UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2872
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1)
Par.?
etasminneva kāle tu dhṛtarāṣṭrasya vai sakhā / (1.2)
Par.?
sūto 'dhiratha ityeva sadāro jāhnavīṃ yayau // (1.3)
Par.?
tasya bhāryābhavad rājan rūpeṇāsadṛśī bhuvi / (2.1)
Par.?
rādhā nāma mahābhāgā na sā putram avindata / (2.2)
Par.?
apatyārthe paraṃ yatnam akarocca viśeṣataḥ // (2.3)
Par.?
sā dadarśātha mañjūṣām uhyamānāṃ yadṛcchayā / (3.1)
Par.?
dattarakṣāpratisarām anvālabhanaśobhitām / (3.2)
Par.?
ūrmītaraṃgair jāhnavyāḥ samānītām upahvaram // (3.3)
Par.?
sā tāṃ kautūhalāt prāptāṃ grāhayāmāsa bhāminī / (4.1)
Par.?
tato nivedayāmāsa sūtasyādhirathasya vai // (4.2)
Par.?
sa tām uddhṛtya mañjūṣām utsārya jalam antikāt / (5.1)
Par.?
yantrair udghāṭayāmāsa so 'paśyat tatra bālakam // (5.2)
Par.?
taruṇādityasaṃkāśaṃ hemavarmadharaṃ tathā / (6.1)
Par.?
mṛṣṭakuṇḍalayuktena vadanena virājatā // (6.2)
Par.?
sa sūto bhāryayā sārdhaṃ vismayotphullalocanaḥ / (7.1)
Par.?
aṅkam āropya taṃ bālaṃ bhāryāṃ vacanam abravīt // (7.2)
Par.?
idam atyadbhutaṃ bhīru yato jāto 'smi bhāmini / (8.1)
Par.?
dṛṣṭavān devagarbho 'yaṃ manye 'smān samupāgataḥ // (8.2)
Par.?
anapatyasya putro 'yaṃ devair datto dhruvaṃ mama / (9.1)
Par.?
ityuktvā taṃ dadau putraṃ rādhāyai sa mahīpate // (9.2)
Par.?
pratijagrāha taṃ rādhā vidhivad divyarūpiṇam / (10.1)
Par.?
putraṃ kamalagarbhābhaṃ devagarbhaṃ śriyā vṛtam // (10.2)
Par.?
pupoṣa cainaṃ vidhivad vavṛdhe sa ca vīryavān / (11.1)
Par.?
tataḥ prabhṛti cāpyanye prābhavannaurasāḥ sutāḥ // (11.2)
Par.?
vasuvarmadharaṃ dṛṣṭvā taṃ bālaṃ hemakuṇḍalam / (12.1)
Par.?
nāmāsya vasuṣeṇeti tataścakrur dvijātayaḥ // (12.2)
Par.?
evaṃ sa sūtaputratvaṃ jagāmāmitavikramaḥ / (13.1)
Par.?
vasuṣeṇa iti khyāto vṛṣa ityeva ca prabhuḥ // (13.2)
Par.?
sa jyeṣṭhaputraḥ sūtasya vavṛdhe 'ṅgeṣu vīryavān / (14.1)
Par.?
cāreṇa viditaścāsīt pṛthāyā divyavarmabhṛt // (14.2)
Par.?
sūtastvadhirathaḥ putraṃ vivṛddhaṃ samaye tataḥ / (15.1)
Par.?
dṛṣṭvā prasthāpayāmāsa puraṃ vāraṇasāhvayam // (15.2)
Par.?
tatropasadanaṃ cakre droṇasyeṣvastrakarmaṇi / (16.1) Par.?
sakhyaṃ duryodhanenaivam agacchat sa ca vīryavān // (16.2)
Par.?
droṇāt kṛpācca rāmācca so 'stragrāmaṃ caturvidham / (17.1)
Par.?
labdhvā loke 'bhavat khyātaḥ parameṣvāsatāṃ gataḥ // (17.2)
Par.?
saṃdhāya dhārtarāṣṭreṇa pārthānāṃ vipriye sthitaḥ / (18.1)
Par.?
yoddhum āśaṃsate nityaṃ phalgunena mahātmanā // (18.2)
Par.?
sadā hi tasya spardhāsīd arjunena viśāṃ pate / (19.1)
Par.?
arjunasya ca karṇena yato dṛṣṭo babhūva saḥ // (19.2)
Par.?
taṃ tu kuṇḍalinaṃ dṛṣṭvā varmaṇā ca samanvitam / (20.1)
Par.?
avadhyaṃ samare matvā paryatapyad yudhiṣṭhiraḥ // (20.2)
Par.?
yadā tu karṇo rājendra bhānumantaṃ divākaram / (21.1)
Par.?
stauti madhyaṃdine prāpte prāñjaliḥ salile sthitaḥ // (21.2)
Par.?
tatrainam upatiṣṭhanti brāhmaṇā dhanahetavaḥ / (22.1)
Par.?
nādeyaṃ tasya tatkāle kiṃcid asti dvijātiṣu // (22.2)
Par.?
tam indro brāhmaṇo bhūtvā bhikṣāṃ dehītyupasthitaḥ / (23.1)
Par.?
svāgataṃ ceti rādheyastam atha pratyabhāṣata // (23.2)
Par.?
Duration=0.074445009231567 secs.