UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5619
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
athāparo 'dṛśyata pāṇḍavaḥ prabhur virāṭarājñasturagān
samīkṣataḥ / (1.2)
Par.?
tam āpatantaṃ dadṛśe pṛthagjano vimuktam abhrād iva sūryamaṇḍalam // (1.3)
Par.?
sa vai hayān aikṣata tāṃstatastataḥ samīkṣamāṇaṃ ca dadarśa matsyarāṭ / (2.1)
Par.?
tato 'bravīt tān anugān amitrahā kuto 'yam āyāti naro 'maraprabhaḥ // (2.2)
Par.?
ayaṃ hayān vīkṣati māmakān dṛḍhaṃ dhruvaṃ hayajño bhavitā vicakṣaṇaḥ / (3.1) Par.?
praveśyatām eṣa samīpam āśu me vibhāti vīro hi yathāmarastathā // (3.2)
Par.?
abhyetya rājānam amitrahābravīj jayo 'stu te pārthiva bhadram astu ca / (4.1)
Par.?
hayeṣu yukto nṛpa saṃmataḥ sadā tavāśvasūto nipuṇo bhavāmyaham // (4.2)
Par.?
virāṭa uvāca / (5.1)
Par.?
dadāmi yānāni dhanaṃ niveśanaṃ mamāśvasūto bhavituṃ tvam arhasi / (5.2)
Par.?
kuto 'si kasyāsi kathaṃ tvam āgataḥ prabrūhi śilpaṃ tava vidyate ca yat // (5.3)
Par.?
nakula uvāca / (6.1)
Par.?
pañcānāṃ pāṇḍuputrāṇāṃ jyeṣṭho rājā yudhiṣṭhiraḥ / (6.2)
Par.?
tenāham aśveṣu purā prakṛtaḥ śatrukarśana // (6.3)
Par.?
aśvānāṃ prakṛtiṃ vedmi vinayaṃ cāpi sarvaśaḥ / (7.1)
Par.?
duṣṭānāṃ pratipattiṃ ca kṛtsnaṃ caiva cikitsitam // (7.2)
Par.?
na kātaraṃ syānmama jātu vāhanaṃ na me 'sti duṣṭā vaḍavā kuto hayāḥ / (8.1)
Par.?
janastu mām āha sa cāpi pāṇḍavo yudhiṣṭhiro granthikam eva nāmataḥ // (8.2)
Par.?
virāṭa uvāca / (9.1)
Par.?
yad asti kiṃcinmama vājivāhanaṃ tad astu sarvaṃ tvadadhīnam adya vai / (9.2)
Par.?
ye cāpi kecinmama vājiyojakās tvadāśrayāḥ sārathayaśca santu me // (9.3)
Par.?
idaṃ taveṣṭaṃ yadi vai suropama bravīhi yat te prasamīkṣitaṃ vasu / (10.1)
Par.?
na te 'nurūpaṃ hayakarma vidyate prabhāsi rājeva hi saṃmato mama // (10.2)
Par.?
yudhiṣṭhirasyeva hi darśanena me samaṃ tavedaṃ priyadarśa darśanam / (11.1)
Par.?
kathaṃ tu bhṛtyaiḥ sa vinākṛto vane vasatyanindyo ramate ca pāṇḍavaḥ // (11.2)
Par.?
vaiśaṃpāyana uvāca / (12.1)
Par.?
tathā sa gandharvavaropamo yuvā virāṭarājñā muditena pūjitaḥ / (12.2)
Par.?
na cainam anye 'pi viduḥ kathaṃcana priyābhirāmaṃ vicarantam antarā // (12.3)
Par.?
evaṃ hi matsye nyavasanta pāṇḍavā yathāpratijñābhir amoghadarśanāḥ / (13.1)
Par.?
ajñātacaryāṃ vyacaran samāhitāḥ samudranemīpatayo 'tiduḥkhitāḥ // (13.2)
Par.?
Duration=0.059062957763672 secs.