Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2877
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tataste yakṣavacanād udatiṣṭhanta pāṇḍavāḥ / (1.2) Par.?
kṣutpipāse ca sarveṣāṃ kṣaṇe tasmin vyagacchatām // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
sarasyekena pādena tiṣṭhantam aparājitam / (2.2) Par.?
pṛcchāmi ko bhavān devo na me yakṣo mato bhavān // (2.3) Par.?
vasūnāṃ vā bhavān eko rudrāṇām athavā bhavān / (3.1) Par.?
athavā marutāṃ śreṣṭho vajrī vā tridaśeśvaraḥ // (3.2) Par.?
mama hi bhrātara ime sahasraśatayodhinaḥ / (4.1) Par.?
na taṃ yogaṃ prapaśyāmi yena syur vinipātitāḥ // (4.2) Par.?
sukhaṃ prativibuddhānām indriyāṇyupalakṣaye / (5.1) Par.?
sa bhavān suhṛd asmākam athavā naḥ pitā bhavān // (5.2) Par.?
yakṣa uvāca / (6.1) Par.?
ahaṃ te janakas tāta dharmo mṛduparākrama / (6.2) Par.?
tvāṃ didṛkṣur anuprāpto viddhi māṃ bharatarṣabha // (6.3) Par.?
yaśaḥ satyaṃ damaḥ śaucam ārjavaṃ hrīr acāpalam / (7.1) Par.?
dānaṃ tapo brahmacaryam ityetāstanavo mama // (7.2) Par.?
ahiṃsā samatā śāntis tapaḥ śaucam amatsaraḥ / (8.1) Par.?
dvārāṇyetāni me viddhi priyo hyasi sadā mama // (8.2) Par.?
diṣṭyā pañcasu rakto 'si diṣṭyā te ṣaṭpadī jitā / (9.1) Par.?
dve pūrve madhyame dve ca dve cānte sāmparāyike // (9.2) Par.?
dharmo 'ham asmi bhadraṃ te jijñāsus tvām ihāgataḥ / (10.1) Par.?
ānṛśaṃsyena tuṣṭo 'smi varaṃ dāsyāmi te 'nagha // (10.2) Par.?
varaṃ vṛṇīṣva rājendra dātā hyasmi tavānagha / (11.1) Par.?
ye hi me puruṣā bhaktā na teṣām asti durgatiḥ // (11.2) Par.?
yudhiṣṭhira uvāca / (12.1) Par.?
araṇīsahitaṃ yasya mṛga ādāya gacchati / (12.2) Par.?
tasyāgnayo na lupyeran prathamo 'stu varo mama // (12.3) Par.?
dharma uvāca / (13.1) Par.?
araṇīsahitaṃ tasya brāhmaṇasya hṛtaṃ mayā / (13.2) Par.?
mṛgaveṣeṇa kaunteya jijñāsārthaṃ tava prabho // (13.3) Par.?
vaiśampāyana uvāca / (14.1) Par.?
dadānītyeva bhagavān uttaraṃ pratyapadyata / (14.2) Par.?
anyaṃ varaya bhadraṃ te varaṃ tvam amaropama // (14.3) Par.?
yudhiṣṭhira uvāca / (15.1) Par.?
varṣāṇi dvādaśāraṇye trayodaśam upasthitam / (15.2) Par.?
tatra no nābhijānīyur vasato manujāḥ kvacit // (15.3) Par.?
vaiśampāyana uvāca / (16.1) Par.?
dadānītyeva bhagavān uttaraṃ pratyapadyata / (16.2) Par.?
bhūyaścāśvāsayāmāsa kaunteyaṃ satyavikramam // (16.3) Par.?
yadyapi svena rūpeṇa cariṣyatha mahīm imām / (17.1) Par.?
na vo vijñāsyate kaścit triṣu lokeṣu bhārata // (17.2) Par.?
varṣaṃ trayodaśaṃ cedaṃ matprasādāt kurūdvahāḥ / (18.1) Par.?
virāṭanagare gūḍhā avijñātāścariṣyatha // (18.2) Par.?
yad vaḥ saṃkalpitaṃ rūpaṃ manasā yasya yādṛśam / (19.1) Par.?
tādṛśaṃ tādṛśaṃ sarve chandato dhārayiṣyatha // (19.2) Par.?
araṇīsahitaṃ cedaṃ brāhmaṇāya prayacchata / (20.1) Par.?
jijñāsārthaṃ mayā hyetad āhṛtaṃ mṛgarūpiṇā // (20.2) Par.?
tṛtīyaṃ gṛhyatāṃ putra varam apratimaṃ mahat / (21.1) Par.?
tvaṃ hi matprabhavo rājan viduraś ca mamāṃśabhāk // (21.2) Par.?
yudhiṣṭhira uvāca / (22.1) Par.?
devadevo mayā dṛṣṭo bhavān sākṣāt sanātanaḥ / (22.2) Par.?
yaṃ dadāsi varaṃ tuṣṭastaṃ grahīṣyāmyahaṃ pitaḥ // (22.3) Par.?
jayeyaṃ lobhamohau ca krodhaṃ cāhaṃ sadā vibho / (23.1) Par.?
dāne tapasi satye ca mano me satataṃ bhavet // (23.2) Par.?
dharma uvāca / (24.1) Par.?
upapanno guṇaiḥ sarvaiḥ svabhāvenāsi pāṇḍava / (24.2) Par.?
bhavān dharmaḥ punaścaiva yathoktaṃ te bhaviṣyati // (24.3) Par.?
vaiśampāyana uvāca / (25.1) Par.?
ityuktvāntardadhe dharmo bhagavāṃllokabhāvanaḥ / (25.2) Par.?
sametāḥ pāṇḍavāś caiva sukhasuptā manasvinaḥ // (25.3) Par.?
abhyetya cāśramaṃ vīrāḥ sarva eva gataklamāḥ / (26.1) Par.?
āraṇeyaṃ dadus tasmai brāhmaṇāya tapasvine // (26.2) Par.?
idaṃ samutthānasamāgamaṃ mahat pituśca putrasya ca kīrtivardhanam / (27.1) Par.?
paṭhan naraḥ syād vijitendriyo vaśī saputrapautraḥ śatavarṣabhāg bhavet // (27.2) Par.?
na cāpyadharme na suhṛdvibhedane parasvahāre paradāramarśane / (28.1) Par.?
kadaryabhāve na ramenmanaḥ sadā nṛṇāṃ sadākhyānam idaṃ vijānatām // (28.2) Par.?
Duration=0.20804715156555 secs.