Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5620
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
evaṃ matsyasya nagare vasantastatra pāṇḍavāḥ / (1.2) Par.?
ata ūrdhvaṃ mahāvīryāḥ kim akurvanta vai dvija // (1.3) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
evaṃ te nyavasaṃstatra pracchannāḥ kurunandanāḥ / (2.2) Par.?
ārādhayanto rājānaṃ yad akurvanta tacchṛṇu // (2.3) Par.?
yudhiṣṭhiraḥ sabhāstāraḥ sabhyānām abhavat priyaḥ / (3.1) Par.?
tathaiva ca virāṭasya saputrasya viśāṃ pate // (3.2) Par.?
sa hyakṣahṛdayajñastān krīḍayāmāsa pāṇḍavaḥ / (4.1) Par.?
akṣavatyāṃ yathākāmaṃ sūtrabaddhān iva dvijān // (4.2) Par.?
ajñātaṃ ca virāṭasya vijitya vasu dharmarāṭ / (5.1) Par.?
bhrātṛbhyaḥ puruṣavyāghro yathārhaṃ sma prayacchati // (5.2) Par.?
bhīmaseno 'pi māṃsāni bhakṣyāṇi vividhāni ca / (6.1) Par.?
atisṛṣṭāni matsyena vikrīṇāti yudhiṣṭhire // (6.2) Par.?
vāsāṃsi parijīrṇāni labdhānyantaḥpure 'rjunaḥ / (7.1) Par.?
vikrīṇānaśca sarvebhyaḥ pāṇḍavebhyaḥ prayacchati // (7.2) Par.?
sahadevo 'pi gopānāṃ veṣam āsthāya pāṇḍavaḥ / (8.1) Par.?
dadhi kṣīraṃ ghṛtaṃ caiva pāṇḍavebhyaḥ prayacchati // (8.2) Par.?
nakulo 'pi dhanaṃ labdhvā kṛte karmaṇi vājinām / (9.1) Par.?
tuṣṭe tasminnarapatau pāṇḍavebhyaḥ prayacchati // (9.2) Par.?
kṛṣṇāpi sarvān bhrātṝṃstānnirīkṣantī tapasvinī / (10.1) Par.?
yathā punar avijñātā tathā carati bhāminī // (10.2) Par.?
evaṃ sampādayantaste tathānyonyaṃ mahārathāḥ / (11.1) Par.?
prekṣamāṇāstadā kṛṣṇām ūṣuśchannā narādhipa // (11.2) Par.?
atha māse caturthe tu brahmaṇaḥ sumahotsavaḥ / (12.1) Par.?
āsīt samṛddho matsyeṣu puruṣāṇāṃ susaṃmataḥ // (12.2) Par.?
tatra mallāḥ samāpetur digbhyo rājan sahasraśaḥ / (13.1) Par.?
mahākāyā mahāvīryāḥ kālakhañjā ivāsurāḥ // (13.2) Par.?
vīryonnaddhā balodagrā rājñā samabhipūjitāḥ / (14.1) Par.?
siṃhaskandhakaṭigrīvāḥ svavadātā manasvinaḥ / (14.2) Par.?
asakṛllabdhalakṣāste raṅge pārthivasaṃnidhau // (14.3) Par.?
teṣām eko mahān āsīt sarvamallān samāhvayat / (15.1) Par.?
āvalgamānaṃ taṃ raṅge nopatiṣṭhati kaścana // (15.2) Par.?
yadā sarve vimanasaste mallā hatacetasaḥ / (16.1) Par.?
atha sūdena taṃ mallaṃ yodhayāmāsa matsyarāṭ // (16.2) Par.?
codyamānastato bhīmo duḥkhenaivākaronmatim / (17.1) Par.?
na hi śaknoti vivṛte pratyākhyātuṃ narādhipam // (17.2) Par.?
tataḥ sa puruṣavyāghraḥ śārdūlaśithilaṃ caran / (18.1) Par.?
praviveśa mahāraṅgaṃ virāṭam abhiharṣayan // (18.2) Par.?
babandha kakṣyāṃ kaunteyastatastaṃ harṣayañ janam / (19.1) Par.?
tatastaṃ vṛtrasaṃkāśaṃ bhīmo mallaṃ samāhvayat // (19.2) Par.?
tāvubhau sumahotsāhāvubhau tīvraparākramau / (20.1) Par.?
mattāviva mahākāyau vāraṇau ṣaṣṭihāyanau // (20.2) Par.?
cakarṣa dorbhyām utpāṭya bhīmo mallam amitrahā / (21.1) Par.?
vinadantam abhikrośañ śārdūla iva vāraṇam // (21.2) Par.?
tam udyamya mahābāhur bhrāmayāmāsa vīryavān / (22.1) Par.?
tato mallāśca matsyāśca vismayaṃ cakrire param // (22.2) Par.?
bhrāmayitvā śataguṇaṃ gatasattvam acetanam / (23.1) Par.?
pratyapiṃṣanmahābāhur mallaṃ bhuvi vṛkodaraḥ // (23.2) Par.?
tasmin vinihate malle jīmūte lokaviśrute / (24.1) Par.?
virāṭaḥ paramaṃ harṣam agacchad bāndhavaiḥ saha // (24.2) Par.?
saṃharṣāt pradadau vittaṃ bahu rājā mahāmanāḥ / (25.1) Par.?
ballavāya mahāraṅge yathā vaiśravaṇastathā // (25.2) Par.?
evaṃ sa subahūnmallān puruṣāṃśca mahābalān / (26.1) Par.?
vinighnanmatsyarājasya prītim āvahad uttamām // (26.2) Par.?
yadāsya tulyaḥ puruṣo na kaścit tatra vidyate / (27.1) Par.?
tato vyāghraiśca siṃhaiśca dviradaiścāpyayodhayat // (27.2) Par.?
punar antaḥpuragataḥ strīṇāṃ madhye vṛkodaraḥ / (28.1) Par.?
yodhyate sma virāṭena siṃhair mattair mahābalaiḥ // (28.2) Par.?
bībhatsur api gītena sunṛttena ca pāṇḍavaḥ / (29.1) Par.?
virāṭaṃ toṣayāmāsa sarvāścāntaḥpurastriyaḥ // (29.2) Par.?
aśvair vinītair javanaistatra tatra samāgataiḥ / (30.1) Par.?
toṣayāmāsa nakulo rājānaṃ rājasattama // (30.2) Par.?
tasmai pradeyaṃ prāyacchat prīto rājā dhanaṃ bahu / (31.1) Par.?
vinītān vṛṣabhān dṛṣṭvā sahadevasya cābhibho // (31.2) Par.?
evaṃ te nyavasaṃstatra pracchannāḥ puruṣarṣabhāḥ / (32.1) Par.?
karmāṇi tasya kurvāṇā virāṭanṛpatestadā // (32.2) Par.?
Duration=0.17716884613037 secs.