Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5615
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
athāparo bhīmabalaḥ śriyā jvalann upāyayau siṃhavilāsavikramaḥ / (1.2) Par.?
khajaṃ ca darvīṃ ca kareṇa dhārayann asiṃ ca kālāṅgam akośam avraṇam // (1.3) Par.?
sa sūdarūpaḥ parameṇa varcasā ravir yathā lokam imaṃ prabhāsayan / (2.1) Par.?
sukṛṣṇavāsā girirājasāravān sa matsyarājaṃ samupetya tasthivān // (2.2) Par.?
taṃ prekṣya rājā varayann upāgataṃ tato 'bravījjānapadān samāgatān / (3.1) Par.?
siṃhonnatāṃso 'yam atīva rūpavān pradṛśyate ko nu nararṣabho yuvā // (3.2) Par.?
adṛṣṭapūrvaḥ puruṣo ravir yathā vitarkayannāsya labhāmi saṃpadam / (4.1) Par.?
tathāsya cittaṃ hyapi saṃvitarkayan nararṣabhasyādya na yāmi tattvataḥ // (4.2) Par.?
tato virāṭaṃ samupetya pāṇḍavaḥ sudīnarūpo vacanaṃ mahāmanāḥ / (5.1) Par.?
uvāca sūdo 'smi narendra ballavo bhajasva māṃ vyañjanakāram uttamam // (5.2) Par.?
virāṭa uvāca / (6.1) Par.?
na sūdatāṃ mānada śraddadhāmi te sahasranetrapratimo hi dṛśyase / (6.2) Par.?
śriyā ca rūpeṇa ca vikrameṇa ca prabhāsi tātānavaro nareṣviha // (6.3) Par.?
bhīma uvāca / (7.1) Par.?
narendra sūdaḥ paricārako 'smi te jānāmi sūpān prathamena kevalān / (7.2) Par.?
āsvāditā ye nṛpate purābhavan yudhiṣṭhireṇāpi nṛpeṇa sarvaśaḥ // (7.3) Par.?
balena tulyaśca na vidyate mayā niyuddhaśīlaśca sadaiva pārthiva / (8.1) Par.?
gajaiśca siṃhaiśca sameyivān ahaṃ sadā kariṣyāmi tavānagha priyam // (8.2) Par.?
virāṭa uvāca / (9.1) Par.?
dadāmi te hanta varaṃ mahānase tathā ca kuryāḥ kuśalaṃ hi bhāṣase / (9.2) Par.?
na caiva manye tava karma tat samaṃ samudranemiṃ pṛthivīṃ tvam arhasi // (9.3) Par.?
yathā hi kāmastava tat tathā kṛtaṃ mahānase tvaṃ bhava me puraskṛtaḥ / (10.1) Par.?
narāśca ye tatra mamocitāḥ purā bhavasva teṣām adhipo mayā kṛtaḥ // (10.2) Par.?
vaiśaṃpāyana uvāca / (11.1) Par.?
tathā sa bhīmo vihito mahānase virāṭarājño dayito 'bhavad dṛḍham / (11.2) Par.?
uvāsa rājanna ca taṃ pṛthagjano bubodha tatrānucaraśca kaścana // (11.3) Par.?
Duration=0.066581964492798 secs.