UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5617
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
sahadevo 'pi gopānāṃ kṛtvā veṣam anuttamam / (1.2)
Par.?
bhāṣāṃ caiṣāṃ samāsthāya virāṭam upayād atha // (1.3)
Par.?
tam āyāntam abhiprekṣya bhrājamānaṃ nararṣabham / (2.1)
Par.?
samupasthāya vai rājā papraccha kurunandanam // (2.2)
Par.?
kasya vā tvaṃ kuto vā tvaṃ kiṃ vā tāta cikīrṣasi / (3.1)
Par.?
na hi me dṛṣṭapūrvastvaṃ tattvaṃ brūhi nararṣabha // (3.2)
Par.?
sa prāpya rājānam amitratāpanas tato 'bravīnmeghamahaughaniḥsvanaḥ / (4.1)
Par.?
vaiśyo 'smi nāmnāham ariṣṭanemir gosaṃkhya āsaṃ kurupuṃgavānām // (4.2)
Par.?
vastuṃ tvayīcchāmi viśāṃ variṣṭha tān rājasiṃhānna hi vedmi pārthān / (5.1)
Par.?
na śakyate jīvitum anyakarmaṇā na ca tvad anyo mama rocate nṛpaḥ // (5.2)
Par.?
virāṭa uvāca / (6.1)
Par.?
tvaṃ brāhmaṇo yadi vā kṣatriyo 'si samudranemīśvararūpavān asi / (6.2)
Par.?
ācakṣva me tattvam amitrakarśana na vaiśyakarma tvayi vidyate samam // (6.3)
Par.?
kasyāsi rājño viṣayād ihāgataḥ kiṃ cāpi śilpaṃ tava vidyate kṛtam / (7.1)
Par.?
kathaṃ tvam asmāsu nivatsyase sadā vadasva kiṃ cāpi taveha vetanam // (7.2)
Par.?
sahadeva uvāca / (8.1)
Par.?
pañcānāṃ pāṇḍuputrāṇāṃ jyeṣṭho rājā yudhiṣṭhiraḥ / (8.2)
Par.?
tasyāṣṭaśatasāhasrā gavāṃ vargāḥ śataṃ śatāḥ // (8.3)
Par.?
apare daśasāhasrā dvistāvantastathāpare / (9.1)
Par.?
teṣāṃ gosaṃkhya āsaṃ vai tantipāleti māṃ viduḥ // (9.2)
Par.?
bhūtaṃ bhavyaṃ bhaviṣyacca yacca saṃkhyāgataṃ kvacit / (10.1)
Par.?
na me 'styaviditaṃ kiṃcit samantād daśayojanam // (10.2)
Par.?
guṇāḥ suviditā hyāsanmama tasya mahātmanaḥ / (11.1)
Par.?
āsīcca sa mayā tuṣṭaḥ kururājo yudhiṣṭhiraḥ // (11.2)
Par.?
kṣipraṃ hi gāvo bahulā bhavanti na tāsu rogo bhavatīha kaścit / (12.1)
Par.?
taistair upāyair viditaṃ mayaitad etāni śilpāni mayi sthitāni // (12.2)
Par.?
vṛṣabhāṃścāpi jānāmi rājan pūjitalakṣaṇān / (13.1)
Par.?
yeṣāṃ mūtram upāghrāya api vandhyā prasūyate // (13.2)
Par.?
virāṭa uvāca / (14.1)
Par.?
śataṃ sahasrāṇi samāhitāni varṇasya varṇasya viniścitā guṇaiḥ / (14.2)
Par.?
paśūn sapālān bhavate dadāmyahaṃ tvadāśrayā me paśavo bhavantviha // (14.3)
Par.?
vaiśaṃpāyana uvāca / (15.1)
Par.?
tathā sa rājño 'vidito viśāṃ pate uvāsa tatraiva sukhaṃ nareśvaraḥ / (15.2) Par.?
na cainam anye 'pi viduḥ kathaṃcana prādācca tasmai bharaṇaṃ yathepsitam // (15.3)
Par.?
Duration=0.29335904121399 secs.