Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5614
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato virāṭaṃ prathamaṃ yudhiṣṭhiro rājā sabhāyām upaviṣṭam āvrajat / (1.2) Par.?
vaiḍūryarūpān pratimucya kāñcanān akṣān sa kakṣe parigṛhya vāsasā // (1.3) Par.?
narādhipo rāṣṭrapatiṃ yaśasvinaṃ mahāyaśāḥ kauravavaṃśavardhanaḥ / (2.1) Par.?
mahānubhāvo nararājasatkṛto durāsadastīkṣṇaviṣo yathoragaḥ // (2.2) Par.?
bālena rūpeṇa nararṣabho mahān athārcirūpeṇa yathāmarastathā / (3.1) Par.?
mahābhrajālair iva saṃvṛto ravir yathānalo bhasmavṛtaśca vīryavān // (3.2) Par.?
tam āpatantaṃ prasamīkṣya pāṇḍavaṃ virāṭarāḍ indum ivābhrasaṃvṛtam / (4.1) Par.?
mantridvijān sūtamukhān viśastathā ye cāpi kecit pariṣatsamāsate // (4.2) Par.?
papraccha ko 'yaṃ prathamaṃ sameyivān anena yo 'yaṃ prasamīkṣate sabhām // (5) Par.?
na tu dvijo 'yaṃ bhavitā narottamaḥ patiḥ pṛthivyā iti me manogatam / (6.1) Par.?
na cāsya dāso na ratho na kuṇḍale samīpato bhrājati cāyam indravat // (6.2) Par.?
śarīraliṅgair upasūcito hyayaṃ mūrdhābhiṣikto 'yam itīva mānasam / (7.1) Par.?
samīpam āyāti ca me gatavyatho yathā gajastāmarasīṃ madotkaṭaḥ // (7.2) Par.?
vitarkayantaṃ tu nararṣabhastadā yudhiṣṭhiro 'bhyetya virāṭam abravīt / (8.1) Par.?
samrāḍ vijānātviha jīvitārthinaṃ vinaṣṭasarvasvam upāgataṃ dvijam // (8.2) Par.?
ihāham icchāmi tavānaghāntike vastuṃ yathā kāmacarastathā vibho / (9.1) Par.?
tam abravīt svāgatam ityanantaraṃ rājā prahṛṣṭaḥ pratisaṃgṛhāṇa ca // (9.2) Par.?
kāmena tātābhivadāmyahaṃ tvāṃ kasyāsi rājño viṣayād ihāgataḥ / (10.1) Par.?
gotraṃ ca nāmāpi ca śaṃsa tattvataḥ kiṃ cāpi śilpaṃ tava vidyate kṛtam // (10.2) Par.?
yudhiṣṭhira uvāca / (11.1) Par.?
yudhiṣṭhirasyāsam ahaṃ purā sakhā vaiyāghrapadyaḥ punar asmi brāhmaṇaḥ / (11.2) Par.?
akṣān pravaptuṃ kuśalo 'smi devitā kaṅketi nāmnāsmi virāṭa viśrutaḥ // (11.3) Par.?
virāṭa uvāca / (12.1) Par.?
dadāmi te hanta varaṃ yam icchasi praśādhi matsyān vaśago hyahaṃ tava / (12.2) Par.?
priyā hi dhūrtā mama devinaḥ sadā bhavāṃśca devopama rājyam arhati // (12.3) Par.?
yudhiṣṭhira uvāca / (13.1) Par.?
āpto vivādaḥ paramo viśāṃ pate na vidyate kiṃcana matsya hīnataḥ / (13.2) Par.?
na me jitaḥ kaścana dhārayed dhanaṃ varo mamaiṣo 'stu tava prasādataḥ // (13.3) Par.?
virāṭa uvāca / (14.1) Par.?
hanyām avadhyaṃ yadi te 'priyaṃ caret pravrājayeyaṃ viṣayād dvijāṃstathā / (14.2) Par.?
śṛṇvantu me jānapadāḥ samāgatāḥ kaṅko yathāhaṃ viṣaye prabhustathā // (14.3) Par.?
samānayāno bhavitāsi me sakhā prabhūtavastro bahupānabhojanaḥ / (15.1) Par.?
paśyestvam antaśca bahiśca sarvadā kṛtaṃ ca te dvāram apāvṛtaṃ mayā // (15.2) Par.?
ye tvānuvādeyur avṛttikarśitā brūyāśca teṣāṃ vacanena me sadā / (16.1) Par.?
dāsyāmi sarvaṃ tad ahaṃ na saṃśayo na te bhayaṃ vidyati saṃnidhau mama / (16.2) Par.?
vaiśaṃpāyana uvāca / (16.3) Par.?
evaṃ sa labdhvā tu varaṃ samāgamaṃ virāṭarājena nararṣabhastadā / (16.4) Par.?
uvāsa vīraḥ paramārcitaḥ sukhī na cāpi kaściccaritaṃ bubodha tat // (16.5) Par.?
Duration=0.1040050983429 secs.