Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2870
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
sā tu kanyā bahuvidhaṃ bruvantī madhuraṃ vacaḥ / (1.2) Par.?
anunetuṃ sahasrāṃśuṃ na śaśāka manasvinī // (1.3) Par.?
na śaśāka yadā bālā pratyākhyātuṃ tamonudam / (2.1) Par.?
bhītā śāpāt tato rājan dadhyau dīrgham athāntaram // (2.2) Par.?
anāgasaḥ pituḥ śāpo brāhmaṇasya tathaiva ca / (3.1) Par.?
mannimittaḥ kathaṃ na syāt kruddhād asmād vibhāvasoḥ // (3.2) Par.?
bālenāpi satā mohād bhṛśaṃ sāpahnavānyapi / (4.1) Par.?
nātyāsādayitavyāni tejāṃsi ca tapāṃsi ca // (4.2) Par.?
sāham adya bhṛśaṃ bhītā gṛhītā ca kare bhṛśam / (5.1) Par.?
kathaṃ tvakāryaṃ kuryāṃ vai pradānaṃ hyātmanaḥ svayam // (5.2) Par.?
saivaṃ śāpaparitrastā bahu cintayatī tadā / (6.1) Par.?
mohenābhiparītāṅgī smayamānā punaḥ punaḥ // (6.2) Par.?
taṃ devam abravīd bhītā bandhūnāṃ rājasattama / (7.1) Par.?
vrīḍāvihvalayā vācā śāpatrastā viśāṃ pate // (7.2) Par.?
kuntyuvāca / (8.1) Par.?
pitā me dhriyate deva mātā cānye ca bāndhavāḥ / (8.2) Par.?
na teṣu dhriyamāṇeṣu vidhilopo bhaved ayam // (8.3) Par.?
tvayā me saṃgamo deva yadi syād vidhivarjitaḥ / (9.1) Par.?
mannimittaṃ kulasyāsya loke kīrtir naśet tataḥ // (9.2) Par.?
atha vā dharmam etaṃ tvaṃ manyase tapatāṃ vara / (10.1) Par.?
ṛte pradānād bandhubhyastava kāmaṃ karomyaham // (10.2) Par.?
ātmapradānaṃ durdharṣa tava kṛtvā satī tvaham / (11.1) Par.?
tvayi dharmo yaśaś caiva kīrtir āyuśca dehinām // (11.2) Par.?
sūrya uvāca / (12.1) Par.?
na te pitā na te mātā guravo vā śucismite / (12.2) Par.?
prabhavanti varārohe bhadraṃ te śṛṇu me vacaḥ // (12.3) Par.?
sarvān kāmayate yasmāt kaner dhātośca bhāmini / (13.1) Par.?
tasmāt kanyeha suśroṇi svatantrā varavarṇini // (13.2) Par.?
nādharmaścaritaḥ kaścit tvayā bhavati bhāmini / (14.1) Par.?
adharmaṃ kuta evāhaṃ careyaṃ lokakāmyayā // (14.2) Par.?
anāvṛtāḥ striyaḥ sarvā narāśca varavarṇini / (15.1) Par.?
svabhāva eṣa lokānāṃ vikāro 'nya iti smṛtaḥ // (15.2) Par.?
sā mayā saha saṃgamya punaḥ kanyā bhaviṣyasi / (16.1) Par.?
putraś ca te mahābāhur bhaviṣyati mahāyaśāḥ // (16.2) Par.?
kuntyuvāca / (17.1) Par.?
yadi putro mama bhavet tvattaḥ sarvatamo'paha / (17.2) Par.?
kuṇḍalī kavacī śūro mahābāhur mahābalaḥ // (17.3) Par.?
sūrya uvāca / (18.1) Par.?
bhaviṣyati mahābāhuḥ kuṇḍalī divyavarmabhṛt / (18.2) Par.?
ubhayaṃ cāmṛtamayaṃ tasya bhadre bhaviṣyati // (18.3) Par.?
kuntyuvāca / (19.1) Par.?
yadyetad amṛtād asti kuṇḍale varma cottamam / (19.2) Par.?
mama putrasya yaṃ vai tvaṃ matta utpādayiṣyasi // (19.3) Par.?
astu me saṃgamo deva yathoktaṃ bhagavaṃstvayā / (20.1) Par.?
tvadvīryarūpasattvaujā dharmayukto bhavet sa ca // (20.2) Par.?
sūrya uvāca / (21.1) Par.?
adityā kuṇḍale rājñi datte me mattakāśini / (21.2) Par.?
te 'sya dāsyāmi vai bhīru varma caivedam uttamam // (21.3) Par.?
pṛthovāca / (22.1) Par.?
paramaṃ bhagavan deva saṃgamiṣye tvayā saha / (22.2) Par.?
yadi putro bhaved evaṃ yathā vadasi gopate // (22.3) Par.?
vaiśampāyana uvāca / (23.1) Par.?
tathetyuktvā tu tāṃ kuntīm āviveśa vihaṃgamaḥ / (23.2) Par.?
svarbhānuśatrur yogātmā nābhyāṃ pasparśa caiva tām // (23.3) Par.?
tataḥ sā vihvalevāsīt kanyā sūryasya tejasā / (24.1) Par.?
papātātha ca sā devī śayane mūḍhacetanā // (24.2) Par.?
sūrya uvāca / (25.1) Par.?
sādhayiṣyāmi suśroṇi putraṃ vai janayiṣyasi / (25.2) Par.?
sarvaśastrabhṛtāṃ śreṣṭhaṃ kanyā caiva bhaviṣyasi // (25.3) Par.?
vaiśampāyana uvāca / (26.1) Par.?
tataḥ sā vrīḍitā bālā tadā sūryam athābravīt / (26.2) Par.?
evam astviti rājendra prasthitaṃ bhūrivarcasam // (26.3) Par.?
iti smoktā kuntirājātmajā sā vivasvantaṃ yācamānā salajjā / (27.1) Par.?
tasmin puṇye śayanīye papāta mohāviṣṭā bhajyamānā lateva // (27.2) Par.?
tāṃ tigmāṃśustejasā mohayitvā yogenāviṣyātmasaṃsthāṃ cakāra / (28.1) Par.?
na caivaināṃ dūṣayāmāsa bhānuḥ saṃjñāṃ lebhe bhūya evātha bālā // (28.2) Par.?
Duration=0.1724739074707 secs.