Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2871
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tato garbhaḥ samabhavat pṛthāyāḥ pṛthivīpate / (1.2) Par.?
śukle daśottare pakṣe tārāpatir ivāmbare // (1.3) Par.?
sā bāndhavabhayād bālā taṃ garbhaṃ vinigūhatī / (2.1) Par.?
dhārayāmāsa suśroṇī na caināṃ bubudhe janaḥ // (2.2) Par.?
na hi tāṃ veda nāryanyā kācid dhātreyikām ṛte / (3.1) Par.?
kanyāpuragatāṃ bālāṃ nipuṇāṃ parirakṣaṇe // (3.2) Par.?
tataḥ kālena sā garbhaṃ suṣuve varavarṇinī / (4.1) Par.?
kanyaiva tasya devasya prasādād amaraprabham // (4.2) Par.?
tathaiva baddhakavacaṃ kanakojjvalakuṇḍalam / (5.1) Par.?
haryakṣaṃ vṛṣabhaskandhaṃ yathāsya pitaraṃ tathā // (5.2) Par.?
jātamātraṃ ca taṃ garbhaṃ dhātryā saṃmantrya bhāminī / (6.1) Par.?
mañjūṣāyām avadadhe svāstīrṇāyāṃ samantataḥ // (6.2) Par.?
madhūcchiṣṭasthitāyāṃ sā sukhāyāṃ rudatī tathā / (7.1) Par.?
ślakṣṇāyāṃ supidhānāyām aśvanadyām avāsṛjat // (7.2) Par.?
jānatī cāpyakartavyaṃ kanyāyā garbhadhāraṇam / (8.1) Par.?
putrasnehena rājendra karuṇaṃ paryadevayat // (8.2) Par.?
samutsṛjantī mañjūṣām aśvanadyās tadā jale / (9.1) Par.?
uvāca rudatī kuntī yāni vākyāni tacchṛṇu // (9.2) Par.?
svasti te 'stvāntarikṣebhyaḥ pārthivebhyaś ca putraka / (10.1) Par.?
divyebhyaścaiva bhūtebhyas tathā toyacarāśca ye // (10.2) Par.?
śivāste santu panthāno mā ca te paripanthinaḥ / (11.1) Par.?
āgamāś ca tathā putra bhavantvadrohacetasaḥ // (11.2) Par.?
pātu tvāṃ varuṇo rājā salile salileśvaraḥ / (12.1) Par.?
antarikṣe 'ntarikṣasthaḥ pavanaḥ sarvagas tathā // (12.2) Par.?
pitā tvāṃ pātu sarvatra tapanas tapatāṃ varaḥ / (13.1) Par.?
yena datto 'si me putra divyena vidhinā kila // (13.2) Par.?
ādityā vasavo rudrāḥ sādhyā viśve ca devatāḥ / (14.1) Par.?
marutaś ca sahendreṇa diśaś ca sadigīśvarāḥ // (14.2) Par.?
rakṣantu tvāṃ surāḥ sarve sameṣu viṣameṣu ca / (15.1) Par.?
vetsyāmi tvāṃ videśe 'pi kavacenopasūcitam // (15.2) Par.?
dhanyas te putra janako devo bhānur vibhāvasuḥ / (16.1) Par.?
yastvāṃ drakṣyati divyena cakṣuṣā vāhinīgatam // (16.2) Par.?
dhanyā sā pramadā yā tvāṃ putratve kalpayiṣyati / (17.1) Par.?
yasyāstvaṃ tṛṣitaḥ putra stanaṃ pāsyasi devaja // (17.2) Par.?
ko nu svapnastayā dṛṣṭo yā tvām ādityavarcasam / (18.1) Par.?
divyavarmasamāyuktaṃ divyakuṇḍalabhūṣitam // (18.2) Par.?
padmāyataviśālākṣaṃ padmatāmratalojjvalam / (19.1) Par.?
sulalāṭaṃ sukeśāntaṃ putratve kalpayiṣyati // (19.2) Par.?
dhanyā drakṣyanti putra tvāṃ bhūmau saṃsarpamāṇakam / (20.1) Par.?
avyaktakalavākyāni vadantaṃ reṇuguṇṭhitam // (20.2) Par.?
dhanyā drakṣyanti putra tvāṃ punar yauvanage mukhe / (21.1) Par.?
himavadvanasambhūtaṃ siṃhaṃ kesariṇaṃ yathā // (21.2) Par.?
evaṃ bahuvidhaṃ rājan vilapya karuṇaṃ pṛthā / (22.1) Par.?
avāsṛjata mañjūṣām aśvanadyāstadā jale // (22.2) Par.?
rudatī putraśokārtā niśīthe kamalekṣaṇā / (23.1) Par.?
dhātryā saha pṛthā rājan putradarśanalālasā // (23.2) Par.?
visarjayitvā mañjūṣāṃ sambodhanabhayāt pituḥ / (24.1) Par.?
viveśa rājabhavanaṃ punaḥ śokāturā tataḥ // (24.2) Par.?
mañjūṣā tvaśvanadyāḥ sā yayau carmaṇvatīṃ nadīm / (25.1) Par.?
carmaṇvatyāś ca yamunāṃ tato gaṅgāṃ jagāma ha // (25.2) Par.?
gaṅgāyāḥ sūtaviṣayaṃ campām abhyāyayau purīm / (26.1) Par.?
sa mañjūṣāgato garbhas taraṃgair uhyamānakaḥ // (26.2) Par.?
amṛtād utthitaṃ divyaṃ tat tu varma sakuṇḍalam / (27.1) Par.?
dhārayāmāsa taṃ garbhaṃ daivaṃ ca vidhinirmitam // (27.2) Par.?
Duration=0.16363906860352 secs.