Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5142
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
te vīrā baddhanistriṃśāstatāyudhakalāpinaḥ / (1.2) Par.?
baddhagodhāṅgulitrāṇāḥ kālindīm abhito yayuḥ // (1.3) Par.?
tataste dakṣiṇaṃ tīram anvagacchan padātayaḥ / (2.1) Par.?
*siṃhān vyāghrān varāhāṃśca mārayanti ca sarvaśaḥ / (2.2) Par.?
*nivṛttavanavāsā vai svarāṣṭraṃ prepsavastadā / (2.3) Par.?
*tataḥ pratyak prayātāste saṃkrāmanto vanād vanam / (2.4) Par.?
vasanto giridurgeṣu vanadurgeṣu dhanvinaḥ / (2.5) Par.?
*palvaleṣu ca ramyeṣu nadīnāṃ saṃgameṣu ca / (2.6) Par.?
*drumān nānāvidhākārān nānāvidhalatākulān / (2.7) Par.?
*kusumāḍhyānmanaḥkāntāñśubhagandhamanoramān / (2.8) Par.?
*campakān bakulāṃścaiva puṃnāgān ketakīstathā / (2.9) Par.?
*pāribhadrān karañjāṃśca anyāṃśca vividhān drumān / (2.10) Par.?
*pārthā nirīkṣamāṇāśca tān drumān puṣpamālinaḥ / (2.11) Par.?
*jighrantaḥ puṣpagandhāṃśca susugandhānmanoramān // (2.12) Par.?
vidhyanto mṛgajātāni maheṣvāsā mahābalāḥ / (3.1) Par.?
uttareṇa daśārṇāṃste pāñcālān dakṣiṇena tu / (3.2) Par.?
*uṣitvā dvādaśa samā vane parapuraṃjayāḥ // (3.3) Par.?
antareṇa yakṛllomāñ śūrasenāṃśca pāṇḍavāḥ / (4.1) Par.?
lubdhā bruvāṇā matsyasya viṣayaṃ prāviśan vanāt / (4.2) Par.?
*dhanvino baddhanistriṃśā vivarṇāḥ śmaśrudhāriṇaḥ / (4.3) Par.?
*gavāḍhyam arthasampannaṃ hṛṣṭapuṣṭajanāvṛtam / (4.4) Par.?
*tatra dhaumyaṃ mahātmānaṃ pāṇḍaveyā vyasarjayan / (4.5) Par.?
*agnihotraṃ paricaran so 'buddho 'vasad āśrame / (4.6) Par.?
*tatasteṣu prayāteṣu pāṇḍaveṣu mahātmasu / (4.7) Par.?
*indrasenamukhāścaiva yathoktaṃ prāpya nirvṛtāḥ / (4.8) Par.?
*rathān aśvāṃśca rakṣantaḥ sukham ūṣuḥ susaṃvṛtāḥ // (4.9) Par.?
tato janapadaṃ prāpya kṛṣṇā rājānam abravīt / (5.1) Par.?
paśyaikapadyo dṛśyante kṣetrāṇi vividhāni ca / (5.2) Par.?
*vṛkṣāṃścopavanopetān grāmāṇāṃ nagarasya ca // (5.3) Par.?
vyaktaṃ dūre virāṭasya rājadhānī bhaviṣyati / (6.1) Par.?
vasāmeha parāṃ rātriṃ balavānme pariśramaḥ / (6.2) Par.?
*tacchrutvā vacanaṃ tasyāḥ prāha rājā yudhiṣṭhiraḥ / (6.3) Par.?
*yudhiṣṭhiraḥ / (6.4) Par.?
*imāṃ kamalapatrākṣīṃ draupadīṃ mādrinandana / (6.5) Par.?
*bāhubhyāṃ parigṛhyaināṃ muhūrtaṃ nakula vraja / (6.6) Par.?
*neto dūre virāṭasya nagaraṃ bharatarṣabha / (6.7) Par.?
*rājadhānyāṃ nivatsyāmaḥ sumuktam iva no vanam / (6.8) Par.?
*nakulaḥ / (6.9) Par.?
*pūrvāhṇe mṛgayāṃ gatvā vane viddhā mahāmṛgāḥ / (6.10) Par.?
*aṭavī ca mayā dūraṃ sṛtā mṛgavadhepsunā / (6.11) Par.?
*viṣamā hyatidurgā ca vegavat paridhāvatā / (6.12) Par.?
*so 'haṃ gharmābhitapto vai nainām ādātum utsahe / (6.13) Par.?
*yudhiṣṭhiraḥ / (6.14) Par.?
*sahadeva tvam ādāya muhūrtaṃ draupadīṃ naya / (6.15) Par.?
*sahadevaḥ / (6.16) Par.?
*rājadhānyāṃ nivatsyāmaḥ sumuktam iva no vanam / (6.17) Par.?
*aham apyasmi tṛṣitaḥ kṣudhayābhiprapīḍitaḥ / (6.18) Par.?
*śrānto gharmābhitapto vai nainām ādātum utsahe // (6.19) Par.?
yudhiṣṭhira uvāca / (7.1) Par.?
dhanaṃjaya samudyamya pāñcālīṃ vaha bhārata / (7.2) Par.?
*ehi vīra viśālākṣa vīrasiṃha ivārjuna / (7.3) Par.?
*imāṃ kamalapatrākṣīṃ draupadīṃ drupadātmajām / (7.4) Par.?
*parigṛhya muhūrtaṃ tvaṃ bāhubhyāṃ kuśalaṃ vraja / (7.5) Par.?
rājadhānyāṃ nivatsyāmo vimuktāśca vanāditaḥ // (7.6) Par.?
vaiśaṃpāyana uvāca / (8.1) Par.?
*guror vacanam ājñāya samprahṛṣṭo dhanaṃjayaḥ / (8.2) Par.?
tām ādāyārjunastūrṇaṃ draupadīṃ gajarāḍ iva / (8.3) Par.?
*pravavrāja mahābāhur arjunaḥ priyadarśanaḥ / (8.4) Par.?
*jaṭilo valkaladharaḥ śaratūṇadhanurdharaḥ / (8.5) Par.?
*skandhe kṛtvā varārohāṃ bālām āyatalocanām / (8.6) Par.?
samprāpya nagarābhyāśam avatārayad arjunaḥ // (8.7) Par.?
sa rājadhānīṃ samprāpya kaunteyo 'rjunam abravīt / (9.1) Par.?
kvāyudhāni samāsajya pravekṣyāmaḥ puraṃ vayam / (9.2) Par.?
*imāni puruṣavyāghra āyudhāni paraṃtapa / (9.3) Par.?
*kasminnyāsayitavyāni guptiścaiṣāṃ kathaṃ bhavet // (9.4) Par.?
sāyudhāśca vayaṃ tāta pravekṣyāmaḥ puraṃ yadi / (10.1) Par.?
samudvegaṃ janasyāsya kariṣyāmo na saṃśayaḥ / (10.2) Par.?
*gāṇḍīvaṃ ca mahad gāḍhaṃ loke ca viditaṃ nṛṇām / (10.3) Par.?
*tacced āyudham ādāya gacchāmo nagaraṃ vayam / (10.4) Par.?
*kṣipram asmān vijānīyur manuṣyā nātra saṃśayaḥ / (10.5) Par.?
*kathaṃ nāviṣkṛtāḥ syāmo dhārtarāṣṭrasya māriṣa / (10.6) Par.?
*āśaṅkāṃ ca kariṣyāmo janasyāsya na saṃśayaḥ // (10.7) Par.?
tato dvādaśa varṣāṇi praveṣṭavyaṃ vanaṃ punaḥ / (11.1) Par.?
ekasminn api vijñāte pratijñātaṃ hi nastathā / (11.2) Par.?
*tasmācchastrāṇi sarvāṇi pracchādyānyatra yatra vā / (11.3) Par.?
*vaiśaṃpāyanaḥ / (11.4) Par.?
*praviśema puraṃ śreṣṭhaṃ tathā samyak kṛtaṃ bhavet / (11.5) Par.?
*ajātaśatror vacanaṃ śrutvā caiva mahāyaśāḥ / (11.6) Par.?
*uvāca dharmaputraṃ tam arjunaḥ paravīrahā // (11.7) Par.?
arjuna uvāca / (12.1) Par.?
iyaṃ kūṭe manuṣyendra gahanā mahatī śamī / (12.2) Par.?
bhīmaśākhā durārohā śmaśānasya samīpataḥ // (12.3) Par.?
na cāpi vidyate kaścinmanuṣya iha pārthiva / (13.1) Par.?
*yo 'smānnidadhato draṣṭā bhavecchastrāṇi pārthiva / (13.2) Par.?
*dhanurbhiḥ puruṣaṃ kṛtvā carmakeśāsthisaṃvṛtam / (13.3) Par.?
*udbandhanam iva kṛtvā ca dhanur jyāpāśasaṃvṛtam / (13.4) Par.?
*evaṃ parihariṣyanti manuṣyā vanacāriṇaḥ / (13.5) Par.?
*atraivaṃ nāvabudhyante manuṣyāḥ kecid āyudham / (13.6) Par.?
utpathe hi vane jātā mṛgavyālaniṣevite / (13.7) Par.?
*vipulākīrṇaśākhā ca vāyasair upasevitā / (13.8) Par.?
*snehānubaddhāṃ paśyāmi durārohām imāṃ śamīm / (13.9) Par.?
*samīpe ca śmaśānasya gahanasya viśeṣataḥ // (13.10) Par.?
samāsajyāyudhānyasyāṃ gacchāmo nagaraṃ prati / (14.1) Par.?
evam atra yathājoṣaṃ vihariṣyāma bhārata / (14.2) Par.?
*eṣā śamī pāpaharā sadaiva yātrotsavānāṃ vijayāya hetuḥ / (14.3) Par.?
*atrāyudhānāṃ kṛtasaṃniveśe kṛtārthakāmā jayamaṅgalaṃ ca / (14.4) Par.?
*pradakṣiṇīkṛtya śamīlatāṃ te praṇamya cānarcur atha pravīrāḥ / (14.5) Par.?
*mṛtpiṇḍam ādāya nijāñcalena sūtiṃ cakāra prathamaṃ kirīṭī / (14.6) Par.?
*śamī śamayate pāpaṃ śamī śamayate ripūn / (14.7) Par.?
*śamī śamayate rogāñchamī sarvārthasādhanā / (14.8) Par.?
*rāmaḥ sītāṃ samādāya tvatprasādācchamītale / (14.9) Par.?
*kṛtakṛtyaḥ pure prāptaḥ prasādāt te tathāstu me // (14.10) Par.?
vaiśaṃpāyana uvāca / (15.1) Par.?
evam uktvā sa rājānaṃ dharmātmānaṃ yudhiṣṭhiram / (15.2) Par.?
pracakrame nidhānāya śastrāṇāṃ bharatarṣabha / (15.3) Par.?
*tāni sarvāṇi saṃnahya pañca pañcācalopamāḥ / (15.4) Par.?
*āyudhāni kalāpāṃśca nistriṃśāṃścātulaprabhān / (15.5) Par.?
*tato yudhiṣṭhiro rājā sahadevam uvāca ha / (15.6) Par.?
*āruhyemāṃ śamīṃ vīra nidhatsvehāyudhāni naḥ / (15.7) Par.?
*iti saṃdiśya taṃ pārthaḥ punar eva dhanaṃjayam / (15.8) Par.?
*abravīd āyudhānīha nidhātuṃ bharatarṣabha // (15.9) Par.?
yena devānmanuṣyāṃśca sarpāṃścaikaratho 'jayat / (16.1) Par.?
*piśācoragarākṣasān [... au5 Zeichenjh] / (16.2) Par.?
*nivātakavacāṃścāpi paulomāṃśca paraṃtapaḥ / (16.3) Par.?
*kālakeyāṃśca durdharṣān / (16.4) Par.?
sphītāñjanapadāṃścānyān ajayat kurunandanaḥ // (16.5) Par.?
tad udāraṃ mahāghoṣaṃ sapatnagaṇasūdanam / (17.1) Par.?
apajyam akarot pārtho gāṇḍīvam abhayaṃkaram // (17.2) Par.?
yena vīraḥ kurukṣetram abhyarakṣat paraṃtapaḥ / (18.1) Par.?
*jṛmbhite ca dhanuṣyastraṃ nyāsārthaṃ nṛpasattamaḥ / (18.2) Par.?
*dharmaputro mahātejāḥ sarvalokavaśīkaram / (18.3) Par.?
*bhujaṃgabhogasadṛśaṃ maṇikāñcanabhūṣitam / (18.4) Par.?
*vitrāsanaṃ dānavānāṃ rākṣasānāṃ ca nityaśaḥ / (18.5) Par.?
amuñcad dhanuṣastasya jyām akṣayyāṃ yudhiṣṭhiraḥ // (18.6) Par.?
pāñcālān yena saṃgrāme bhīmaseno 'jayat prabhuḥ / (19.1) Par.?
pratyaṣedhad bahūn ekaḥ sapatnāṃścaiva digjaye // (19.2) Par.?
niśamya yasya visphāraṃ vyadravanta raṇe pare / (20.1) Par.?
parvatasyeva dīrṇasya visphoṭam aśaner iva // (20.2) Par.?
saindhavaṃ yena rājānaṃ parāmṛṣata cānagha / (21.1) Par.?
*yena krodhavaśāñ jaghne parvate gandhamādane / (21.2) Par.?
*divyaṃ saugandhikaṃ puṣpaṃ yenājaiṣīt sa pāṇḍavaḥ / (21.3) Par.?
*trigartān yena saṃgrāme jitvā traigartam ānayat / (21.4) Par.?
*indrāyudhasamasparśaṃ vajrahāṭakabhūṣitam / (21.5) Par.?
jyāpāśaṃ dhanuṣastasya bhīmaseno 'vatārayat / (21.6) Par.?
*nakulaṃ punar āhūya dharmarājo yudhiṣṭhiraḥ / (21.7) Par.?
*uvāca yena saṃgrāme sarvaśatrūñ jighāṃsasi / (21.8) Par.?
*surāṣṭrāñ jitavān yena śārṅgagāṇḍīvasaṃnibham / (21.9) Par.?
*suvarṇavikṛtaṃ sāram indrāyudhanibhaṃ varam / (21.10) Par.?
*tavānurūpaṃ sudṛḍhaṃ cāpam etad alaṃkṛtam / (21.11) Par.?
*tat sraṃsayitvā jyāpāśaṃ nidhātuṃ dhanur āhara / (21.12) Par.?
*sahadevaṃ ca samprekṣya punar dharmasuto 'bravīt / (21.13) Par.?
*kaliṅgān dākṣiṇātyāṃśca māgadhāṃścārimardana / (21.14) Par.?
*yenaiva śatrūn samare adhākṣīr arimardana / (21.15) Par.?
*tat sraṃsayitvā jyāpāśaṃ nidhātuṃ dhanur āhara / (21.16) Par.?
*ajayad dakṣiṇām āśāṃ dhanuṣā yena pāṇḍavaḥ / (21.17) Par.?
*tad asajyaṃ dhanuścakre nakulo dhanur ātmanaḥ / (21.18) Par.?
*kaliṅgān dākṣiṇātyāṃśca yenājayad ariṃdamaḥ // (21.19) Par.?
ajayat paścimām āśāṃ dhanuṣā yena pāṇḍavaḥ / (22.1) Par.?
*mādrīputro mahābāhustāmrāsyo mitabhāṣitā / (22.2) Par.?
tasya maurvīm apākarṣacchūraḥ saṃkrandano yudhi / (22.3) Par.?
*kule nāsti samo rūpe yasyeti nakulaḥ smṛtaḥ / (22.4) Par.?
*tena tasyābhavannāma nakuleti dhanaṃjaya // (22.5) Par.?
dakṣiṇāṃ dakṣiṇācāro diśaṃ yenājayat prabhuḥ / (23.1) Par.?
*yasmāl laghutaro nāsti kiṃcid yoddhāsi carmaṇi / (23.2) Par.?
apajyam akarod vīraḥ sahadevastadāyudham // (23.3) Par.?
khaḍgāṃśca pītān dīrghāṃśca kalāpāṃśca mahādhanān / (24.1) Par.?
vipāṭhān kṣuradhārāṃśca dhanurbhir nidadhuḥ saha / (24.2) Par.?
*vaiśaṃpāyana uvāca / (24.3) Par.?
*athānvaśāt sa nakulaṃ kuntīputro yudhiṣṭhiraḥ / (24.4) Par.?
*āruhyemāṃ śamīṃ vīra dhanūṃṣyetāni nikṣipa / (24.5) Par.?
*āyudhāni kalāpāṃśca gadāśca vipulāstathā / (24.6) Par.?
*tāni sarvāṇi saṃnahya vāsobhiḥ pariveṣṭya ca / (24.7) Par.?
*āruhya yāvad etāni nidhātuṃ vihagair vṛtām / (24.8) Par.?
*vaiśaṃpāyanaḥ / (24.9) Par.?
*śamīm āruhya mahatīṃ nikṣipāmyāyudhāni naḥ / (24.10) Par.?
*sa hi dharmeṇa dharmātmā tadā ghoratare vane / (24.11) Par.?
*araṇīparvaṇaḥ kāle varadattaḥ paraṃtapaḥ / (24.12) Par.?
*tānyāyudhānyupādāya kuntīputro yudhiṣṭhiraḥ / (24.13) Par.?
*sa vacaḥ puruṣavyāghraḥ provāca madhurākṣaram / (24.14) Par.?
*yudhiṣṭhiraḥ / (24.15) Par.?
*yudhiṣṭhiraḥ śucir bhūtvā manasābhipraṇamya ca / (24.16) Par.?
*brahmāṇam indraṃ varadaṃ kuberaṃ varuṇānilau / (24.17) Par.?
*rudraṃ yamaṃ ca viṣṇuṃ ca somārkau dharmam eva ca / (24.18) Par.?
*pṛthivīm antarikṣaṃ ca diśaścopadiśastathā / (24.19) Par.?
*vasūṃśca marutaścaiva jvalanaṃ cātitejasam / (24.20) Par.?
*divācarā rātricarāṇi cāpi / (24.21) Par.?
*yānīha bhūtānyanukīrtitāni / (24.22) Par.?
*tebhyo namaskṛtya ca suvratebhyaḥ / (24.23) Par.?
*praṇamya teṣāṃ śaraṇaṃ gato 'ham / (24.24) Par.?
*sarvāyudhānīha mahābalāni / (24.25) Par.?
*nyāsaṃ mahādevasamīpato vai / (24.26) Par.?
*nyasyāmyahaṃ vāyusamīpataśca / (24.27) Par.?
*vanaspatīnāṃ ca saparvatānām / (24.28) Par.?
*eṣa nyāso mayā dattaḥ sūryasomānilāntike / (24.29) Par.?
*mahyaṃ pārthāya vā deyaṃ pūrṇe varṣe trayodaśe / (24.30) Par.?
*nedaṃ bhīme pradātavyam ayaṃ kruddho vṛkodaraḥ / (24.31) Par.?
*amarṣānnityasaṃrabdho dhṛtarāṣṭrasutān prati / (24.32) Par.?
*apūrṇakāle praharet krodhasaṃjātamatsaraḥ / (24.33) Par.?
*punaḥ praveśo naḥ syāt tu vanavāsāya sarvathā / (24.34) Par.?
*samaye paripūrṇe tu dhārtarāṣṭrānnihanmahe / (24.35) Par.?
*eṣa cārthaśca dharmaśca kāmaḥ kīrtiḥ kulaṃ yaśaḥ / (24.36) Par.?
*vaiśaṃpāyanaḥ / (24.37) Par.?
*mamāyattam idaṃ sarvaṃ jīvitaṃ ca na saṃśayaḥ / (24.38) Par.?
*so 'vatīrya mahāprājñaḥ pāṇḍavaḥ satyavikramaḥ / (24.39) Par.?
*bhīmaṃ kaṇṭhe pariṣvajya cānunīya narādhipaḥ / (24.40) Par.?
*daivatebhyo namaskṛtvā śamīṃ kṛtvā pradakṣiṇam / (24.41) Par.?
*nagaraṃ gantum āyātāḥ sarve te bhrātaraḥ saha // (24.42) Par.?
tām upāruhya nakulo dhanūṃṣi nidadhat svayam / (25.1) Par.?
*gāṇḍīvaṃ cāparaṃ tatra caturbhir nidadhe saha / (25.2) Par.?
yāni tasyāvakāśāni dṛḍharūpāṇyamanyata // (25.3) Par.?
yatra cāpaśyata sa vai tiro varṣāṇi varṣati / (26.1) Par.?
tatra tāni dṛḍhaiḥ pāśaiḥ sugāḍhaṃ paryabandhata // (26.2) Par.?
śarīraṃ ca mṛtasyaikaṃ samabadhnanta pāṇḍavāḥ / (27.1) Par.?
vivarjayiṣyanti narā dūrād eva śamīm imām / (27.2) Par.?
ābaddhaṃ śavam atreti gandham āghrāya pūtikam // (27.3) Par.?
aśītiśatavarṣeyaṃ mātā na iti vādinaḥ / (28.1) Par.?
*yayā jātā sma vṛddhā sma iti vai vyāharanti te / (28.2) Par.?
kuladharmo 'yam asmākaṃ pūrvair ācarito 'pi ca / (28.3) Par.?
samāsajjānā vṛkṣe 'sminn iti vai vyāharanti te / (28.4) Par.?
*tasmād vṛkṣād apākramya vyāharantastatastataḥ // (28.5) Par.?
ā gopālāvipālebhya ācakṣāṇāḥ paraṃtapāḥ / (29.1) Par.?
ājagmur nagarābhyāśaṃ pārthāḥ śatrunibarhaṇāḥ / (29.2) Par.?
tatra te vai mahātmāno durgāṃ bhaktipuraskṛtāḥ / (29.3) Par.?
smarantaḥ pūjayāṃ cakrur devīṃ durgavināśinīm / (29.4) Par.?
sā pūjitā tadā sarvaiḥ pāṇḍavaiśca samāhitaiḥ / (29.5) Par.?
prasannā vāg uvācātha smayantī viyati sthitā / (29.6) Par.?
na bhetavyaṃ mahābhāgā durgam etat tariṣyatha / (29.7) Par.?
kṛtīṣṇā * * * * * āyudhānyupalapsyatha / (29.8) Par.?
tīrṇapratijñāḥ sudhiyaḥ śatrūn api vijeṣyatha / (29.9) Par.?
ityuktvāntarhitā sadyaḥ pāṇḍavā vismayaṃ yayuḥ / (29.10) Par.?
vaiśaṃpāyana uvāca / (29.11) Par.?
virāṭanagaraṃ ramyaṃ praviśann eva bhūpate / (29.12) Par.?
stunoti manasā devīṃ kuntīputro yudhiṣṭhiraḥ / (29.13) Par.?
bhrātṛbhiḥ sahito rājaṃstavaiva prapitāmahaḥ / (29.14) Par.?
duḥkhaśokena saṃtapto draupadyā saha bhārata / (29.15) Par.?
kṛtāñjalipuṭo bhūtvā vanavāsād vinirgataḥ / (29.16) Par.?
bhaktyā paramayā yukto durgāṃ durgatināśinīm / (29.17) Par.?
mahiṣāsuradarpaghnīṃ sarvalokanamaskṛtām / (29.18) Par.?
śailarājasutāṃ gaurīṃ varadām abhayapradām // (29.19) Par.?
jayo jayanto vijayo jayatseno jayadbalaḥ / (30.1) Par.?
iti guhyāni nāmāni cakre teṣāṃ yudhiṣṭhiraḥ / (30.2) Par.?
virāṭanagaraṃ ramyaṃ gacchamāno yudhiṣṭhiraḥ / (30.3) Par.?
tuṣṭāva manasā devīṃ durgāṃ tribhuvaneśvarīm / (30.4) Par.?
yaśodāgarbhasaṃbhūtāṃ devasya bhaginīṃ priyām / (30.5) Par.?
nandagopakule jātāṃ maṅgalyāṃ kulavardhinīm / (30.6) Par.?
kaṃsavidrāvaṇakarīm asurāṇāṃ kṣayaṃkarīm / (30.7) Par.?
śilātalasamutkṣiptām ākāśāntaragāminīm / (30.8) Par.?
vāsudevaṃ smarantīṃ ca divyāṃ māyākarīṃ varām / (30.9) Par.?
bhārāvataraṇe puṇye ye smaranti sadā śivām / (30.10) Par.?
tān vai tārayate pāpāt paṅke gām iva durbalām / (30.11) Par.?
oṃ namo 'stu varade devi kumāri priyadarśane / (30.12) Par.?
bālabhāvāsurendrāṇi ghaṇṭālī vikaṭotkaṭe / (30.13) Par.?
caturbhuje caturvaktre caturdaṃṣṭre mahāsuri / (30.14) Par.?
mahādevi maheṣvāse jayanti vijayaprade / (30.15) Par.?
bhūtarātri mahāraudre cāṣṭamīnavamīpriye / (30.16) Par.?
kapile piṅgale jvāle hiraṇyakanakaprade / (30.17) Par.?
śaśisūryamahābhāge vidyujjvalitakuṇḍale / (30.18) Par.?
meruvindhyāntaragate apsarogaṇasevite / (30.19) Par.?
kāli kāli mahākāli khaḍgakhaṭvāṅgadhāriṇi / (30.20) Par.?
triśūlavarade devi trinetre bhuvaneśvari / (30.21) Par.?
devi devāśca pūjanti pūrṇamāsīṃ caturdaśīm / (30.22) Par.?
so 'haṃ rājyaparibhraṣṭastvaśaktaśca viśeṣataḥ / (30.23) Par.?
ahaṃ śaraṇam āpannastava devi sureśvari / (30.24) Par.?
śrīdevī uvāca / (30.25) Par.?
trāhi māṃ padmapatrākṣi satyena svāminī bhava / (30.26) Par.?
śṛṇu vatsa mahābāho saṃgrāme vijayastava / (30.27) Par.?
matprasādād vinirmukto hatvā kauravavāhinīm / (30.28) Par.?
niṣkaṇṭakaṃ kṛtaṃ rājyaṃ bhokṣyase bhrātṛbhiḥ saha / (30.29) Par.?
iti guhyatamaṃ stotraṃ pavitraṃ pāpanāśanam / (30.30) Par.?
kīrtayiṣyanti ye lokā na teṣāṃ vidyate bhayam / (30.31) Par.?
saṃgrāme śatrusaṃbādhe vivāde caurasaṃkaṭe / (30.32) Par.?
prasthāne vā praveśe vā yaḥ kaścinmāṃ smariṣyati / (30.33) Par.?
vaiśaṃpāyana uvāca / (30.34) Par.?
tasyāhaṃ sarvakāryāṇi sādhayiṣyāmi pāṇḍava / (30.35) Par.?
ityuktvā pāṇḍavaṃ devī tatraivāntaradhīyata // (30.36) Par.?
tato yathāpratijñābhiḥ prāviśannagaraṃ mahat / (31.1) Par.?
ajñātacaryāṃ vatsyanto rāṣṭre varṣaṃ trayodaśam / (31.2) Par.?
vaiśaṃpāyana uvāca / (31.3) Par.?
virāṭanagaraṃ ramyaṃ gacchamāno yudhiṣṭhiraḥ / (31.4) Par.?
astuvanmanasā devīṃ durgāṃ tribhuvaneśvarīm / (31.5) Par.?
yaśodāgarbhasaṃbhūtāṃ nārāyaṇavarapriyām / (31.6) Par.?
nandagopakule jātāṃ maṅgalyāṃ kulavardhinīm / (31.7) Par.?
kaṃsavidrāvaṇakarīm asurāṇāṃ kṣayaṃkarīm / (31.8) Par.?
śilātaṭavinikṣiptām ākāśaṃ prati gāminīm / (31.9) Par.?
vāsudevasya bhaginīṃ divyamālyavibhūṣitām / (31.10) Par.?
divyāmbaradharāṃ devīṃ khaḍgakheṭakadhāriṇīm / (31.11) Par.?
stotuṃ pracakrame bhūyo vividhaiḥ stotrasaṃbhavaiḥ / (31.12) Par.?
āmantrya darśanākāṅkṣī rājā devīṃ sahānujaḥ / (31.13) Par.?
namo 'stu varade kṛṣṇe kumāri brahmacāriṇi / (31.14) Par.?
bālārkasadṛśākāre pūrṇacandranibhānane / (31.15) Par.?
caturbhuje caturvaktre pīnaśroṇipayodhare / (31.16) Par.?
mayūrapicchavalaye keyūrāṅgadadhāriṇi / (31.17) Par.?
bhāsi devi yathā padmā nārāyaṇaparigrahaḥ / (31.18) Par.?
svarūpaṃ brahmacaryaṃ ca viśadaṃ tava khecari / (31.19) Par.?
kṛṣṇacchavisamā kṛṣṇā saṃkarṣaṇasamānanā / (31.20) Par.?
bibhratī vipulau bāhū śakradhvajasamucchrayau / (31.21) Par.?
pātrī ca paṅkajī ghaṇṭī strīviśuddhā ca yā bhuvi / (31.22) Par.?
pāśaṃ dhanur mahācakraṃ vividhānyāyudhāni ca / (31.23) Par.?
kuṇḍalābhyāṃ supūrṇābhyāṃ karṇābhyāṃ ca vibhūṣitā / (31.24) Par.?
candravispardhinā devi mukhena tvaṃ virājase / (31.25) Par.?
mukuṭena vicitreṇa keśabandhena śobhinā / (31.26) Par.?
bhujaṃgābhogavāsena śroṇisūtreṇa rājatā / (31.27) Par.?
vibhrājase cābaddhena bhogeneveha mandaraḥ / (31.28) Par.?
dhvajena śikhipicchānām ucchritena virājase / (31.29) Par.?
kaumāraṃ vratam āsthāya tridivaṃ pāvitaṃ tvayā / (31.30) Par.?
tena tvaṃ stūyase devi tridaśaiḥ pūjyase 'pi ca / (31.31) Par.?
trailokyarakṣaṇārthāya mahiṣāsuranāśini / (31.32) Par.?
prasannā me suraśreṣṭhe dayāṃ kuru śivā bhava / (31.33) Par.?
jayā tvaṃ vijayā caiva saṃgrāme ca jayapradā / (31.34) Par.?
mamāpi vijayaṃ dehi varadā tvaṃ ca sāṃpratam / (31.35) Par.?
vindhye caiva nagaśreṣṭhe tava sthānaṃ hi śāśvatam / (31.36) Par.?
kāli kāli mahākāli sīdhumāṃsapaśupriye / (31.37) Par.?
kṛtānuyātrā bhūtaistvaṃ varadā kāmacāriṇi / (31.38) Par.?
bhārāvatāre ye ca tvāṃ saṃsmariṣyanti mānavāḥ / (31.39) Par.?
praṇamanti ca ye tvāṃ hi prabhāte tu narā bhuvi / (31.40) Par.?
na teṣāṃ durlabhaṃ kiṃ cit putrato dhanato 'pi vā / (31.41) Par.?
durgāt tārayase durge tat tvaṃ durgā smṛtā janaiḥ / (31.42) Par.?
kāntāreṣvavasannānāṃ magnānāṃ ca mahārṇave / (31.43) Par.?
dasyubhir vā niruddhānāṃ tvaṃ gatiḥ paramā nṛṇām / (31.44) Par.?
jalaprataraṇe caiva kāntāreṣvaṭavīṣu ca / (31.45) Par.?
ye smaranti mahādevi na ca sīdanti te narāḥ / (31.46) Par.?
tvaṃ kīrtiḥ śrīr dhṛtiḥ siddhir hrīr vidyā saṃtatir matiḥ / (31.47) Par.?
saṃdhyā rātriḥ prabhā nidrā jyotsnā kāntiḥ kṣamā dayā / (31.48) Par.?
nṛṇāṃ ca bandhanaṃ mohaṃ putranāśaṃ dhanakṣayam / (31.49) Par.?
vyādhiṃ mṛtyuṃ bhayaṃ caiva pūjitā nāśayiṣyasi / (31.50) Par.?
so 'haṃ rājyāt paribhraṣṭaḥ śaraṇaṃ tvāṃ prapannavān / (31.51) Par.?
praṇataśca yathā mūrdhnā tava devi sureśvari / (31.52) Par.?
trāhi māṃ padmapatrākṣi satye satyā bhavasva naḥ / (31.53) Par.?
śaraṇaṃ bhava me durge śaraṇye bhaktavatsale / (31.54) Par.?
evaṃ stutā hi sā devī darśayāmāsa pāṇḍavam / (31.55) Par.?
devyuvāca / (31.56) Par.?
upagamya tu rājānam idaṃ vacanam abravīt / (31.57) Par.?
śṛṇu rājanmahābāho madīyaṃ vacanaṃ prabho / (31.58) Par.?
bhaviṣyatyacirād eva saṃgrāme vijayastava / (31.59) Par.?
mama prasādānnirjitya hatvā kauravavāhinīm / (31.60) Par.?
rājyaṃ niṣkaṇṭakaṃ kṛtvā bhokṣyase medinīṃ punaḥ / (31.61) Par.?
bhrātṛbhiḥ sahito rājan prītiṃ prāpsyasi puṣkalām / (31.62) Par.?
matprasādācca te saukhyam ārogyaṃ ca bhaviṣyati / (31.63) Par.?
ye ca saṃkīrtayiṣyanti loke vigatakalmaṣāḥ / (31.64) Par.?
teṣāṃ tuṣṭā pradāsyāmi rājyam āyur vapuḥ sutam / (31.65) Par.?
pravāse nagare cāpi saṃgrāme śatrusaṃkaṭe / (31.66) Par.?
aṭavyāṃ durgakāntāre sāgare gahane girau / (31.67) Par.?
ye smariṣyanti māṃ rājan yathāhaṃ bhavatā smṛtā / (31.68) Par.?
na teṣāṃ durlabhaṃ kiṃ cid asmiṃl loke bhaviṣyati / (31.69) Par.?
idaṃ stotravaraṃ bhaktyā śṛṇuyād vā paṭheta vā / (31.70) Par.?
tasya sarvāṇi kāryāṇi siddhiṃ yāsyanti pāṇḍavāḥ / (31.71) Par.?
matprasādācca vaḥ sarvān virāṭanagare sthitān / (31.72) Par.?
na prajñāsyanti kuravo narā vā tannivāsinaḥ / (31.73) Par.?
vaiśaṃpāyana uvāca / (31.74) Par.?
ityuktvā varadā devī yudhiṣṭhiram ariṃdamam / (31.75) Par.?
rakṣāṃ kṛtvā ca pāṇḍūnāṃ tatraivāntaradhīyata / (31.76) Par.?
vaiśaṃpāyana uvāca / (31.77) Par.?
virāṭanagaraṃ ramyaṃ gacchamāno yudhiṣṭhiraḥ / (31.78) Par.?
stūyamānastadā devīṃ durgāṃ tribhuvaneśvarīm / (31.79) Par.?
yaśodāgarbhasaṃbhūtāṃ nārāyaṇabalipriyām / (31.80) Par.?
nandagopakule jātāṃ māṅgalyāṃ kulavardhanīm / (31.81) Par.?
kaṃsavidrāvaṇakarīm asurāṇāṃ nibarhaṇīm / (31.82) Par.?
śilātale samākṣiptām ākāśāntaragāminīm / (31.83) Par.?
vāsudevaṃ ca smaratīṃ divyāṃ māyādharāṃ varām / (31.84) Par.?
bhārāvataraṇe puṇye ye smaranti sadā śivām / (31.85) Par.?
tān vai tārayate pāpāt paṅke gām iva durbalām / (31.86) Par.?
stotraṃ pracakrame bhūyo vividhaiḥ stotrasaṃbhavaiḥ / (31.87) Par.?
āmantrya darśanākāṅkṣī devīṃ rājā sahānujaḥ / (31.88) Par.?
namo 'stu varade devi kumāri priyadarśane / (31.89) Par.?
bālabālā surendrāṇāṃ ghaṇṭāli vighaṭotkaṭe / (31.90) Par.?
caturbhuje caturvaktre caturdaṃṣṭre mahāsuri / (31.91) Par.?
mahādevi maheṣvāse jayaśrīvijayaprade / (31.92) Par.?
bhūtarātri mahāraudre aṣṭamīnavamīpriye / (31.93) Par.?
kapile piṅgale jvāle hiraṇyakanakaprade / (31.94) Par.?
śaśisūryasamābhāse vidyujjvalitakuṇḍale / (31.95) Par.?
meruvindhyāntaragate apsarogaṇasevite / (31.96) Par.?
kāli kāli mahākāli khaḍgakheṭakadhāriṇi / (31.97) Par.?
triśūlavarade devi trinetre bhuvaneśvari / (31.98) Par.?
devi tvaṃ pūjyase devi pūrṇamāsīṃ caturdaśīm / (31.99) Par.?
so 'haṃ rājyaparibhraṣṭastvadbhaktaśca viśeṣataḥ / (31.100) Par.?
ahaṃ śaraṇam āpannastava devi sureśvari / (31.101) Par.?
śrīdevyuvāca / (31.102) Par.?
trāhi māṃ padmapatrākṣi satyena svāminī bhava / (31.103) Par.?
śṛṇu vatsa mahābāho saṃgrāme vijayastava / (31.104) Par.?
matprasādād vinirmukto jitvā kauravavāhinīm / (31.105) Par.?
niṣkaṇṭakaṃ kṛtaṃ rājyaṃ bhokṣyase bhrātṛbhiḥ saha / (31.106) Par.?
idaṃ ca me guhyatamaṃ pavitraṃ pāpanāśanam / (31.107) Par.?
kīrtayiṣyanti ye bhaktyā na teṣāṃ vidyate bhayam / (31.108) Par.?
prasthāne vā praveśe vā yaḥ kaścinmāṃ kariṣyati / (31.109) Par.?
tasyāhaṃ sarvakāryāṇi sādhayiṣyāmi pāṇḍava / (31.110) Par.?
ityuktvā pāṇḍavaṃ devī tatraivāntaradhīyata / (31.111) Par.?
vaiśaṃpāyana uvāca / (31.112) Par.?
virāṭanagaraṃ ramyaṃ gacchamāno yudhiṣṭhiraḥ / (31.113) Par.?
tuṣṭāva sa tadā devīṃ durgāṃ tribhuvaneśvarīm / (31.114) Par.?
śilātaṭavinikṣiptām ākāśatalagāminīm / (31.115) Par.?
vāsudevasya bhaginīṃ divyamālāvibhūṣitām / (31.116) Par.?
yaśodāgarbhasaṃbhūtāṃ devasya bhaginīṃ priyām / (31.117) Par.?
nandagopakule jātāṃ durgāṃ tribhuvaneśvarīm / (31.118) Par.?
kaṃsavidrāvaṇakarīm asurāṇāṃ kṣayaṃkarīm / (31.119) Par.?
divyāmbaradharāṃ devīṃ khaḍgakheṭakadhāriṇīm / (31.120) Par.?
stotuṃ pracakrame bhūyo vividhaiḥ stotrasaṃbhavaiḥ / (31.121) Par.?
āmantrya darśanākāṅkṣī devīṃ rājā sahānujaḥ / (31.122) Par.?
namo 'stu varade kṛṣṇe kaumāravratacāriṇi / (31.123) Par.?
bālārkasadṛśacchāye pūrṇacandranibhānane / (31.124) Par.?
caturbhuje tanumadhye pīnaśroṇipayodhare / (31.125) Par.?
mayūrapicchacchatre ca cakrāsigadadhāriṇi / (31.126) Par.?
bhāsi devi yathā padmā nārāyaṇaparigrahaḥ / (31.127) Par.?
surūpaṃ brahmacaryaṃ te aviruddhaṃ ca ceṣṭitam / (31.128) Par.?
bhārāvatāriṇīṃ puṇyāṃ ye smaranti sadā śivām / (31.129) Par.?
tān vai tārayase pāpāt paṅke gām iva durbalām / (31.130) Par.?
kṛṣṇavismayavicchāyā saṃkarṣaṇanibhānanā / (31.131) Par.?
bibhratī vipulau bāhū śakradhvajam ivocchritau / (31.132) Par.?
triśākhaṃ śūlam udyamya dānavān vinikṛntasi / (31.133) Par.?
pādau nūpurakeyūrair ghaṇṭābharaṇabhūṣitau / (31.134) Par.?
vasāmedānvitaṃ vastraṃ pītenorasi vāsasā / (31.135) Par.?
śaśiraśmiprakāśena hāreṇorasi lambinā / (31.136) Par.?
taptakāñcanavarṇābhyāṃ kuṇḍalābhyāṃ virājatā / (31.137) Par.?
candrabimbasamena tvaṃ mukheneha virājase / (31.138) Par.?
mukuṭena vicitreṇa keśabandhena śobhase / (31.139) Par.?
bhujagābhogakalpena śroṇisūtreṇa rājatā / (31.140) Par.?
bhrājase cāvabaddhena nāgeneva hi mandaraḥ / (31.141) Par.?
kaumāravratam āsthāya tridivaṃ pālitaṃ tvayā / (31.142) Par.?
tena tvaṃ pūjyase devi ṛṣibhiḥ pūjyase sadā / (31.143) Par.?
sureśvari mahādevi mahiṣāsuranāśini / (31.144) Par.?
prapanno 'haṃ suraśreṣṭhe dayāṃ kuru śivā bhava / (31.145) Par.?
jayā tvaṃ vijayā caiva saṃgrāme vijayapradā / (31.146) Par.?
bhaviṣyasi ca suprītā vartasva mama sāṃpratam / (31.147) Par.?
vindhye caiva nagaśreṣṭhe tatra sthānaṃ hi śāśvatam / (31.148) Par.?
kāli kāli mahākāli sīdhumāṃsavasāpriye / (31.149) Par.?
vadāsthitā tvaṃ bhūtānāṃ bhaktānāṃ kāmadāyini / (31.150) Par.?
bhayatrastā * ye ca tvāṃ saṃsmariṣyanti mānavāḥ / (31.151) Par.?
praṇamanti ca ye nityaṃ teṣāṃ ca varadā bhava / (31.152) Par.?
na teṣāṃ durlabhaṃ kiṃ cit putrato dhanato 'pi ca / (31.153) Par.?
durgāt tārayase nityaṃ tena durgā smṛtā varā / (31.154) Par.?
kāntāreṣvapi magnānāṃ magnānāṃ ca mahārṇave / (31.155) Par.?
dasyubhiḥ saṃnidhānānāṃ tvaṃ gatiḥ paramā bhava / (31.156) Par.?
jalaprataraṇe caiva kāntāreṣvaṭavīṣu ca / (31.157) Par.?
saṃsmariṣyanti ye devīṃ nāvasīdanti te narāḥ / (31.158) Par.?
saṃdhyā rātriḥ prabhā nidrā jyotsnā kṣāntiḥ kṣamā dayā / (31.159) Par.?
yeṣāṃ bandhavadhakleśaṃ putradāradhanakṣayam / (31.160) Par.?
vyādhimṛtyubhayaṃ caiva pūjitā nāśayiṣyasi / (31.161) Par.?
so 'haṃ rājyāt paribhraṣṭaḥ śaraṇaṃ tvām upāgataḥ / (31.162) Par.?
praṇataśca tathā mūrdhnā tava devi sureśvari / (31.163) Par.?
trāhi padmapalāśākṣi satye satyā bhavasva naḥ / (31.164) Par.?
śaraṇaṃ me duḥkhadurge śaraṇāgatavatsale / (31.165) Par.?
paraṃ stutā hi sā devī darśayāmāsa pāṇḍavam / (31.166) Par.?
śrīdevyuvāca / (31.167) Par.?
upagamya ca rājānaṃ vacanaṃ cedam abravīt / (31.168) Par.?
śṛṇu rājanmahābāho śraddadhasva ca me vacaḥ / (31.169) Par.?
bhaviṣyatyacirād eva saṃgrāme vijayastava / (31.170) Par.?
kṣobhayiṣyasi saṃprāptāṃ sametāṃ kuruvāhinīm / (31.171) Par.?
rājyaṃ niṣkaṇṭakaṃ kṛtvā bhokṣyase medinīṃ punaḥ / (31.172) Par.?
bhrātṛbhiḥ sahito rājan dhṛtiṃ prāpsyasi puṣkalām / (31.173) Par.?
matprasādācca te saukhyam ārogyaṃ ca bhaviṣyati / (31.174) Par.?
ye ca māṃ kīrtayiṣyanti loke vigatamatsarāḥ / (31.175) Par.?
teṣāṃ tuṣṭiṃ pradāsyāmi rājyam āyur balaṃ sutān / (31.176) Par.?
grāme vā nagare vātha saṃgrāme śatrusaṃkaṭe / (31.177) Par.?
aṭavyāṃ durgakāntāre samudre girigahvare / (31.178) Par.?
ye smariṣyanti māṃ rājan yathāhaṃ bhavatā smṛtā / (31.179) Par.?
teṣāṃ na durlabhaṃ kiṃ cid asmiṃl loke bhaviṣyati / (31.180) Par.?
idaṃ stotravaraṃ puṇyaṃ śṛṇuyād vā paṭheta vā / (31.181) Par.?
tasya sarvāṇi kāryāṇi siddhiṃ yāsyanti pāṇḍava / (31.182) Par.?
matprasādācca te sarve virāṭavasatiṃ sthitāḥ / (31.183) Par.?
na prajñāsyanti kuravo narā vā tatra vāsinaḥ / (31.184) Par.?
vaiśaṃpāyana uvāca / (31.185) Par.?
ityuktvā sā tadā devī yudhiṣṭhiram ariṃdamam / (31.186) Par.?
rakṣāṃ kṛtvā ca pāṇḍūnāṃ tatraivāntaradhīyata / (31.187) Par.?
vaiśaṃpāyana uvāca / (31.188) Par.?
virāṭanagaraṃ ramyaṃ gacchamāno yudhiṣṭhiraḥ / (31.189) Par.?
astuvanmanasā devīṃ durgāṃ tribhuvaneśvarīm / (31.190) Par.?
yaśodāgarbhasaṃbhūtāṃ nārāyaṇavarapriyām / (31.191) Par.?
nandagopakule jātāṃ maṅgalyāṃ kulavardhanīm / (31.192) Par.?
kaṃsavidrāvaṇakarīm asurāṇāṃ bhayaṃkarīm / (31.193) Par.?
śilātaṭavinikṣiptām ākāśāntaragāminīm / (31.194) Par.?
vāsudevasya bhaginīṃ divyamālyavibhūṣitām / (31.195) Par.?
divyāmbaradharāṃ devīṃ khaḍgakheṭakadhāriṇīm / (31.196) Par.?
stotuṃ pracakrame bhūyo vividhaiḥ stotrasaṃbhavaiḥ / (31.197) Par.?
āmantrya darśanākāṅkṣī rājā devīṃ sahānujaḥ / (31.198) Par.?
namo 'stu varade kṛṣṇe kaumāravratacāriṇi / (31.199) Par.?
bālārkasadṛśacchāye pūrṇacandranibhānane / (31.200) Par.?
caturbhuje caturvaktre pīnaśroṇipayodhare / (31.201) Par.?
mayūrapicchavalaye gadācakrāsidhāriṇi / (31.202) Par.?
namaste 'mbujapatrākṣi namaste tridaśārcite / (31.203) Par.?
surāriṇi namastubhyaṃ namaḥ paśupatipriye / (31.204) Par.?
daityadānavadarpaghnī daityadānavapūjite / (31.205) Par.?
śailarājasute devi namaste vindhyavāsini / (31.206) Par.?
sarvapraharaṇopete sarvajñe sarvage dhruve / (31.207) Par.?
ajite vijaye bhadre bhadrakāli raṇapriye / (31.208) Par.?
kṛṣṇe devi namastubhyaṃ namaḥ kaiṭabhamardini / (31.209) Par.?
namo gāyatri sāvitri namaste jātavedasi / (31.210) Par.?
vāgīśvari namastubhyaṃ menakāyāḥ sute namaḥ / (31.211) Par.?
śaṃkarārdhaśarīrasthe namaste viṣṇupūjite / (31.212) Par.?
namo brahmāṇi rudrāṇi namo nārāyaṇapriye / (31.213) Par.?
namastrailokyavikhyāte namaste 'marapūjite / (31.214) Par.?
padmakiñjalkavarṇābhe cārupadmanibhānane / (31.215) Par.?
mahāsiṃharathārūḍhe mahāśārdūlavāhini / (31.216) Par.?
mahendrāṇi namastubhyaṃ namaste bhaktavatsale / (31.217) Par.?
mahiṣāsuradarpaghni kaṃsāsurabhayaṃkari / (31.218) Par.?
kālarātri mahārātri yaśaskari śubhānane / (31.219) Par.?
kaumāraṃ vratam āsthāya tridivaṃ pālitaṃ tvayā / (31.220) Par.?
tena tvaṃ stūyase devi tridaśaiḥ pūjyase 'pi ca / (31.221) Par.?
sureśvari mahādevi mahiṣāsuraghātini / (31.222) Par.?
prasannā māṃ suraśreṣṭhe dayāṃ kuru śivā bhava / (31.223) Par.?
jayā tvaṃ vijayā tvaṃ ca saṃgrāme vijayapradā / (31.224) Par.?
bhaviṣyasi susaṃprītā varadā bhava sāṃpratam / (31.225) Par.?
vindhyācale nagaśreṣṭhe tava sthānaṃ hi śāśvatam / (31.226) Par.?
kāli kāli mahākāli sīdhumāṃsavasāpriye / (31.227) Par.?
trailokyamātar janani mameha varadā bhava / (31.228) Par.?
bhārāvataraṇe ye tvāṃ saṃsmariṣyanti mānavāḥ / (31.229) Par.?
praṇamanti ca ye nityaṃ prabhāte ca narā bhuvi / (31.230) Par.?
na teṣāṃ durlabhaṃ kiṃ cit putrato dhanato 'pi ca / (31.231) Par.?
durgāt tārayase nityaṃ tena durgā smṛtā purā / (31.232) Par.?
kāntāreṣvavasannānāṃ magnānāṃ ca mahārṇave / (31.233) Par.?
dasyubhiḥ saṃniruddhānāṃ tvaṃ gatiḥ paramā nṛṇām / (31.234) Par.?
jalaprataraṇe devi kāntāreṣvaṭavīṣu ca / (31.235) Par.?
ye smaranti mahādevīṃ naiva sīdanti te narāḥ / (31.236) Par.?
tvaṃ kīrtiḥ śrīr dhṛtiḥ siddhir hrīr vidyā saṃtatir matiḥ / (31.237) Par.?
saṃdhyā rātriḥ prabhā nidrā jyotsnā kāntiḥ kṣamā dayā / (31.238) Par.?
nṛṇāṃ bandhavadhakleśaṃ putradāradhanakṣayam / (31.239) Par.?
vyādhimṛtyubhayaṃ ghoraṃ pūjitā nāśayiṣyasi / (31.240) Par.?
so 'haṃ rājyaparibhraṣṭaḥ śaraṇaṃ tvām upāgataḥ / (31.241) Par.?
praṇataśca tathā mūrdhnā caraṇau te sureśvari / (31.242) Par.?
trāhi māṃ padmapatrākṣi satye satyā bhavasva naḥ / (31.243) Par.?
śaraṇaṃ bhava me durge śaraṇye bhaktavatsale / (31.244) Par.?
āpanmahārṇave ghore asmin viṣamadurgame / (31.245) Par.?
dustare trāhi māṃ bhadre parakīyaniveśane / (31.246) Par.?
yathā na jānāti naro 'tra kaścid / (31.247) Par.?
yudhiṣṭhiro 'trāvasatīti durge / (31.248) Par.?
tathā kuru svargasadāṃ variṣṭhe / (31.249) Par.?
tvaccārupādābjapuraḥ sthito 'ham / (31.250) Par.?
duḥkhānvito 'haṃ pralapāmi durge / (31.251) Par.?
unmattavad dīnamanā nirāśaḥ / (31.252) Par.?
prasīda durge mama sānujasya / (31.253) Par.?
samīhitaṃ tat kurute namo 'stu / (31.254) Par.?
evaṃ stutā tadā devī darśayāmāsa pāṇḍavam / (31.255) Par.?
devyuvāca / (31.256) Par.?
upasaṃgamya rājānaṃ vacanaṃ cedam abravīt / (31.257) Par.?
**** **** **** **** / (31.258) Par.?
śṛṇu rājanmahābāho madīyaṃ vacanaṃ prabho / (31.259) Par.?
bhaviṣyatyacirād eva saṃgrāme vijayastava / (31.260) Par.?
kṣobhayiṣyasi saṃprāptāṃ samastāṃ kuruvāhinīm / (31.261) Par.?
rājyaṃ niṣkaṇṭakaṃ kṛtvā bhokṣyase pṛthivīṃ punaḥ / (31.262) Par.?
bhrātṛbhiḥ sahito vīra vṛddhiṃ prāpsyasi puṣkalām / (31.263) Par.?
matprasādācca te saukhyam ārogyaṃ ca bhaviṣyati / (31.264) Par.?
ye ca māṃ kīrtayiṣyanti loke vigatamatsarāḥ / (31.265) Par.?
teṣāṃ tuṣṭiṃ pradāsyāmi rājyam āyur balaṃ sutān / (31.266) Par.?
pravāse nagare vāpi saṃgrāme śatrusaṃkaṭe / (31.267) Par.?
aṭavyāṃ durgakāntāre sāgare girigahvare / (31.268) Par.?
ye smariṣyanti māṃ rājan yathāhaṃ bhavatā smṛtā / (31.269) Par.?
na teṣāṃ durlabhaṃ kiṃ cid asmiṃl loke bhaviṣyati / (31.270) Par.?
idaṃ stotravaraṃ bhaktyā śṛṇuyād vā paṭheta vā / (31.271) Par.?
tasya sarvāṇi kāryāṇi siddhiṃ yāsyanti pāṇḍava / (31.272) Par.?
matprasādācca vaḥ sarvān virāṭanagare sthitān / (31.273) Par.?
vaiśaṃpāyana uvāca / (31.274) Par.?
naiva jñāsyanti kuravo narā vā tannivāsinaḥ / (31.275) Par.?
ityuktvā sā tadā devī yudhiṣṭhiram ariṃdamam / (31.276) Par.?
rakṣāṃ kṛtvā ca pāṇḍūnāṃ tatraivāntaradhīyata / (31.277) Par.?
rāmābhirāmasurapādapatulyagandhaiḥ / (31.278) Par.?
puṣpair alaṃkṛtadharaṃ suniviṣṭavapram / (31.279) Par.?
prākāratoraṇagṛhair iva mandarādri / (31.280) Par.?
* * * kūṭam atha te dadṛśuḥ puraṃ[hi] tat / (31.281) Par.?
āgopālāvipālebhyaḥ karṣakebhyaḥ paraṃtapāḥ / (31.282) Par.?
ājagmur nagarābhyāśaṃ śrāvayantaḥ punaḥ punaḥ / (31.283) Par.?
aśītiśatavarṣeyaṃ mātāsmākam iheti ca / (31.284) Par.?
bahukālaparīṇāmānmṛtyostu vaśam eyuṣī / (31.285) Par.?
na cāgnisaṃskāram iyaṃ prāpitā kuladharmataḥ / (31.286) Par.?
yaḥ samāsādyate kaścit tasmin deśe yadṛcchayā / (31.287) Par.?
tam evam ūcur dharmajñāḥ kuladharmo na īdṛśaḥ / (31.288) Par.?
athābravīd dharmarājaḥ sahadevaṃ paraṃtapaḥ / (31.289) Par.?
idaṃ gomṛgam abhyāśe gatasattvam acetanam / (31.290) Par.?
etad utkṛtya vai vīra dhanūṃṣi pariveṣṭaya / (31.291) Par.?
evam ukto mahābāhuḥ sahadevo yathoktavat / (31.292) Par.?
au25abjh śamīm āruhya tvarito dhanūṃṣi pariveṣṭayat / (31.293) Par.?
śītavātātapabhayād varṣatrāṇāya durjayaḥ / (31.294) Par.?
tāni vīro yadājānānnirābādhāni sarvaśaḥ / (31.295) Par.?
punaḥ punaḥ susaṃveṣṭya kṛtvā sukṛtakāriṇaḥ / (31.296) Par.?
athāparam adūrastham uñchavṛttikalevaram / (31.297) Par.?
prāyopaveśanācchuṣkaṃ snāyucarmāsthisaṃvṛtam / (31.298) Par.?
taccānīya dhanur madhye vinibadhya ca pāṇḍavāḥ / (31.299) Par.?
upāyakuśalāḥ sarve prahasantaḥ samabruvan / (31.300) Par.?
asya gandhasya daurgandhyānmanuṣyā vanacāriṇaḥ / (31.301) Par.?
dūrāt parihariṣyanti saśaveyaṃ śamī iti / (31.302) Par.?
athābravīnmahārājo dharmātmā sa yudhiṣṭhiraḥ / (31.303) Par.?
rajjubhiḥ sudṛḍhaṃ prājña vinibadhnīhi pāṇḍava / (31.304) Par.?
yāni cātra viśālāni rūḍhamūlāni manyase / (31.305) Par.?
teṣām upari badhnīhi idaṃ viprakalevaram / (31.306) Par.?
viśrāvayantaste hṛṣṭā diśaḥ sarvā vyanādayan / (31.307) Par.?
svargateyam ihāsmākaṃ jananī śokavihvalā / (31.308) Par.?
vane vicaramāṇānāṃ lubdhānāṃ vanacāriṇām / (31.309) Par.?
kuladharmo 'yam asmākaṃ pūrvair ācaritaḥ purā / (31.310) Par.?
evaṃ te sukṛtaṃ kṛtvā samantād avaghuṣya ca / (31.311) Par.?
bhīmaseno 'rjunaścaiva mādrīputrāvubhāvapi / (31.312) Par.?
yudhiṣṭhiraśca kṛṣṇā ca rājaputrī sumadhyamā / (31.313) Par.?
tato yathāsamājñaptaṃ nagaraṃ prāviśaṃstadā / (31.314) Par.?
matsyarājño virāṭasya samīpe vastum añjasā / (31.315) Par.?
ajñātacaryāṃ carituṃ varṣaṃ rāṣṭre trayodaśam / (31.316) Par.?
atha channāni nāmāni cakāraiṣāṃ yudhiṣṭhiraḥ / (31.317) Par.?
jayo jayeśo vijayo jayatseno jayadbalaḥ / (31.318) Par.?
āpatsu nāmabhistvetaiḥ samāhvāmaḥ parasparam / (31.319) Par.?
tathā tat sarvam akarot sahadevo yathoktavān // (31.320) Par.?
Duration=1.6706728935242 secs.