Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2873
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
devarājam anuprāptaṃ brāhmaṇacchadmanā vṛṣaḥ / (1.2) Par.?
dṛṣṭvā svāgatam ityāha na bubodhāsya mānasam // (1.3) Par.?
hiraṇyakaṇṭhīḥ pramadā grāmān vā bahugokulān / (2.1) Par.?
kiṃ dadānīti taṃ vipram uvācādhirathis tataḥ // (2.2) Par.?
brāhmaṇa uvāca / (3.1) Par.?
hiraṇyakaṇṭhyaḥ pramadā yaccānyat prītivardhanam / (3.2) Par.?
nāhaṃ dattam ihecchāmi tadarthibhyaḥ pradīyatām // (3.3) Par.?
yad etat sahajaṃ varma kuṇḍale ca tavānagha / (4.1) Par.?
etad utkṛtya me dehi yadi satyavrato bhavān // (4.2) Par.?
etad icchāmyahaṃ kṣipraṃ tvayā dattaṃ paraṃtapa / (5.1) Par.?
eṣa me sarvalābhānāṃ lābhaḥ paramako mataḥ // (5.2) Par.?
karṇa uvāca / (6.1) Par.?
avaniṃ pramadā gāśca nirvāpaṃ bahuvārṣikam / (6.2) Par.?
tat te vipra pradāsyāmi na tu varma na kuṇḍale // (6.3) Par.?
vaiśampāyana uvāca / (7.1) Par.?
evaṃ bahuvidhair vākyair yācyamānaḥ sa tu dvijaḥ / (7.2) Par.?
karṇena bharataśreṣṭha nānyaṃ varam ayācata // (7.3) Par.?
sāntvitaśca yathāśakti pūjitaśca yathāvidhi / (8.1) Par.?
naivānyaṃ sa dvijaśreṣṭhaḥ kāmayāmāsa vai varam // (8.2) Par.?
yadā nānyaṃ pravṛṇute varaṃ vai dvijasattamaḥ / (9.1) Par.?
tadainam abravīd bhūyo rādheyaḥ prahasann iva // (9.2) Par.?
sahajaṃ varma me vipra kuṇḍale cāmṛtodbhave / (10.1) Par.?
tenāvadhyo 'smi lokeṣu tato naitad dadāmyaham // (10.2) Par.?
viśālaṃ pṛthivīrājyaṃ kṣemaṃ nihatakaṇṭakam / (11.1) Par.?
pratigṛhṇīṣva mattas tvaṃ sādhu brāhmaṇapuṃgava // (11.2) Par.?
kuṇḍalābhyāṃ vimukto 'haṃ varmaṇā sahajena ca / (12.1) Par.?
gamanīyo bhaviṣyāmi śatrūṇāṃ dvijasattama // (12.2) Par.?
yadā nānyaṃ varaṃ vavre bhagavān pākaśāsanaḥ / (13.1) Par.?
tataḥ prahasya karṇas taṃ punar ityabravīd vacaḥ // (13.2) Par.?
vidito devadeveśa prāg evāsi mama prabho / (14.1) Par.?
na tu nyāyyaṃ mayā dātuṃ tava śakra vṛthā varam // (14.2) Par.?
tvaṃ hi deveśvaraḥ sākṣāt tvayā deyo varo mama / (15.1) Par.?
anyeṣāṃ caiva bhūtānām īśvaro hyasi bhūtakṛt // (15.2) Par.?
yadi dāsyāmi te deva kuṇḍale kavacaṃ tathā / (16.1) Par.?
vadhyatām upayāsyāmi tvaṃ ca śakrāvahāsyatām // (16.2) Par.?
tasmād vinimayaṃ kṛtvā kuṇḍale varma cottamam / (17.1) Par.?
harasva śakra kāmaṃ me na dadyām aham anyathā // (17.2) Par.?
śakra uvāca / (18.1) Par.?
vidito 'haṃ raveḥ pūrvam āyanneva tavāntikam / (18.2) Par.?
tena te sarvam ākhyātam evam etan na saṃśayaḥ // (18.3) Par.?
kāmam astu tathā tāta tava karṇa yathecchasi / (19.1) Par.?
varjayitvā tu me vajraṃ pravṛṇīṣva yad icchasi // (19.2) Par.?
vaiśampāyana uvāca / (20.1) Par.?
tataḥ karṇaḥ prahṛṣṭas tu upasaṃgamya vāsavam / (20.2) Par.?
amoghāṃ śaktim abhyetya vavre sampūrṇamānasaḥ // (20.3) Par.?
karṇa uvāca / (21.1) Par.?
varmaṇā kuṇḍalābhyāṃ ca śaktiṃ me dehi vāsava / (21.2) Par.?
amoghāṃ śatrusaṃghānāṃ ghātanīṃ pṛtanāmukhe // (21.3) Par.?
vaiśampāyana uvāca / (22.1) Par.?
tataḥ saṃcintya manasā muhūrtam iva vāsavaḥ / (22.2) Par.?
śaktyarthaṃ pṛthivīpāla karṇaṃ vākyam athābravīt // (22.3) Par.?
kuṇḍale me prayacchasva varma caiva śarīrajam / (23.1) Par.?
gṛhāṇa karṇa śaktiṃ tvam anena samayena me // (23.2) Par.?
amoghā hanti śataśaḥ śatrūn mama karacyutā / (24.1) Par.?
punaś ca pāṇim abhyeti mama daityān vinighnataḥ // (24.2) Par.?
seyaṃ tava karaṃ prāpya hatvaikaṃ ripum ūrjitam / (25.1) Par.?
garjantaṃ pratapantaṃ ca mām evaiṣyati sūtaja // (25.2) Par.?
karṇa uvāca / (26.1) Par.?
ekam evāham icchāmi ripuṃ hantuṃ mahāhave / (26.2) Par.?
garjantaṃ pratapantaṃ ca yato mama bhayaṃ bhavet // (26.3) Par.?
indra uvāca / (27.1) Par.?
ekaṃ haniṣyasi ripuṃ garjantaṃ balinaṃ raṇe / (27.2) Par.?
tvaṃ tu yaṃ prārthayasyekaṃ rakṣyate sa mahātmanā // (27.3) Par.?
yam āhur vedavidvāṃso varāham ajitaṃ harim / (28.1) Par.?
nārāyaṇam acintyaṃ ca tena kṛṣṇena rakṣyate // (28.2) Par.?
karṇa uvāca / (29.1) Par.?
evam apyastu bhagavann ekavīravadhe mama / (29.2) Par.?
amoghā pravarā śaktir yena hanyāṃ pratāpinam // (29.3) Par.?
utkṛtya tu pradāsyāmi kuṇḍale kavacaṃ ca te / (30.1) Par.?
nikṛtteṣu ca gātreṣu na me bībhatsatā bhavet // (30.2) Par.?
indra uvāca / (31.1) Par.?
na te bībhatsatā karṇa bhaviṣyati kathaṃcana / (31.2) Par.?
vraṇaś cāpi na gātreṣu yas tvaṃ nānṛtam icchasi // (31.3) Par.?
yādṛśas te pitur varṇas tejaśca vadatāṃ vara / (32.1) Par.?
tādṛśenaiva varṇena tvaṃ karṇa bhavitā punaḥ // (32.2) Par.?
vidyamāneṣu śastreṣu yadyamoghām asaṃśaye / (33.1) Par.?
pramatto mokṣyase cāpi tvayyevaiṣā patiṣyati // (33.2) Par.?
karṇa uvāca / (34.1) Par.?
saṃśayaṃ paramaṃ prāpya vimokṣye vāsavīm imām / (34.2) Par.?
yathā mām āttha śakra tvaṃ satyam etad bravīmi te // (34.3) Par.?
vaiśampāyana uvāca / (35.1) Par.?
tataḥ śaktiṃ prajvalitāṃ pratigṛhya viśāṃ pate / (35.2) Par.?
śastraṃ gṛhītvā niśitaṃ sarvagātrāṇyakṛntata // (35.3) Par.?
tato devā mānavā dānavāśca nikṛntantaṃ karṇam ātmānam evam / (36.1) Par.?
dṛṣṭvā sarve siddhasaṃghāś ca nedur na hyasyāsīd duḥkhajo vai vikāraḥ // (36.2) Par.?
tato divyā dundubhayaḥ praṇeduḥ papātoccaiḥ puṣpavarṣaṃ ca divyam / (37.1) Par.?
dṛṣṭvā karṇaṃ śastrasaṃkṛttagātraṃ muhuś cāpi smayamānaṃ nṛvīram // (37.2) Par.?
tataś chittvā kavacaṃ divyam aṅgāt tathaivārdraṃ pradadau vāsavāya / (38.1) Par.?
tathotkṛtya pradadau kuṇḍale te vaikartanaḥ karmaṇā tena karṇaḥ // (38.2) Par.?
tataḥ śakraḥ prahasan vañcayitvā karṇaṃ loke yaśasā yojayitvā / (39.1) Par.?
kṛtaṃ kāryaṃ pāṇḍavānāṃ hi mene tataḥ paścād divam evotpapāta // (39.2) Par.?
śrutvā karṇaṃ muṣitaṃ dhārtarāṣṭrā dīnāḥ sarve bhagnadarpā ivāsan / (40.1) Par.?
tāṃ cāvasthāṃ gamitaṃ sūtaputraṃ śrutvā pārthā jahṛṣuḥ kānanasthāḥ // (40.2) Par.?
janamejaya uvāca / (41.1) Par.?
kvasthā vīrāḥ pāṇḍavās te babhūvuḥ kutaścaitacchrutavantaḥ priyaṃ te / (41.2) Par.?
kiṃ vākārṣur dvādaśe 'bde vyatīte tan me sarvaṃ bhagavān vyākarotu // (41.3) Par.?
vaiśampāyana uvāca / (42.1) Par.?
labdhvā kṛṣṇāṃ saindhavaṃ drāvayitvā vipraiḥ sārdhaṃ kāmyakād āśramāt te / (42.2) Par.?
mārkaṇḍeyācchrutavantaḥ purāṇaṃ devarṣīṇāṃ caritaṃ vistareṇa // (42.3) Par.?
pratyājagmuḥ sarathāḥ sānuyātrāḥ sarvaiḥ sārdhaṃ sūdapaurogavaiś ca / (43.1) Par.?
tataḥ puṇyaṃ dvaitavanaṃ nṛvīrā nistīryograṃ vanavāsaṃ samagram // (43.2) Par.?
Duration=0.18247294425964 secs.