Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2879
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
dharmeṇa te 'bhyanujñātāḥ pāṇḍavāḥ satyavikramāḥ / (1.2) Par.?
ajñātavāsaṃ vatsyantaśchannā varṣaṃ trayodaśam / (1.3) Par.?
upopaviśya vidvāṃsaḥ sahitāḥ saṃśitavratāḥ // (1.4) Par.?
ye tadbhaktā vasanti sma vanavāse tapasvinaḥ / (2.1) Par.?
tān abruvan mahātmānaḥ śiṣṭāḥ prāñjalayas tadā / (2.2) Par.?
abhyanujñāpayiṣyantas taṃ nivāsaṃ dhṛtavratāḥ // (2.3) Par.?
viditaṃ bhavatāṃ sarvaṃ dhārtarāṣṭrair yathā vayam / (3.1) Par.?
chadmanā hṛtarājyāśca niḥsvāśca bahuśaḥ kṛtāḥ // (3.2) Par.?
uṣitāśca vane kṛcchraṃ yatra dvādaśa vatsarān / (4.1) Par.?
ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam / (4.2) Par.?
tad vatsyāmo vayaṃ channās tad anujñātum arhatha // (4.3) Par.?
suyodhanaś ca duṣṭātmā karṇaś ca sahasaubalaḥ / (5.1) Par.?
jānanto viṣamaṃ kuryur asmāsvatyantavairiṇaḥ / (5.2) Par.?
yuktācārāśca yuktāśca paurasya svajanasya ca // (5.3) Par.?
api nastad bhaved bhūyo yad vayaṃ brāhmaṇaiḥ saha / (6.1) Par.?
samastāḥ sveṣu rāṣṭreṣu svarājyasthā bhavemahi // (6.2) Par.?
ityuktvā duḥkhaśokārtaḥ śucir dharmasutas tadā / (7.1) Par.?
saṃmūrchito 'bhavad rājā sāśrukaṇṭho yudhiṣṭhiraḥ // (7.2) Par.?
tam athāśvāsayan sarve brāhmaṇā bhrātṛbhiḥ saha / (8.1) Par.?
atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā // (8.2) Par.?
rājan vidvān bhavān dāntaḥ satyasaṃdho jitendriyaḥ / (9.1) Par.?
naivaṃvidhāḥ pramuhyanti narāḥ kasyāṃcid āpadi // (9.2) Par.?
devair apyāpadaḥ prāptāśchannaiś ca bahuśas tathā / (10.1) Par.?
tatra tatra sapatnānāṃ nigrahārthaṃ mahātmabhiḥ // (10.2) Par.?
indreṇa niṣadhān prāpya giriprasthāśrame tadā / (11.1) Par.?
channenoṣya kṛtaṃ karma dviṣatāṃ balanigrahe // (11.2) Par.?
viṣṇunāśvaśiraḥ prāpya tathādityāṃ nivatsyatā / (12.1) Par.?
garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram // (12.2) Par.?
prāpya vāmanarūpeṇa pracchannaṃ brahmarūpiṇā / (13.1) Par.?
baler yathā hṛtaṃ rājyaṃ vikramais tacca te śrutam // (13.2) Par.?
aurveṇa vasatā channam ūrau brahmarṣiṇā tadā / (14.1) Par.?
yatkṛtaṃ tāta lokeṣu tacca sarvaṃ śrutaṃ tvayā // (14.2) Par.?
pracchannaṃ cāpi dharmajña hariṇā vṛtranigrahe / (15.1) Par.?
vajraṃ praviśya śakrasya yatkṛtaṃ tacca te śrutam // (15.2) Par.?
hutāśanena yaccāpaḥ praviśya channam āsatā / (16.1) Par.?
vibudhānāṃ kṛtaṃ karma tacca sarvaṃ śrutaṃ tvayā // (16.2) Par.?
evaṃ vivasvatā tāta channenottamatejasā / (17.1) Par.?
nirdagdhāḥ śatravaḥ sarve vasatā bhuvi sarvaśaḥ // (17.2) Par.?
viṣṇunā vasatā cāpi gṛhe daśarathasya vai / (18.1) Par.?
daśagrīvo hataś channaṃ saṃyuge bhīmakarmaṇā // (18.2) Par.?
evam ete mahātmānaḥ pracchannās tatra tatra ha / (19.1) Par.?
ajayañśātravān yuddhe tathā tvam api jeṣyasi // (19.2) Par.?
tathā dhaumyena dharmajño vākyaiḥ saṃparitoṣitaḥ / (20.1) Par.?
śāstrabuddhyā svabuddhyā ca na cacāla yudhiṣṭhiraḥ // (20.2) Par.?
athābravīn mahābāhur bhīmaseno mahābalaḥ / (21.1) Par.?
rājānaṃ balināṃ śreṣṭho girā sampariharṣayan // (21.2) Par.?
avekṣayā mahārāja tava gāṇḍīvadhanvanā / (22.1) Par.?
dharmānugatayā buddhyā na kiṃcit sāhasaṃ kṛtam // (22.2) Par.?
sahadevo mayā nityaṃ nakulaś ca nivāritau / (23.1) Par.?
śaktau vidhvaṃsane teṣāṃ śatrughnau bhīmavikramau // (23.2) Par.?
na vayaṃ tat prahāsyāmo yasmin yokṣyati no bhavān / (24.1) Par.?
bhavān vidhattāṃ tat sarvaṃ kṣipraṃ jeṣyāmahe parān // (24.2) Par.?
ityukte bhīmasenena brāhmaṇāḥ paramāśiṣaḥ / (25.1) Par.?
prayujyāpṛcchya bharatān yathāsvān svān yayur gṛhān // (25.2) Par.?
sarve vedavido mukhyā yatayo munayas tathā / (26.1) Par.?
āśīr uktvā yathānyāyaṃ punar darśanakāṅkṣiṇaḥ // (26.2) Par.?
saha dhaumyena vidvāṃsas tathā te pañca pāṇḍavāḥ / (27.1) Par.?
utthāya prayayur vīrāḥ kṛṣṇām ādāya bhārata // (27.2) Par.?
krośamātram atikramya tasmād deśān nimittataḥ / (28.1) Par.?
śvobhūte manujavyāghrāśchannavāsārtham udyatāḥ // (28.2) Par.?
pṛthakśāstravidaḥ sarve sarve mantraviśāradāḥ / (29.1) Par.?
saṃdhivigrahakālajñā mantrāya samupāviśan // (29.2) Par.?
Duration=0.16356801986694 secs.