Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5123
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
*nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.1) Par.?
*devīṃ sarasvatīṃ caiva tato jayam udīrayet / (1.2) Par.?
*dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ / (1.3) Par.?
*puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca / (1.4) Par.?
*yo bhārataṃ samadhigacchati vācyamānaṃ / (1.5) Par.?
*kiṃ tasya puṣkarajalair abhiṣecanena / (1.6) Par.?
*tad eva lagnaṃ sudinaṃ tad eva / (1.7) Par.?
*tārābalaṃ candrabalaṃ tad eva / (1.8) Par.?
*grahāśca sarve sumukhāstad eva / (1.9) Par.?
*lakṣmīpater aṅghriyugaṃ smared yadā / (1.10) Par.?
*bhāti sarveṣu śāstreṣu ratiḥ sarveṣu jantuṣu / (1.11) Par.?
*tāraṇaṃ sarvalokeṣu tena bhārata ucyate / (1.12) Par.?
*bhārataṃ bhānumāindur yadi na syur amī trayaḥ / (1.13) Par.?
*tato 'jñānatamo'ndhasya kāvasthā jagato bhavet / (1.14) Par.?
*vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam / (1.15) Par.?
*parāśarātmajaṃ vande śukatātaṃ taponidhim / (1.16) Par.?
*vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave / (1.17) Par.?
*namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ // (1.18) Par.?
janamejaya uvāca / (2.1) Par.?
kathaṃ virāṭanagare mama pūrvapitāmahāḥ / (2.2) Par.?
ajñātavāsam uṣitā duryodhanabhayārditāḥ / (2.3) Par.?
*vaiśaṃpāyanaḥ / (2.4) Par.?
*pativratā mahābhāgā satataṃ brahmavādinī / (2.5) Par.?
*draupadī ca kathaṃ brahmann ajñātā duḥkhitāvasat / (2.6) Par.?
*te ca brāhmaṇamukhyāśca sūtāḥ paurogavaiḥ saha / (2.7) Par.?
*ajñātavāsam avasan kathaṃ ca paricārakāḥ / (2.8) Par.?
*dharmeṇa te 'bhyanujñātāḥ pāṇḍavāḥ satyavikramāḥ / (2.9) Par.?
*ajñātavāsaṃ vatsyantaśchannā varṣaṃ trayodaśam / (2.10) Par.?
*upopaviśya vidvāṃsaḥ snātakāḥ saṃśitavratāḥ / (2.11) Par.?
*ye tadbhaktā vasanti sma vanavāse tapasvinaḥ / (2.12) Par.?
*tān abruvanmahātmānaḥ śiṣṭāḥ prāñjalayastadā / (2.13) Par.?
*abhyanujñāpayiṣyantastadvivāsaṃ dhṛtavratāḥ / (2.14) Par.?
*viditaṃ bhavatāṃ sarvaṃ dhārtarāṣṭrair yathā vayam / (2.15) Par.?
*chadmanā hṛtarājyāśca niḥsvāśca bahuśaḥ kṛtāḥ / (2.16) Par.?
*uṣitāśca vane vāsaṃ yathā dvādaśa vatsarān / (2.17) Par.?
*bhavadbhir eva sahitā vanyāhārā dvijottamāḥ / (2.18) Par.?
*ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam / (2.19) Par.?
*tad vatsyāmo vayaṃ channāstad anujñātum arhatha / (2.20) Par.?
*duryodhanaśca duṣṭātmā karṇaśca sahasaubalaḥ / (2.21) Par.?
*jānanto viṣamaṃ kuryur asmāsvatyantavairiṇaḥ / (2.22) Par.?
*yuktācārāśca yuktāśca kṣaye svasya janasya ca / (2.23) Par.?
*durātmanāṃ hi kasteṣāṃ viśvāsaṃ gantum arhati / (2.24) Par.?
*api nastad bhaved bhūyo yad vayaṃ brāhmaṇaiḥ saha / (2.25) Par.?
*samasteṣveva rāṣṭreṣu svarājyaṃ sthāpayemahi / (2.26) Par.?
*ityuktvā duḥkhaśokārtaḥ śucir dharmasutastadā / (2.27) Par.?
*saṃmūrchito 'bhavad rājā sāśrukaṇṭho yudhiṣṭhiraḥ / (2.28) Par.?
*tam athāśvāsayan sarve brāhmaṇā bhrātṛbhiḥ saha / (2.29) Par.?
*atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā / (2.30) Par.?
*rājan vidvān bhavān dāntaḥ satyasaṃdho jitendriyaḥ / (2.31) Par.?
*naivaṃvidhāḥ pramuhyanti narāḥ kasyāṃcid āpadi / (2.32) Par.?
*devair apyāpadaḥ prāptāśchannaiśca bahubhistadā / (2.33) Par.?
*tatra tatra sapatnānāṃ nigrahārthaṃ mahātmabhiḥ / (2.34) Par.?
*indreṇa niṣadhaṃ prāpya giriprasthāśrame tadā / (2.35) Par.?
*channenoṣya kṛtaṃ karma dviṣatāṃ balanigrahe / (2.36) Par.?
*diteḥ putrair hṛte rājye devarājo 'tiduḥkhitaḥ / (2.37) Par.?
*brāhmaṇaṃ toṣayiṣyaṃśca brahmarūpaṃ nidhāya ca / (2.38) Par.?
*prasādād brahmaṇo rājan diteḥ putrānmahābalān / (2.39) Par.?
*nirjitya tarasā śatrūn punar lokāñjugopa ha / (2.40) Par.?
*viṣṇunāśmagiriṃ prāpya tadādityāṃ nivatsyatā / (2.41) Par.?
*garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram / (2.42) Par.?
*proṣya vāmanarūpeṇa pracchannaṃ brahmacāriṇā / (2.43) Par.?
*baler yathā hṛtaṃ rājyaṃ vikramaistacca te śrutam / (2.44) Par.?
*aurveṇa vasatā channam ūrau brahmarṣiṇā tadā / (2.45) Par.?
*yat kṛtaṃ tāta lokeṣu tacca sarvaṃ śrutaṃ tvayā / (2.46) Par.?
*pracchannaṃ cāpi dharmajña hariṇā vṛtranigrahe / (2.47) Par.?
*vajraṃ praviśya śakrasya yat kṛtaṃ tacca te śrutam / (2.48) Par.?
*hutāśanena yaccāpaḥ praviśya channam āsatā / (2.49) Par.?
*vibudhānāṃ hitaṃ karma kṛtaṃ taccāpi te śrutam / (2.50) Par.?
*tathā vivasvatā tāta channenottamatejasā / (2.51) Par.?
*nirdagdhāḥ śatravaḥ sarve vasatā gavi varṣaśaḥ / (2.52) Par.?
*viṣṇunā vasatā cāpi gṛhe daśarathasya ca / (2.53) Par.?
*daśagrīvo hataśchannaṃ saṃyuge bhīmakarmaṇā / (2.54) Par.?
*evam ete mahātmānaḥ pracchannāstatra tatra ha / (2.55) Par.?
*ajayañchātravānmukhyāṃstathā tvam api jeṣyasi / (2.56) Par.?
*iti dhaumyena dharmajño vākyaiḥ sampariharṣitaḥ / (2.57) Par.?
*śāstrabuddhiḥ punar bhūtvā vyaṣṭambhata yudhiṣṭhiraḥ / (2.58) Par.?
*athābravīnmahābāhur bhīmaseno mahābalaḥ / (2.59) Par.?
*rājānaṃ balināṃ śreṣṭho girā sampariharṣayan / (2.60) Par.?
*avekṣaya mahārāja tava gāṇḍīvadhanvanā / (2.61) Par.?
*dharmānugatayā buddhyā na kiṃcit sāhasaṃ kṛtam / (2.62) Par.?
*sahadevo mayā nityaṃ nakulaśca nivāritaḥ / (2.63) Par.?
*śaktau vidhvaṃsane teṣāṃ śatrughnau bhīmavikramau / (2.64) Par.?
*na vayaṃ vartma hāsyāmo yasmin yokṣyati no bhavān / (2.65) Par.?
*tad vidhattāṃ bhavān sarvaṃ kṣipraṃ jeṣyāmahe parān / (2.66) Par.?
*ityukte bhīmasenena brāhmaṇāḥ paramāśiṣaḥ / (2.67) Par.?
*prayujyāpṛcchya bharatān yathāsvān prayayur gṛhān / (2.68) Par.?
*sarve vedavido mukhyā yatayo munayastadā / (2.69) Par.?
*āśīr uktvā yathānyāyaṃ punardarśanakāṅkṣiṇaḥ / (2.70) Par.?
*te tu bhṛtyāśca dūtāśca śilpinaḥ paricārakāḥ / (2.71) Par.?
*anujñāpya yathānyāyaṃ punardarśanakāṅkṣiṇaḥ / (2.72) Par.?
*saha dhaumyena vidvāṃsastathā te pañca pāṇḍavāḥ / (2.73) Par.?
*utthāya prayayur vīrāḥ kṛṣṇām ādāya bhārata / (2.74) Par.?
*krośamātram atikramya tasmād vāsānnimittataḥ / (2.75) Par.?
*śvobhūte manujavyāghrāśchannavāsārtham udyatāḥ / (2.76) Par.?
*pṛthak śāstravidaḥ sarve sarve mantraviśāradāḥ / (2.77) Par.?
*saṃdhivigrahakālajñā mantrāya samupāviśan // (2.78) Par.?
vaiśaṃpāyana uvāca / (3.1) Par.?
*yathā virāṭanagare tava pūrvapitāmahāḥ / (3.2) Par.?
*ajñātavāsam uṣitāstacchṛṇuṣva narādhipa / (3.3) Par.?
*nivṛttavanavāsāste satyasaṃdhā yaśasvinaḥ / (3.4) Par.?
*akurvata punar mantraṃ saha dhaumyena pāṇḍavāḥ / (3.5) Par.?
*athābravīd dharmarājaḥ kuntīputro yudhiṣṭhiraḥ / (3.6) Par.?
*bhrātṝn kṛṣṇāṃ ca samprekṣya dhaumyaṃ ca kurunandana / (3.7) Par.?
tathā tu sa varāṃllabdhvā dharmād dharmabhṛtāṃ varaḥ / (3.8) Par.?
gatvāśramaṃ brāhmaṇebhya ācakhyau sarvam eva tat // (3.9) Par.?
kathayitvā tu tat sarvaṃ brāhmaṇebhyo yudhiṣṭhiraḥ / (4.1) Par.?
araṇīsahitaṃ tasmai brāhmaṇāya nyavedayat // (4.2) Par.?
tato yudhiṣṭhiro rājā dharmaputro mahāmanāḥ / (5.1) Par.?
saṃnivartyānujān sarvān iti hovāca bhārata // (5.2) Par.?
dvādaśemāni varṣāṇi rāṣṭrād viproṣitā vayam / (6.1) Par.?
*chadmanā hṛtarājyāśca niḥsvāśca bahuśaḥ kṛtāḥ / (6.2) Par.?
*uṣitāśca vane kṛcchraṃ yathā dvādaśa vatsarān / (6.3) Par.?
*ajñātacaryāṃ vatsyāma channā varṣaṃ trayodaśam / (6.4) Par.?
trayodaśo 'yaṃ samprāptaḥ kṛcchraḥ paramadurvasaḥ / (6.5) Par.?
*saṃvatsaram imaṃ yatra viharema nirāmayam // (6.6) Par.?
sa sādhu kaunteya ito vāsam arjuna rocaya / (7.1) Par.?
*abuddhā dhārtarāṣṭrāṇāṃ sahitāḥ saha kṛṣṇayā / (7.2) Par.?
*saṃvatsaram idaṃ yatra vicarāma yathāsukham / (7.3) Par.?
yatremā vasatīḥ sarvā vasemāviditāḥ paraiḥ // (7.4) Par.?
arjuna uvāca / (8.1) Par.?
tasyaiva varadānena dharmasya manujādhipa / (8.2) Par.?
ajñātā vicariṣyāmo narāṇāṃ bharatarṣabha // (8.3) Par.?
kiṃ tu vāsāya rāṣṭrāṇi kīrtayiṣyāmi kānicit / (9.1) Par.?
ramaṇīyāni guptāni teṣāṃ kiṃcit sma rocaya // (9.2) Par.?
santi ramyā janapadā bahvannāḥ paritaḥ kurūn / (10.1) Par.?
pāñcālāścedimatsyāśca śūrasenāḥ paṭaccarāḥ / (10.2) Par.?
daśārṇā navarāṣṭraṃ ca mallāḥ śālvā yugaṃdharāḥ / (10.3) Par.?
*kuntirāṣṭraṃ ca vistīrṇaṃ surāṣṭrāvantayastathā / (10.4) Par.?
*virāṭanagaraṃ cāpi śrūyate śatrukarśana / (10.5) Par.?
*ramaṇīyaṃ janākīrṇaṃ subhikṣaṃ sphītam eva ca / (10.6) Par.?
*nānārāṣṭrāṇi cānyāni śrūyante subahūnyapi // (10.7) Par.?
eteṣāṃ katamo rājannivāsastava rocate / (11.1) Par.?
vatsyāmo yatra rājendra saṃvatsaram imaṃ vayam / (11.2) Par.?
*yatra te rocate rājaṃstatra gacchāmahe vayam / (11.3) Par.?
*katamasmiñjanapade mahārāja nivatsyasi / (11.4) Par.?
*mā viṣāde manaḥ kuryād rājyabhraṃśa iti kvacit // (11.5) Par.?
yudhiṣṭhira uvāca / (12.1) Par.?
evam etanmahābāho yathā sa bhagavān prabhuḥ / (12.2) Par.?
abravīt sarvabhūteśastat tathā na tad anyathā // (12.3) Par.?
avaśyaṃ tveva vāsārthaṃ ramaṇīyaṃ śivaṃ sukham / (13.1) Par.?
saṃmantrya sahitaiḥ sarvair draṣṭavyam akutobhayam / (13.2) Par.?
*deśaḥ puṇyaḥ samuddiṣṭaḥ sarvabādhāvivarjitaḥ / (13.3) Par.?
*yasya yasya vaco hīdaṃ samaharṣata pāṇḍavān // (13.4) Par.?
matsyo virāṭo balavān abhirakṣet sa pāṇḍavān / (14.1) Par.?
dharmaśīlo vadānyaśca vṛddhaśca sumahādhanaḥ / (14.2) Par.?
*guṇavāṃllokavikhyāto dṛḍhabhaktir viśāradaḥ / (14.3) Par.?
*tatra me rocate pārtha matsyarājāntike 'nagha // (14.4) Par.?
virāṭanagare tāta saṃvatsaram imaṃ vayam / (15.1) Par.?
kurvantastasya karmāṇi vihariṣyāma bhārata // (15.2) Par.?
yāni yāni ca karmāṇi tasya śakṣyāmahe vayam / (16.1) Par.?
kartuṃ yo yat sa tat karma bravītu kurunandanāḥ // (16.2) Par.?
arjuna uvāca / (17.1) Par.?
naradeva kathaṃ karma rāṣṭre tasya kariṣyasi / (17.2) Par.?
virāṭanṛpateḥ sādho raṃsyase kena karmaṇā / (17.3) Par.?
*akliṣṭaveṣadhārī ca dhārmiko hyanasūyakaḥ / (17.4) Par.?
*na tavābhyucitaṃ karma nṛśaṃsaṃ nāpi kaitavam / (17.5) Par.?
*satyavāg asi yājñīko lobhakrodhavivarjitaḥ // (17.6) Par.?
mṛdur vadānyo hrīmāṃśca dhārmikaḥ satyavikramaḥ / (18.1) Par.?
rājaṃstvam āpadā kliṣṭaḥ kiṃ kariṣyasi pāṇḍava // (18.2) Par.?
na duḥkham ucitaṃ kiṃcid rājan veda yathā janaḥ / (19.1) Par.?
sa imām āpadaṃ prāpya kathaṃ ghorāṃ tariṣyasi / (19.2) Par.?
*arjunenaivam uktastu pratyuvāca yudhiṣṭhiraḥ // (19.3) Par.?
yudhiṣṭhira uvāca / (20.1) Par.?
śṛṇudhvaṃ yat kariṣyāmi karma vai kurunandanāḥ / (20.2) Par.?
virāṭam anusaṃprāpya rājānaṃ puruṣarṣabham // (20.3) Par.?
sabhāstāro bhaviṣyāmi tasya rājño mahātmanaḥ / (21.1) Par.?
kaṅko nāma dvijo bhūtvā matākṣaḥ priyadevitā // (21.2) Par.?
vaiḍūryān kāñcanān dāntān phalair jyotīrasaiḥ saha / (22.1) Par.?
kṛṣṇākṣāṃllohitākṣāṃśca nirvartsyāmi manoramān / (22.2) Par.?
*ariṣṭān rājagoliṅgān darśanīyān suvarcasaḥ / (22.3) Par.?
*lohitāṃścāśmagarbhāṃśca santi tāta dhanāni me / (22.4) Par.?
*darśanīyān sabhānandān kuśalaiḥ sādhu niṣṭhitān / (22.5) Par.?
*apyetān pāṇinā spṛṣṭvā samprahṛṣyanti mānavāḥ / (22.6) Par.?
*tān vikīrya same deśe ramaṇīye vipāṃsule / (22.7) Par.?
*deviṣyāmi yathākāmaṃ sa vihāro bhaviṣyati / (22.8) Par.?
*kaṅko nāmnā parivrāṭ ca virāṭasya sabhāsadaḥ / (22.9) Par.?
*jyotiṣe śakunajñāne nimitte cākṣakauśale / (22.10) Par.?
*brāhmo vedo mayādhīto vedāṅgāni ca sarvaśaḥ / (22.11) Par.?
*dharmakāmārthamokṣeṣu nītiśāstreṣu pāragaḥ / (22.12) Par.?
*pṛṣṭo 'haṃ kathayiṣyāmi rājñaḥ priyahitaṃ vacaḥ / (22.13) Par.?
*virāṭanagare channa evaṃyuktaḥ sadā vase / (22.14) Par.?
*virāṭarājaṃ ramayan sāmātyaṃ sahabāndhavam / (22.15) Par.?
*na ca māṃ vetsyate kaścit toṣayiṣye ca taṃ nṛpam // (22.16) Par.?
āsaṃ yudhiṣṭhirasyāhaṃ purā prāṇasamaḥ sakhā / (23.1) Par.?
iti vakṣyāmi rājānaṃ yadi mām anuyokṣyate // (23.2) Par.?
ityetad vo mayākhyātaṃ vihariṣyāmyahaṃ yathā / (24.1) Par.?
*vaiśaṃpāyanaḥ / (24.2) Par.?
*evaṃ nirdiśya cātmānaṃ niḥśvasann uṣṇam ārtijam / (24.3) Par.?
*vimuñcann aśru netrābhyāṃ bhīmasenam uvāca ha / (24.4) Par.?
*yudhiṣṭhiraḥ / (24.5) Par.?
*bhīmasena kathaṃ karma tasya rāṣṭre kariṣyasi / (24.6) Par.?
*hatvā krodhavaśāṃstāta parvate gandhamādane / (24.7) Par.?
*yakṣān krodhābhitāmrākṣān rākṣasāṃścātipauruṣān / (24.8) Par.?
*prādāḥ pāñcālakanyāyai padmāni subahūnyapi / (24.9) Par.?
*bakaṃ rākṣasarājānaṃ bhīṣaṇaṃ puruṣādakam / (24.10) Par.?
*jaghnivān asi kaunteya brāhmaṇārtham ariṃdama / (24.11) Par.?
*kṣemā cābhayasaṃvītā saikacakrā tvayā kṛtā / (24.12) Par.?
*hiḍimbaṃ ca mahāvīryaṃ kimmīraṃ cātipauruṣam / (24.13) Par.?
*tvayā hatvā mahābāho vanaṃ niṣkaṇṭakaṃ kṛtam / (24.14) Par.?
*āpadaṃ cāpi samprāptā draupadī cāruhāsinī / (24.15) Par.?
*jaṭāsuravadhaṃ kṛtvā vayaṃ ca parimokṣitāḥ / (24.16) Par.?
*matsyarājāntike tāta vīryapūrṇo 'tyamarṣaṇaḥ / (24.17) Par.?
*vṛkodara virāṭasya balavān durbalīyasaḥ / (24.18) Par.?
*samīpe nagare tasya / (24.19) Par.?
*madhye nivāsaṃ bhīmasya duṣkaraṃ tasya bhūpateḥ / (24.20) Par.?
vṛkodara virāṭe tvaṃ raṃsyase kena karmaṇā / (24.21) Par.?
*śrutvā sa devo naradevakarma / (24.22) Par.?
*prapūjya vākyaṃ tam uvāca dhīmān / (24.23) Par.?
*svakarmayuktaṃ ca hitaṃ ca kāle / (24.24) Par.?
*vimṛśyavāgmī pravihāya cintām // (24.25) Par.?
Duration=0.358717918396 secs.