Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2869
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
gate tasmin dvijaśreṣṭhe kasmiṃścit kālaparyaye / (1.2) Par.?
cintayāmāsa sā kanyā mantragrāmabalābalam // (1.3) Par.?
ayaṃ vai kīdṛśastena mama datto mahātmanā / (2.1) Par.?
mantragrāmo balaṃ tasya jñāsye nāticirād iva // (2.2) Par.?
evaṃ saṃcintayantī sā dadarśartuṃ yadṛcchayā / (3.1) Par.?
vrīḍitā sābhavad bālā kanyābhāve rajasvalā // (3.2) Par.?
athodyantaṃ sahasrāṃśuṃ pṛthā dīptaṃ dadarśa ha / (4.1) Par.?
na tatarpa ca rūpeṇa bhānoḥ saṃdhyāgatasya sā // (4.2) Par.?
tasyā dṛṣṭir abhūd divyā sāpaśyad divyadarśanam / (5.1) Par.?
āmuktakavacaṃ devaṃ kuṇḍalābhyāṃ vibhūṣitam // (5.2) Par.?
tasyāḥ kautūhalaṃ tvāsīn mantraṃ prati narādhipa / (6.1) Par.?
āhvānam akarot sātha tasya devasya bhāminī // (6.2) Par.?
prāṇān upaspṛśya tadā ājuhāva divākaram / (7.1) Par.?
ājagāma tato rājaṃstvaramāṇo divākaraḥ // (7.2) Par.?
madhupiṅgo mahābāhuḥ kambugrīvo hasann iva / (8.1) Par.?
aṅgadī baddhamukuṭo diśaḥ prajvālayann iva // (8.2) Par.?
yogāt kṛtvā dvidhātmānam ājagāma tatāpa ca / (9.1) Par.?
ābabhāṣe tataḥ kuntīṃ sāmnā paramavalgunā // (9.2) Par.?
āgato 'smi vaśaṃ bhadre tava mantrabalātkṛtaḥ / (10.1) Par.?
kiṃ karomyavaśo rājñi brūhi kartā tad asmi te // (10.2) Par.?
kuntyuvāca / (11.1) Par.?
gamyatāṃ bhagavaṃstatra yato 'si samupāgataḥ / (11.2) Par.?
kautūhalāt samāhūtaḥ prasīda bhagavann iti // (11.3) Par.?
sūrya uvāca / (12.1) Par.?
gamiṣye 'haṃ yathā māṃ tvaṃ bravīṣi tanumadhyame / (12.2) Par.?
na tu devaṃ samāhūya nyāyyaṃ preṣayituṃ vṛthā // (12.3) Par.?
tavābhisaṃdhiḥ subhage sūryāt putro bhaved iti / (13.1) Par.?
vīryeṇāpratimo loke kavacī kuṇḍalīti ca // (13.2) Par.?
sā tvam ātmapradānaṃ vai kuruṣva gajagāmini / (14.1) Par.?
utpatsyati hi putraste yathāsaṃkalpam aṅgane // (14.2) Par.?
atha gacchāmyahaṃ bhadre tvayāsaṃgamya susmite / (15.1) Par.?
śapsyāmi tvām ahaṃ kruddho brāhmaṇaṃ pitaraṃ ca te // (15.2) Par.?
tvatkṛte tān pradhakṣyāmi sarvān api na saṃśayaḥ / (16.1) Par.?
pitaraṃ caiva te mūḍhaṃ yo na vetti tavānayam // (16.2) Par.?
tasya ca brāhmaṇasyādya yo 'sau mantram adāt tava / (17.1) Par.?
śīlavṛttam avijñāya dhāsyāmi vinayaṃ param // (17.2) Par.?
ete hi vibudhāḥ sarve puraṃdaramukhā divi / (18.1) Par.?
tvayā pralabdhaṃ paśyanti smayanta iva bhāmini // (18.2) Par.?
paśya cainān suragaṇān divyaṃ cakṣur idaṃ hi te / (19.1) Par.?
pūrvam eva mayā dattaṃ dṛṣṭavatyasi yena mām // (19.2) Par.?
vaiśampāyana uvāca / (20.1) Par.?
tato 'paśyat tridaśān rājaputrī sarvān eva sveṣu dhiṣṇyeṣu khasthān / (20.2) Par.?
prabhāsantaṃ bhānumantaṃ mahāntaṃ yathādityaṃ rocamānaṃ tathaiva // (20.3) Par.?
sā tān dṛṣṭvā vrīḍamāneva bālā sūryaṃ devī vacanaṃ prāha bhītā / (21.1) Par.?
gaccha tvaṃ vai gopate svaṃ vimānaṃ kanyābhāvād duḥkha eṣopacāraḥ // (21.2) Par.?
pitā mātā guravaś caiva ye 'nye dehasyāsya prabhavanti pradāne / (22.1) Par.?
nāhaṃ dharmaṃ lopayiṣyāmi loke strīṇāṃ vṛttaṃ pūjyate deharakṣā // (22.2) Par.?
mayā mantrabalaṃ jñātum āhūtas tvaṃ vibhāvaso / (23.1) Par.?
bālyād bāleti kṛtvā tat kṣantum arhasi me vibho // (23.2) Par.?
sūrya uvāca / (24.1) Par.?
bāleti kṛtvānunayaṃ tavāhaṃ dadāni nānyānunayaṃ labheta / (24.2) Par.?
ātmapradānaṃ kuru kuntikanye śāntis tavaivaṃ hi bhavecca bhīru // (24.3) Par.?
na cāpi yuktaṃ gantuṃ hi mayā mithyākṛtena vai / (25.1) Par.?
gamiṣyāmyanavadyāṅgi loke samavahāsyatām / (25.2) Par.?
sarveṣāṃ vibudhānāṃ ca vaktavyaḥ syām ahaṃ śubhe // (25.3) Par.?
sā tvaṃ mayā samāgaccha putraṃ lapsyasi mādṛśam / (26.1) Par.?
viśiṣṭā sarvalokeṣu bhaviṣyasi ca bhāmini // (26.2) Par.?
Duration=0.1894690990448 secs.