Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5617
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
sahadevo 'pi gopānāṃ kṛtvā veṣam anuttamam / (1.2) Par.?
bhāṣāṃ caiṣāṃ samāsthāya virāṭam upayād atha // (1.3) Par.?
tam āyāntam abhiprekṣya bhrājamānaṃ nararṣabham / (2.1) Par.?
samupasthāya vai rājā papraccha kurunandanam // (2.2) Par.?
kasya vā tvaṃ kuto vā tvaṃ kiṃ vā tāta cikīrṣasi / (3.1) Par.?
na hi me dṛṣṭapūrvastvaṃ tattvaṃ brūhi nararṣabha // (3.2) Par.?
sa prāpya rājānam amitratāpanas tato 'bravīnmeghamahaughaniḥsvanaḥ / (4.1) Par.?
vaiśyo 'smi nāmnāham ariṣṭanemir gosaṃkhya āsaṃ kurupuṃgavānām // (4.2) Par.?
vastuṃ tvayīcchāmi viśāṃ variṣṭha tān rājasiṃhānna hi vedmi pārthān / (5.1) Par.?
na śakyate jīvitum anyakarmaṇā na ca tvad anyo mama rocate nṛpaḥ // (5.2) Par.?
virāṭa uvāca / (6.1) Par.?
tvaṃ brāhmaṇo yadi vā kṣatriyo 'si samudranemīśvararūpavān asi / (6.2) Par.?
ācakṣva me tattvam amitrakarśana na vaiśyakarma tvayi vidyate samam // (6.3) Par.?
kasyāsi rājño viṣayād ihāgataḥ kiṃ cāpi śilpaṃ tava vidyate kṛtam / (7.1) Par.?
kathaṃ tvam asmāsu nivatsyase sadā vadasva kiṃ cāpi taveha vetanam // (7.2) Par.?
sahadeva uvāca / (8.1) Par.?
pañcānāṃ pāṇḍuputrāṇāṃ jyeṣṭho rājā yudhiṣṭhiraḥ / (8.2) Par.?
tasyāṣṭaśatasāhasrā gavāṃ vargāḥ śataṃ śatāḥ // (8.3) Par.?
apare daśasāhasrā dvistāvantastathāpare / (9.1) Par.?
teṣāṃ gosaṃkhya āsaṃ vai tantipāleti māṃ viduḥ // (9.2) Par.?
bhūtaṃ bhavyaṃ bhaviṣyacca yacca saṃkhyāgataṃ kvacit / (10.1) Par.?
na me 'styaviditaṃ kiṃcit samantād daśayojanam // (10.2) Par.?
guṇāḥ suviditā hyāsanmama tasya mahātmanaḥ / (11.1) Par.?
āsīcca sa mayā tuṣṭaḥ kururājo yudhiṣṭhiraḥ // (11.2) Par.?
kṣipraṃ hi gāvo bahulā bhavanti na tāsu rogo bhavatīha kaścit / (12.1) Par.?
taistair upāyair viditaṃ mayaitad etāni śilpāni mayi sthitāni // (12.2) Par.?
vṛṣabhāṃścāpi jānāmi rājan pūjitalakṣaṇān / (13.1) Par.?
yeṣāṃ mūtram upāghrāya api vandhyā prasūyate // (13.2) Par.?
virāṭa uvāca / (14.1) Par.?
śataṃ sahasrāṇi samāhitāni varṇasya varṇasya viniścitā guṇaiḥ / (14.2) Par.?
paśūn sapālān bhavate dadāmyahaṃ tvadāśrayā me paśavo bhavantviha // (14.3) Par.?
vaiśaṃpāyana uvāca / (15.1) Par.?
tathā sa rājño 'vidito viśāṃ pate uvāsa tatraiva sukhaṃ nareśvaraḥ / (15.2) Par.?
na cainam anye 'pi viduḥ kathaṃcana prādācca tasmai bharaṇaṃ yathepsitam // (15.3) Par.?
Duration=0.065545082092285 secs.