UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2873
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1)
Par.?
devarājam anuprāptaṃ brāhmaṇacchadmanā vṛṣaḥ / (1.2)
Par.?
dṛṣṭvā svāgatam ityāha na bubodhāsya mānasam // (1.3)
Par.?
hiraṇyakaṇṭhīḥ pramadā grāmān vā bahugokulān / (2.1) Par.?
kiṃ dadānīti taṃ vipram uvācādhirathis tataḥ // (2.2)
Par.?
brāhmaṇa uvāca / (3.1)
Par.?
hiraṇyakaṇṭhyaḥ pramadā yaccānyat prītivardhanam / (3.2)
Par.?
nāhaṃ dattam ihecchāmi tadarthibhyaḥ pradīyatām // (3.3)
Par.?
yad etat sahajaṃ varma kuṇḍale ca tavānagha / (4.1)
Par.?
etad utkṛtya me dehi yadi satyavrato bhavān // (4.2)
Par.?
etad icchāmyahaṃ kṣipraṃ tvayā dattaṃ paraṃtapa / (5.1)
Par.?
eṣa me sarvalābhānāṃ lābhaḥ paramako mataḥ // (5.2)
Par.?
karṇa uvāca / (6.1)
Par.?
avaniṃ pramadā gāśca nirvāpaṃ bahuvārṣikam / (6.2)
Par.?
tat te vipra pradāsyāmi na tu varma na kuṇḍale // (6.3)
Par.?
vaiśampāyana uvāca / (7.1)
Par.?
evaṃ bahuvidhair vākyair yācyamānaḥ sa tu dvijaḥ / (7.2)
Par.?
karṇena bharataśreṣṭha nānyaṃ varam ayācata // (7.3)
Par.?
sāntvitaśca yathāśakti pūjitaśca yathāvidhi / (8.1)
Par.?
naivānyaṃ sa dvijaśreṣṭhaḥ kāmayāmāsa vai varam // (8.2)
Par.?
yadā nānyaṃ pravṛṇute varaṃ vai dvijasattamaḥ / (9.1)
Par.?
tadainam abravīd bhūyo rādheyaḥ prahasann iva // (9.2)
Par.?
sahajaṃ varma me vipra kuṇḍale cāmṛtodbhave / (10.1)
Par.?
tenāvadhyo 'smi lokeṣu tato naitad dadāmyaham // (10.2)
Par.?
viśālaṃ pṛthivīrājyaṃ kṣemaṃ nihatakaṇṭakam / (11.1)
Par.?
pratigṛhṇīṣva mattas tvaṃ sādhu brāhmaṇapuṃgava // (11.2)
Par.?
kuṇḍalābhyāṃ vimukto 'haṃ varmaṇā sahajena ca / (12.1)
Par.?
gamanīyo bhaviṣyāmi śatrūṇāṃ dvijasattama // (12.2)
Par.?
yadā nānyaṃ varaṃ vavre bhagavān pākaśāsanaḥ / (13.1)
Par.?
tataḥ prahasya karṇas taṃ punar ityabravīd vacaḥ // (13.2)
Par.?
vidito devadeveśa prāg evāsi mama prabho / (14.1)
Par.?
na tu nyāyyaṃ mayā dātuṃ tava śakra vṛthā varam // (14.2)
Par.?
tvaṃ hi deveśvaraḥ sākṣāt tvayā deyo varo mama / (15.1)
Par.?
anyeṣāṃ caiva bhūtānām īśvaro hyasi bhūtakṛt // (15.2)
Par.?
yadi dāsyāmi te deva kuṇḍale kavacaṃ tathā / (16.1)
Par.?
vadhyatām upayāsyāmi tvaṃ ca śakrāvahāsyatām // (16.2)
Par.?
tasmād vinimayaṃ kṛtvā kuṇḍale varma cottamam / (17.1)
Par.?
harasva śakra kāmaṃ me na dadyām aham anyathā // (17.2)
Par.?
śakra uvāca / (18.1)
Par.?
vidito 'haṃ raveḥ pūrvam āyanneva tavāntikam / (18.2)
Par.?
tena te sarvam ākhyātam evam etan na saṃśayaḥ // (18.3)
Par.?
kāmam astu tathā tāta tava karṇa yathecchasi / (19.1)
Par.?
varjayitvā tu me vajraṃ pravṛṇīṣva yad icchasi // (19.2)
Par.?
vaiśampāyana uvāca / (20.1)
Par.?
tataḥ karṇaḥ prahṛṣṭas tu upasaṃgamya vāsavam / (20.2)
Par.?
amoghāṃ śaktim abhyetya vavre sampūrṇamānasaḥ // (20.3)
Par.?
karṇa uvāca / (21.1)
Par.?
varmaṇā kuṇḍalābhyāṃ ca śaktiṃ me dehi vāsava / (21.2)
Par.?
amoghāṃ śatrusaṃghānāṃ ghātanīṃ pṛtanāmukhe // (21.3)
Par.?
vaiśampāyana uvāca / (22.1)
Par.?
tataḥ saṃcintya manasā muhūrtam iva vāsavaḥ / (22.2)
Par.?
śaktyarthaṃ pṛthivīpāla karṇaṃ vākyam athābravīt // (22.3)
Par.?
kuṇḍale me prayacchasva varma caiva śarīrajam / (23.1)
Par.?
gṛhāṇa karṇa śaktiṃ tvam anena samayena me // (23.2)
Par.?
amoghā hanti śataśaḥ śatrūn mama karacyutā / (24.1)
Par.?
punaś ca pāṇim abhyeti mama daityān vinighnataḥ // (24.2)
Par.?
seyaṃ tava karaṃ prāpya hatvaikaṃ ripum ūrjitam / (25.1)
Par.?
garjantaṃ pratapantaṃ ca mām evaiṣyati sūtaja // (25.2)
Par.?
karṇa uvāca / (26.1)
Par.?
ekam evāham icchāmi ripuṃ hantuṃ mahāhave / (26.2)
Par.?
garjantaṃ pratapantaṃ ca yato mama bhayaṃ bhavet // (26.3)
Par.?
indra uvāca / (27.1)
Par.?
ekaṃ haniṣyasi ripuṃ garjantaṃ balinaṃ raṇe / (27.2)
Par.?
tvaṃ tu yaṃ prārthayasyekaṃ rakṣyate sa mahātmanā // (27.3)
Par.?
yam āhur vedavidvāṃso varāham ajitaṃ harim / (28.1)
Par.?
nārāyaṇam acintyaṃ ca tena kṛṣṇena rakṣyate // (28.2)
Par.?
karṇa uvāca / (29.1)
Par.?
evam apyastu bhagavann ekavīravadhe mama / (29.2)
Par.?
amoghā pravarā śaktir yena hanyāṃ pratāpinam // (29.3)
Par.?
utkṛtya tu pradāsyāmi kuṇḍale kavacaṃ ca te / (30.1)
Par.?
nikṛtteṣu ca gātreṣu na me bībhatsatā bhavet // (30.2)
Par.?
indra uvāca / (31.1)
Par.?
na te bībhatsatā karṇa bhaviṣyati kathaṃcana / (31.2)
Par.?
vraṇaś cāpi na gātreṣu yas tvaṃ nānṛtam icchasi // (31.3)
Par.?
yādṛśas te pitur varṇas tejaśca vadatāṃ vara / (32.1)
Par.?
tādṛśenaiva varṇena tvaṃ karṇa bhavitā punaḥ // (32.2)
Par.?
vidyamāneṣu śastreṣu yadyamoghām asaṃśaye / (33.1)
Par.?
pramatto mokṣyase cāpi tvayyevaiṣā patiṣyati // (33.2)
Par.?
karṇa uvāca / (34.1)
Par.?
saṃśayaṃ paramaṃ prāpya vimokṣye vāsavīm imām / (34.2)
Par.?
yathā mām āttha śakra tvaṃ satyam etad bravīmi te // (34.3)
Par.?
vaiśampāyana uvāca / (35.1)
Par.?
tataḥ śaktiṃ prajvalitāṃ pratigṛhya viśāṃ pate / (35.2)
Par.?
śastraṃ gṛhītvā niśitaṃ sarvagātrāṇyakṛntata // (35.3)
Par.?
tato devā mānavā dānavāśca nikṛntantaṃ karṇam ātmānam evam / (36.1)
Par.?
dṛṣṭvā sarve siddhasaṃghāś ca nedur na hyasyāsīd duḥkhajo vai vikāraḥ // (36.2)
Par.?
tato divyā dundubhayaḥ praṇeduḥ papātoccaiḥ puṣpavarṣaṃ ca divyam / (37.1)
Par.?
dṛṣṭvā karṇaṃ śastrasaṃkṛttagātraṃ muhuś cāpi smayamānaṃ nṛvīram // (37.2)
Par.?
tataś chittvā kavacaṃ divyam aṅgāt tathaivārdraṃ pradadau vāsavāya / (38.1)
Par.?
tathotkṛtya pradadau kuṇḍale te vaikartanaḥ karmaṇā tena karṇaḥ // (38.2)
Par.?
tataḥ śakraḥ prahasan vañcayitvā karṇaṃ loke yaśasā yojayitvā / (39.1)
Par.?
kṛtaṃ kāryaṃ pāṇḍavānāṃ hi mene tataḥ paścād divam evotpapāta // (39.2)
Par.?
śrutvā karṇaṃ muṣitaṃ dhārtarāṣṭrā dīnāḥ sarve bhagnadarpā ivāsan / (40.1)
Par.?
tāṃ cāvasthāṃ gamitaṃ sūtaputraṃ śrutvā pārthā jahṛṣuḥ kānanasthāḥ // (40.2)
Par.?
janamejaya uvāca / (41.1)
Par.?
kvasthā vīrāḥ pāṇḍavās te babhūvuḥ kutaścaitacchrutavantaḥ priyaṃ te / (41.2)
Par.?
kiṃ vākārṣur dvādaśe 'bde vyatīte tan me sarvaṃ bhagavān vyākarotu // (41.3)
Par.?
vaiśampāyana uvāca / (42.1)
Par.?
labdhvā kṛṣṇāṃ saindhavaṃ drāvayitvā vipraiḥ sārdhaṃ kāmyakād āśramāt te / (42.2)
Par.?
mārkaṇḍeyācchrutavantaḥ purāṇaṃ devarṣīṇāṃ caritaṃ vistareṇa // (42.3)
Par.?
pratyājagmuḥ sarathāḥ sānuyātrāḥ sarvaiḥ sārdhaṃ sūdapaurogavaiś ca / (43.1)
Par.?
tataḥ puṇyaṃ dvaitavanaṃ nṛvīrā nistīryograṃ vanavāsaṃ samagram // (43.2)
Par.?
Duration=0.18005895614624 secs.