṣye ca taṃ nṛpam / (7.9) Par.?
*
vairāṭe bhūpa saṃchanno vihariṣyāmyahaṃ yathā / (7.10)
Par.?
*
ahaṃ paricariṣyāmi virāṭaṃ rājasattamam / (7.11)
Par.?
*
ityetanmatpratijñātaṃ vihariṣyāmyahaṃ yathā / (7.12)
Par.?
*
nakulenaivam uktastu dharmarājo 'bravīd vacaḥ // (7.13)
Par.?
ahaṃ hi bhavatā goṣu satataṃ prakṛtaḥ purā / (8.1)
Par.?
tatra me kauśalaṃ karma avabuddhaṃ viśāṃ pate // (8.2)
Par.?
lakṣaṇaṃ caritaṃ cāpi gavāṃ yaccāpi maṅgalam / (9.1)
Par.?
tat sarvaṃ me suviditam anyaccāpi mahīpate // (9.2)
Par.?
vṛṣabhān api jānāmi rājan pūjitalakṣaṇān / (10.1)
Par.?
yeṣāṃ mūtram upāghrāya api vandhyā prasūyate // (10.2)
Par.?
so 'ham evaṃ cariṣyāmi prītir atra hi me sadā / (11.1)
Par.?
*
virāṭanagare gūḍho raṃsye 'haṃ tena karmaṇā / (11.2)
Par.?
*
toṣayiṣye 'pi rājānaṃ mā bhūccintā tavānagha / (11.3)
Par.?
na ca māṃ vetsyati parastat te rocatu pārthiva / (11.4)
Par.?
*
ityetad vaḥ pratijñātaṃ vicariṣyāmyahaṃ yathā // (11.5)
Par.?
yudhiṣṭhira uvāca / (12.1)
Par.?
iyaṃ tu naḥ priyā bhāryā prāṇebhyo 'pi garīyasī / (12.2)
Par.?
*
kiṃ kariṣyati pāñcālī rājasūyābhiṣecitā / (12.3)
Par.?
māteva paripālyā ca pūjyā jyeṣṭheva ca svasā // (12.4)
Par.?
kena sma karmaṇā kṛṣṇā draupadī vicariṣyati / (13.1)
Par.?
na hi kiṃcid vijānāti karma kartuṃ yathā striyaḥ // (13.2)
Par.?
sukumārī ca bālā ca rājaputrī yaśasvinī / (14.1)
Par.?
pativratā mahābhāgā kathaṃ nu vicariṣyati / (14.2)
Par.?
*
ityevam uktvā bhrātṝṇāṃ pāñcālīṃ draupadīṃ prati / (14.3)
Par.?
*
athovāca tadā kṛṣṇā yudhiṣṭhiram idaṃ vacaḥ // (14.4)
Par.?
mālyagandhān alaṃkārān vastrāṇi vividhāni ca / (15.1)
Par.?
etānyevābhijānāti yato jātā hi bhāminī // (15.2)
Par.?
draupadyuvāca / (16.1)
Par.?
sairandhryo 'rakṣitā loke bhujiṣyāḥ santi bhārata / (16.2)
Par.?
naivam anyāḥ striyo yānti iti lokasya niścayaḥ / (16.3)
Par.?
*
ahaṃ vatsyāmi rājendra nirvṛto bhava pārthiva / (16.4)
Par.?
*
yathā te matkṛte śoko na bhavennṛpa tacchṛṇu / (16.5)
Par.?
*
yathā tu māṃ na jānanti tat kariṣyāmyahaṃ vibho / (16.6)
Par.?
*
channā vatsyāmyahaṃ yanmāṃ na vijñāsyanti kecana / (16.7)
Par.?
*
vṛttaṃ tacca samākhyāsye śam āpnuhi viśāṃ pate / (16.8)
Par.?
*
sairandhrī jātisampannā nāmnāhaṃ vratacāriṇī / (16.9)
Par.?
*
bhaviṣyāmi mahārāja virāṭasyeti me matiḥ / (16.10)
Par.?
*
ekapatnīvratāścaitā iti lokasya niścayaḥ // (16.11)
Par.?
sāhaṃ bruvāṇā sairandhrī kuśalā keśakarmaṇi / (17.1)
Par.?
*
yudhiṣṭhirasya gehe 'smi draupadyāḥ paricārikā / (17.2)
Par.?
*
uṣitāsmīti vakṣyāmi pṛṣṭā rājñā ca bhārata / (17.3)
Par.?
*
pramadāhārikā loke puruṣāṇāṃ pravāsinām / (17.4)
Par.?
*
nāhaṃ tatra bhaviṣyāmi durbharā rājaveśmani / (17.5)
Par.?
*
kṛtā caiva sadā rakṣā vratenaiva narādhipa / (17.6)
Par.?
ātmaguptā cariṣyāmi yanmāṃ tvam anupṛcchasi // (17.7)
Par.?
sudeṣṇāṃ pratyupasthāsye rājabhāryāṃ yaśasvinīm / (18.1)
Par.?
sā rakṣiṣyati māṃ prāptāṃ mā te bhūd duḥkham īdṛśam / (18.2)
Par.?
*
ityevaṃ matpratijñātaṃ vihariṣyāmyahaṃ yathā // (18.3)
Par.?
yudhiṣṭhira uvāca / (19.1)
Par.?
kalyāṇaṃ bhāṣase kṛṣṇe kule jātā yathā vadet / (19.2)
Par.?
na pāpam abhijānāsi sādhu sādhvīvrate sthitā / (19.3)
Par.?
*
yathā na durhṛdaḥ pāpā bhavanti sukhinaḥ punaḥ / (19.4)
Par.?
*
kuryāstathā tva kalyāṇi lakṣayeyur na te yathā / (19.5)
Par.?
*
iti nigaditavṛttāṃ dharmasūnur niśamya prathitaguṇagaṇaughālaṃkṛtāṃ rājaputrīm / (19.6)
Par.?
*
vyasanaśatanimagnā vikriyante na sādhvyo muditahṛdayavṛttir vākyam etajjagāda // (19.7)
Par.?
Duration=0.71541500091553 secs.