Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2867
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kuntyuvāca / (1.1) Par.?
brāhmaṇaṃ yantritā rājan upasthāsyāmi pūjayā / (1.2) Par.?
yathāpratijñaṃ rājendra na ca mithyā bravīmyaham // (1.3) Par.?
eṣa caiva svabhāvo me pūjayeyaṃ dvijān iti / (2.1) Par.?
tava caiva priyaṃ kāryaṃ śreyaś caitat paraṃ mama // (2.2) Par.?
yadyevaiṣyati sāyāhne yadi prātar atho niśi / (3.1) Par.?
yadyardharātre bhagavān na me kopaṃ kariṣyati // (3.2) Par.?
lābho mamaiṣa rājendra yad vai pūjayatī dvijān / (4.1) Par.?
ādeśe tava tiṣṭhantī hitaṃ kuryāṃ narottama // (4.2) Par.?
visrabdho bhava rājendra na vyalīkaṃ dvijottamaḥ / (5.1) Par.?
vasan prāpsyati te gehe satyam etad bravīmi te // (5.2) Par.?
yat priyaṃ ca dvijasyāsya hitaṃ caiva tavānagha / (6.1) Par.?
yatiṣyāmi tathā rājan vyetu te mānaso jvaraḥ // (6.2) Par.?
brāhmaṇā hi mahābhāgāḥ pūjitāḥ pṛthivīpate / (7.1) Par.?
tāraṇāya samarthāḥ syur viparīte vadhāya ca // (7.2) Par.?
sāham etad vijānantī toṣayiṣye dvijottamam / (8.1) Par.?
na matkṛte vyathāṃ rājan prāpsyasi dvijasattamāt // (8.2) Par.?
aparādhe hi rājendra rājñām aśreyase dvijāḥ / (9.1) Par.?
bhavanti cyavano yadvat sukanyāyāḥ kṛte purā // (9.2) Par.?
niyamena pareṇāham upasthāsye dvijottamam / (10.1) Par.?
yathā tvayā narendredaṃ bhāṣitaṃ brāhmaṇaṃ prati // (10.2) Par.?
rājovāca / (11.1) Par.?
evam etat tvayā bhadre kartavyam aviśaṅkayā / (11.2) Par.?
maddhitārthaṃ kulārthaṃ ca tathātmārthaṃ ca nandini // (11.3) Par.?
vaiśampāyana uvāca / (12.1) Par.?
evam uktvā tu tāṃ kanyāṃ kuntibhojo mahāyaśāḥ / (12.2) Par.?
pṛthāṃ paridadau tasmai dvijāya sutavatsalaḥ // (12.3) Par.?
iyaṃ brahman mama sutā bālā sukhavivardhitā / (13.1) Par.?
aparādhyeta yat kiṃcin na tat kāryaṃ hṛdi tvayā // (13.2) Par.?
dvijātayo mahābhāgā vṛddhabālatapasviṣu / (14.1) Par.?
bhavantyakrodhanāḥ prāyo viruddheṣvapi nityadā // (14.2) Par.?
sumahatyaparādhe 'pi kṣāntiḥ kāryā dvijātibhiḥ / (15.1) Par.?
yathāśakti yathotsāhaṃ pūjā grāhyā dvijottama // (15.2) Par.?
tatheti brāhmaṇenokte sa rājā prītamānasaḥ / (16.1) Par.?
haṃsacandrāṃśusaṃkāśaṃ gṛham asya nyavedayat // (16.2) Par.?
tatrāgniśaraṇe kᄆptam āsanaṃ tasya bhānumat / (17.1) Par.?
āhārādi ca sarvaṃ tat tathaiva pratyavedayat // (17.2) Par.?
nikṣipya rājaputrī tu tandrīṃ mānaṃ tathaiva ca / (18.1) Par.?
ātasthe paramaṃ yatnaṃ brāhmaṇasyābhirādhane // (18.2) Par.?
tatra sā brāhmaṇaṃ gatvā pṛthā śaucaparā satī / (19.1) Par.?
vidhivat paricārārhaṃ devavat paryatoṣayat // (19.2) Par.?
Duration=0.1188280582428 secs.