Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5616
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ keśān samutkṣipya vellitāgrān aninditān / (1.2) Par.?
jugūha dakṣiṇe pārśve mṛdūn asitalocanā // (1.3) Par.?
vāsaśca paridhāyaikaṃ kṛṣṇaṃ sumalinaṃ mahat / (2.1) Par.?
kṛtvā veṣaṃ ca sairandhryāḥ kṛṣṇā vyacarad ārtavat // (2.2) Par.?
tāṃ narāḥ paridhāvantīṃ striyaśca samupādravan / (3.1) Par.?
apṛcchaṃścaiva tāṃ dṛṣṭvā kā tvaṃ kiṃ ca cikīrṣasi // (3.2) Par.?
sā tān uvāca rājendra sairandhryaham upāgatā / (4.1) Par.?
karma cecchāmi vai kartuṃ tasya yo māṃ pupukṣati // (4.2) Par.?
tasyā rūpeṇa veṣeṇa ślakṣṇayā ca tathā girā / (5.1) Par.?
nāśraddadhata tāṃ dāsīm annahetor upasthitām // (5.2) Par.?
virāṭasya tu kaikeyī bhāryā paramasaṃmatā / (6.1) Par.?
avalokayantī dadṛśe prāsādād drupadātmajām // (6.2) Par.?
sā samīkṣya tathārūpām anāthām ekavāsasam / (7.1) Par.?
samāhūyābravīd bhadre kā tvaṃ kiṃ ca cikīrṣasi // (7.2) Par.?
sā tām uvāca rājendra sairandhryaham upāgatā / (8.1) Par.?
karma cecchāmyahaṃ kartuṃ tasya yo māṃ pupukṣati // (8.2) Par.?
sudeṣṇovāca / (9.1) Par.?
naivaṃrūpā bhavantyevaṃ yathā vadasi bhāmini / (9.2) Par.?
preṣayanti ca vai dāsīr dāsāṃścaivaṃvidhān bahūn // (9.3) Par.?
gūḍhagulphā saṃhatorustrigambhīrā ṣaḍunnatā / (10.1) Par.?
raktā pañcasu rakteṣu haṃsagadgadabhāṣiṇī // (10.2) Par.?
sukeśī sustanī śyāmā pīnaśroṇipayodharā / (11.1) Par.?
tena tenaiva sampannā kāśmīrīva turaṃgamā // (11.2) Par.?
svarālapakṣmanayanā bimboṣṭhī tanumadhyamā / (12.1) Par.?
kambugrīvā gūḍhasirā pūrṇacandranibhānanā // (12.2) Par.?
kā tvaṃ brūhi yathā bhadre nāsi dāsī kathaṃcana / (13.1) Par.?
yakṣī vā yadi vā devī gandharvī yadi vāpsarāḥ // (13.2) Par.?
alambusā miśrakeśī puṇḍarīkātha mālinī / (14.1) Par.?
indrāṇī vāruṇī vā tvaṃ tvaṣṭur dhātuḥ prajāpateḥ / (14.2) Par.?
devyo deveṣu vikhyātāstāsāṃ tvaṃ katamā śubhe // (14.3) Par.?
draupadyuvāca / (15.1) Par.?
nāsmi devī na gandharvī nāsurī na ca rākṣasī / (15.2) Par.?
sairandhrī tu bhujiṣyāsmi satyam etad bravīmi te // (15.3) Par.?
keśāñ jānāmyahaṃ kartuṃ piṃṣe sādhu vilepanam / (16.1) Par.?
grathayiṣye vicitrāśca srajaḥ paramaśobhanāḥ // (16.2) Par.?
ārādhayaṃ satyabhāmāṃ kṛṣṇasya mahiṣīṃ priyām / (17.1) Par.?
kṛṣṇāṃ ca bhāryāṃ pāṇḍūnāṃ kurūṇām ekasundarīm // (17.2) Par.?
tatra tatra carāmyevaṃ labhamānā suśobhanam / (18.1) Par.?
vāsāṃsi yāvacca labhe tāvat tāvad rame tathā // (18.2) Par.?
mālinītyeva me nāma svayaṃ devī cakāra sā / (19.1) Par.?
sāham abhyāgatā devi sudeṣṇe tvanniveśanam // (19.2) Par.?
sudeṣṇovāca / (20.1) Par.?
mūrdhni tvāṃ vāsayeyaṃ vai saṃśayo me na vidyate / (20.2) Par.?
no ced iha tu rājā tvāṃ gacchet sarveṇa cetasā // (20.3) Par.?
striyo rājakule paśya yāścemā mama veśmani / (21.1) Par.?
prasaktāstvāṃ nirīkṣante pumāṃsaṃ kaṃ na mohayeḥ // (21.2) Par.?
vṛkṣāṃścāvasthitān paśya ya ime mama veśmani / (22.1) Par.?
te 'pi tvāṃ saṃnamantīva pumāṃsaṃ kaṃ na mohayeḥ // (22.2) Par.?
rājā virāṭaḥ suśroṇi dṛṣṭvā vapur amānuṣam / (23.1) Par.?
vihāya māṃ varārohe tvāṃ gacchet sarvacetasā // (23.2) Par.?
yaṃ hi tvam anavadyāṅgi naram āyatalocane / (24.1) Par.?
prasaktam abhivīkṣethāḥ sa kāmavaśago bhavet // (24.2) Par.?
yaśca tvāṃ satataṃ paśyet puruṣaścāruhāsini / (25.1) Par.?
evaṃ sarvānavadyāṅgi sa cānaṅgavaśo bhavet // (25.2) Par.?
yathā karkaṭakī garbham ādhatte mṛtyum ātmanaḥ / (26.1) Par.?
tathāvidham ahaṃ manye vāsaṃ tava śucismite // (26.2) Par.?
draupadyuvāca / (27.1) Par.?
nāsmi labhyā virāṭena na cānyena kathaṃcana / (27.2) Par.?
na
indecl.
∞ as
1. sg., Pre. ind.
labh
Ger., n.s.f.
root
virāṭa
i.s.m.
na
indecl.
ca
indecl.
∞ anya
i.s.m.
gandharvāḥ patayo mahyaṃ yuvānaḥ pañca bhāmini // (27.3) Par.?
gandharva
n.p.m.
→ putra (28.1) [appos]
pati
n.p.m.
root
mad
d.s.a.
yuvan
n.p.m.
pañcan
n.p.m.
bhāminī
v.s.f.
putrā gandharvarājasya mahāsattvasya kasyacit / (28.1) Par.?
putra
n.p.m.
← gandharva (27.3) [appos (2)]
∞ rāja
g.s.m.
mahat
comp.
∞ sattva
g.s.m.
kaścit
g.s.m.
rakṣanti te ca māṃ nityaṃ duḥkhācārā tathā nvaham // (28.2) Par.?
rakṣ
3. pl., Pre. ind.
root
tad
n.p.m.
ca
indecl.
mad
ac.s.a.
nityam
indecl.
∞ ācāra
n.s.f.
root
tathā
indecl.
nu
indecl.
∞ mad
n.s.a.
yo me na dadyād ucchiṣṭaṃ na ca pādau pradhāvayet / (29.1) Par.?
prīyeyustena vāsena gandharvāḥ patayo mama // (29.2) Par.?
yo hi māṃ puruṣo gṛdhyed yathānyāḥ prākṛtastriyaḥ / (30.1) Par.?
tām eva sa tato rātriṃ praviśed aparāṃ tanum // (30.2) Par.?
na cāpyahaṃ cālayituṃ śakyā kenacid aṅgane / (31.1) Par.?
duḥkhaśīlā hi gandharvāste ca me balavattarāḥ // (31.2) Par.?
sudeṣṇovāca / (32.1) Par.?
evaṃ tvāṃ vāsayiṣyāmi yathā tvaṃ nandinīcchasi / (32.2) Par.?
na ca pādau na cocchiṣṭaṃ sprakṣyasi tvaṃ kathaṃcana // (32.3) Par.?
vaiśaṃpāyana uvāca / (33.1) Par.?
evaṃ kṛṣṇā virāṭasya bhāryayā parisāntvitā / (33.2) Par.?
na caināṃ veda tatrānyastattvena janamejaya // (33.3) Par.?
Duration=0.13961410522461 secs.