Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2868
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
sā tu kanyā mahārāja brāhmaṇaṃ saṃśitavratam / (1.2) Par.?
toṣayāmāsa śuddhena manasā saṃśitavratā // (1.3) Par.?
prātar āyāsya ityuktvā kadācid dvijasattamaḥ / (2.1) Par.?
tata āyāti rājendra sāye rātrāvatho punaḥ // (2.2) Par.?
taṃ ca sarvāsu velāsu bhakṣyabhojyapratiśrayaiḥ / (3.1) Par.?
pūjayāmāsa sā kanyā vardhamānais tu sarvadā // (3.2) Par.?
annādisamudācāraḥ śayyāsanakṛtas tathā / (4.1) Par.?
divase divase tasya vardhate na tu hīyate // (4.2) Par.?
nirbhartsanāpavādaiśca tathaivāpriyayā girā / (5.1) Par.?
brāhmaṇasya pṛthā rājan na cakārāpriyaṃ tadā // (5.2) Par.?
vyaste kāle punaścaiti na caiti bahuśo dvijaḥ / (6.1) Par.?
durlabhyam api caivānnaṃ dīyatām iti so 'bravīt // (6.2) Par.?
kṛtam eva ca tat sarvaṃ pṛthā tasmai nyavedayat / (7.1) Par.?
śiṣyavat putravaccaiva svasṛvacca susaṃyatā // (7.2) Par.?
yathopajoṣaṃ rājendra dvijātipravarasya sā / (8.1) Par.?
prītim utpādayāmāsa kanyā yatnair aninditā // (8.2) Par.?
tasyās tu śīlavṛttena tutoṣa dvijasattamaḥ / (9.1) Par.?
avadhānena bhūyo 'sya paraṃ yatnam athākarot // (9.2) Par.?
tāṃ prabhāte ca sāye ca pitā papraccha bhārata / (10.1) Par.?
api tuṣyati te putri brāhmaṇaḥ paricaryayā // (10.2) Par.?
taṃ sā paramam ityeva pratyuvāca yaśasvinī / (11.1) Par.?
tataḥ prītim avāpāgryāṃ kuntibhojo mahāmanāḥ // (11.2) Par.?
tataḥ saṃvatsare pūrṇe yadāsau japatāṃ varaḥ / (12.1) Par.?
nāpaśyad duṣkṛtaṃ kiṃcitpṛthāyāḥ sauhṛde rataḥ // (12.2) Par.?
tataḥ prītamanā bhūtvā sa enāṃ brāhmaṇo 'bravīt / (13.1) Par.?
prīto 'smi paramaṃ bhadre paricāreṇa te śubhe // (13.2) Par.?
varān vṛṇīṣva kalyāṇi durāpān mānuṣair iha / (14.1) Par.?
yaistvaṃ sīmantinīḥ sarvā yaśasābhibhaviṣyasi // (14.2) Par.?
kuntyuvāca / (15.1) Par.?
kṛtāni mama sarvāṇi yasyā me vedavittama / (15.2) Par.?
tvaṃ prasannaḥ pitā caiva kṛtaṃ vipra varair mama // (15.3) Par.?
brāhmaṇa uvāca / (16.1) Par.?
yadi necchasi bhadre tvaṃ varaṃ mattaḥ śucismite / (16.2) Par.?
imaṃ mantraṃ gṛhāṇa tvam āhvānāya divaukasām // (16.3) Par.?
yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi / (17.1) Par.?
tena tena vaśe bhadre sthātavyaṃ te bhaviṣyati // (17.2) Par.?
akāmo vā sakāmo vā na sa naiṣyati te vaśam / (18.1) Par.?
vibudho mantrasaṃśānto vākye bhṛtya ivānataḥ // (18.2) Par.?
vaiśampāyana uvāca / (19.1) Par.?
na śaśāka dvitīyaṃ sā pratyākhyātum aninditā / (19.2) Par.?
taṃ vai dvijātipravaraṃ tadā śāpabhayān nṛpa // (19.3) Par.?
tatas tām anavadyāṅgīṃ grāhayāmāsa vai dvijaḥ / (20.1) Par.?
mantragrāmaṃ tadā rājann atharvaśirasi śrutam // (20.2) Par.?
taṃ pradāya tu rājendra kuntibhojam uvāca ha / (21.1) Par.?
uṣito 'smi sukhaṃ rājan kanyayā paritoṣitaḥ // (21.2) Par.?
tava gehe suvihitaḥ sadā supratipūjitaḥ / (22.1) Par.?
sādhayiṣyāmahe tāvad ityuktvāntaradhīyata // (22.2) Par.?
sa tu rājā dvijaṃ dṛṣṭvā tatraivāntarhitaṃ tadā / (23.1) Par.?
babhūva vismayāviṣṭaḥ pṛthāṃ ca samapūjayat // (23.2) Par.?
Duration=0.21480083465576 secs.