Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): court live

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5138
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
karmāṇyuktāni yuṣmābhir yāni tāni kariṣyatha / (1.2) Par.?
mama cāpi yathābuddhi rucitāni viniścayāt // (1.3) Par.?
purohito 'yam asmākam agnihotrāṇi rakṣatu / (2.1) Par.?
sūdapaurogavaiḥ sārdhaṃ drupadasya niveśane // (2.2) Par.?
indrasenamukhāśceme rathān ādāya kevalān / (3.1) Par.?
yāntu dvāravatīṃ śīghram iti me vartate matiḥ // (3.2) Par.?
imāśca nāryo draupadyāḥ sarvaśaḥ paricārikāḥ / (4.1) Par.?
pāñcālān eva gacchantu sūdapaurogavaiḥ saha // (4.2) Par.?
sarvair api ca vaktavyaṃ na prajñāyanta pāṇḍavāḥ / (5.1) Par.?
gatā hyasmān apākīrya sarve dvaitavanād iti // (5.2) Par.?
dhaumya uvāca / (6.1) Par.?
vidite cāpi vaktavyaṃ suhṛdbhir anurāgataḥ / (6.2) Par.?
ato 'ham api vakṣyāmi hetumātraṃ nibodhata // (6.3) Par.?
hantemāṃ rājavasatiṃ rājaputrā bravīmi vaḥ / (7.1) Par.?
yathā rājakulaṃ prāpya caran preṣyo na riṣyati // (7.2) Par.?
durvasaṃ tveva kauravyā jānatā rājaveśmani / (8.1) Par.?
amānitaiḥ sumānārhā ajñātaiḥ parivatsaram // (8.2) Par.?
diṣṭadvāro labhed dvāraṃ na ca rājasu viśvaset / (9.1) Par.?
tad evāsanam anvicched yatra nābhiṣajet paraḥ // (9.2) Par.?
nāsya yānaṃ na paryaṅkaṃ na pīṭhaṃ na gajaṃ ratham / (10.1) Par.?
ārohet saṃmato 'smīti sa rājavasatiṃ vaset // (10.2) Par.?
atha yatrainam āsīnaṃ śaṅkeran duṣṭacāriṇaḥ / (11.1) Par.?
na tatropaviśejjātu sa rājavasatiṃ vaset // (11.2) Par.?
na cānuśiṣyed rājānam apṛcchantaṃ kadācana / (12.1) Par.?
tūṣṇīṃ tvenam upāsīta kāle samabhipūjayan // (12.2) Par.?
asūyanti hi rājāno janān anṛtavādinaḥ / (13.1) Par.?
tathaiva cāvamanyante mantriṇaṃ vādinaṃ mṛṣā // (13.2) Par.?
naiṣāṃ dāreṣu kurvīta maitrīṃ prājñaḥ kathaṃcana / (14.1) Par.?
antaḥpuracarā ye ca dveṣṭi yānahitāśca ye // (14.2) Par.?
vidite cāsya kurvīta kāryāṇi sulaghūnyapi / (15.1) Par.?
evaṃ vicarato rājño na kṣatir jāyate kvacit // (15.2) Par.?
yatnāccopacared enam agnivad devavacca ha / (16.1) Par.?
anṛtenopacīrṇo hi hiṃsyād enam asaṃśayam // (16.2) Par.?
yacca bhartānuyuñjīta tad evābhyanuvartayet / (17.1) Par.?
pramādam avahelāṃ ca kopaṃ ca parivarjayet // (17.2) Par.?
samarthanāsu sarvāsu hitaṃ ca priyam eva ca / (18.1) Par.?
saṃvarṇayet tad evāsya priyād api hitaṃ vadet // (18.2) Par.?
anukūlo bhaveccāsya sarvārtheṣu kathāsu ca / (19.1) Par.?
apriyaṃ cāhitaṃ yat syāt tad asmai nānuvarṇayet // (19.2) Par.?
nāham asya priyo 'smīti matvā seveta paṇḍitaḥ / (20.1) Par.?
apramattaśca yattaśca hitaṃ kuryāt priyaṃ ca yat // (20.2) Par.?
nāsyāniṣṭāni seveta nāhitaiḥ saha saṃvaset / (21.1) Par.?
svasthānānna vikampeta sa rājavasatiṃ vaset // (21.2) Par.?
dakṣiṇaṃ vātha vāmaṃ vā pārśvam āsīta paṇḍitaḥ / (22.1) Par.?
rakṣiṇāṃ hyāttaśastrāṇāṃ sthānaṃ paścād vidhīyate / (22.2) Par.?
nityaṃ vipratiṣiddhaṃ tu purastād āsanaṃ mahat // (22.3) Par.?
na ca saṃdarśane kiṃcit pravṛddham api saṃjapet / (23.1) Par.?
api hyetad daridrāṇāṃ vyalīkasthānam uttamam // (23.2) Par.?
na mṛṣābhihitaṃ rājño manuṣyeṣu prakāśayet / (24.1) Par.?
yaṃ cāsūyanti rājānaḥ puruṣaṃ na vadecca tam // (24.2) Par.?
śūro 'smīti na dṛptaḥ syād buddhimān iti vā punaḥ / (25.1) Par.?
priyam evācaran rājñaḥ priyo bhavati bhogavān // (25.2) Par.?
aiśvaryaṃ prāpya duṣprāpaṃ priyaṃ prāpya ca rājataḥ / (26.1) Par.?
apramatto bhaved rājñaḥ priyeṣu ca hiteṣu ca // (26.2) Par.?
yasya kopo mahābādhaḥ prasādaśca mahāphalaḥ / (27.1) Par.?
kastasya manasāpīcched anarthaṃ prājñasaṃmataḥ // (27.2) Par.?
na coṣṭhau nirbhujejjātu na ca vākyaṃ samākṣipet / (28.1) Par.?
sadā kṣutaṃ ca vātaṃ ca ṣṭhīvanaṃ cācarecchanaiḥ // (28.2) Par.?
hāsyavastuṣu cāpyasya vartamāneṣu keṣucit / (29.1) Par.?
nātigāḍhaṃ prahṛṣyeta na cāpyunmattavaddhaset // (29.2) Par.?
na cātidhairyeṇa cared gurutāṃ hi vrajet tathā / (30.1) Par.?
smitaṃ tu mṛdupūrveṇa darśayeta prasādajam // (30.2) Par.?
lābhe na harṣayed yastu na vyathed yo 'vamānitaḥ / (31.1) Par.?
asaṃmūḍhaśca yo nityaṃ sa rājavasatiṃ vaset // (31.2) Par.?
rājānaṃ rājaputraṃ vā saṃvartayati yaḥ sadā / (32.1) Par.?
amātyaḥ paṇḍito bhūtvā sa ciraṃ tiṣṭhati śriyam // (32.2) Par.?
pragṛhītaśca yo 'mātyo nigṛhītaśca kāraṇaiḥ / (33.1) Par.?
na nirbadhnāti rājānaṃ labhate pragrahaṃ punaḥ // (33.2) Par.?
pratyakṣaṃ ca parokṣaṃ ca guṇavādī vicakṣaṇaḥ / (34.1) Par.?
upajīvī bhaved rājño viṣaye cāpi yo vaset // (34.2) Par.?
amātyo hi balād bhoktuṃ rājānaṃ prārthayet tu yaḥ / (35.1) Par.?
na sa tiṣṭhecciraṃ sthānaṃ gacchecca prāṇasaṃśayam // (35.2) Par.?
śreyaḥ sadātmano dṛṣṭvā paraṃ rājñā na saṃvadet / (36.1) Par.?
viśeṣayenna rājānaṃ yogyābhūmiṣu sarvadā // (36.2) Par.?
amlāno balavāñ śūraśchāyevānapagaḥ sadā / (37.1) Par.?
satyavādī mṛdur dāntaḥ sa rājavasatiṃ vaset // (37.2) Par.?
anyasmin preṣyamāṇe tu purastād yaḥ samutpatet / (38.1) Par.?
ahaṃ kiṃ karavāṇīti sa rājavasatiṃ vaset // (38.2) Par.?
uṣṇe vā yadi vā śīte rātrau vā yadi vā divā / (39.1) Par.?
ādiṣṭo na vikalpeta sa rājavasatiṃ vaset // (39.2) Par.?
yo vai gṛhebhyaḥ pravasan priyāṇāṃ nānusaṃsmaret / (40.1) Par.?
duḥkhena sukham anvicchet sa rājavasatiṃ vaset // (40.2) Par.?
samaveṣaṃ na kurvīta nātyuccaiḥ saṃnidhau haset / (41.1) Par.?
mantraṃ na bahudhā kuryād evaṃ rājñaḥ priyo bhavet // (41.2) Par.?
na karmaṇi niyuktaḥ san dhanaṃ kiṃcid upaspṛśet / (42.1) Par.?
prāpnoti hi haran dravyaṃ bandhanaṃ yadi vā vadham // (42.2) Par.?
yānaṃ vastram alaṃkāraṃ yaccānyat samprayacchati / (43.1) Par.?
tad eva dhārayennityam evaṃ priyataro bhavet // (43.2) Par.?
saṃvatsaram imaṃ tāta tathāśīlā bubhūṣavaḥ / (44.1) Par.?
atha svaviṣayaṃ prāpya yathākāmaṃ cariṣyatha // (44.2) Par.?
yudhiṣṭhira uvāca / (45.1) Par.?
anuśiṣṭāḥ sma bhadraṃ te naitad vaktāsti kaścana / (45.2) Par.?
kuntīm ṛte mātaraṃ no viduraṃ ca mahāmatim // (45.3) Par.?
yad evānantaraṃ kāryaṃ tad bhavān kartum arhati / (46.1) Par.?
tāraṇāyāsya duḥkhasya prasthānāya jayāya ca // (46.2) Par.?
vaiśaṃpāyana uvāca / (47.1) Par.?
evam uktastato rājñā dhaumyo 'tha dvijasattamaḥ / (47.2) Par.?
akarod vidhivat sarvaṃ prasthāne yad vidhīyate // (47.3) Par.?
teṣāṃ samidhya tān agnīnmantravacca juhāva saḥ / (48.1) Par.?
samṛddhivṛddhilābhāya pṛthivīvijayāya ca // (48.2) Par.?
agniṃ pradakṣiṇaṃ kṛtvā brāhmaṇāṃśca tapodhanān / (49.1) Par.?
yājñasenīṃ puraskṛtya ṣaḍ evātha pravavrajuḥ // (49.2) Par.?
Duration=0.22541499137878 secs.