Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5621
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
vasamāneṣu pārtheṣu matsyasya nagare tadā / (1.2) Par.?
mahāratheṣu channeṣu māsā daśa samatyayuḥ // (1.3) Par.?
yājñasenī sudeṣṇāṃ tu śuśrūṣantī viśāṃ pate / (2.1) Par.?
avasat paricārārhā suduḥkhaṃ janamejaya // (2.2) Par.?
tathā carantīṃ pāñcālīṃ sudeṣṇāyā niveśane / (3.1) Par.?
senāpatir virāṭasya dadarśa jalajānanām // (3.2) Par.?
tāṃ dṛṣṭvā devagarbhābhāṃ carantīṃ devatām iva / (4.1) Par.?
kīcakaḥ kāmayāmāsa kāmabāṇaprapīḍitaḥ // (4.2) Par.?
sa tu kāmāgnisaṃtaptaḥ sudeṣṇām abhigamya vai / (5.1) Par.?
prahasann iva senānīr idaṃ vacanam abravīt // (5.2) Par.?
neyaṃ purā jātu mayeha dṛṣṭā rājño virāṭasya niveśane śubhā / (6.1) Par.?
rūpeṇa conmādayatīva māṃ bhṛśaṃ gandhena jātā madireva bhāminī // (6.2) Par.?
kā devarūpā hṛdayaṃgamā śubhe ācakṣva me kā ca kutaśca śobhanā / (7.1) Par.?
cittaṃ hi nirmathya karoti māṃ vaśe na cānyad atrauṣadham adya me matam // (7.2) Par.?
aho taveyaṃ paricārikā śubhā pratyagrarūpā pratibhāti mām iyam / (8.1) Par.?
ayuktarūpaṃ hi karoti karma te praśāstu māṃ yacca mamāsti kiṃcana // (8.2) Par.?
prabhūtanāgāśvarathaṃ mahādhanaṃ samṛddhiyuktaṃ bahupānabhojanam / (9.1) Par.?
manoharaṃ kāñcanacitrabhūṣaṇaṃ gṛhaṃ mahacchobhayatām iyaṃ mama // (9.2) Par.?
tataḥ sudeṣṇām anumantrya kīcakas tataḥ samabhyetya narādhipātmajām / (10.1) Par.?
uvāca kṛṣṇām abhisāntvayaṃstadā mṛgendrakanyām iva jambuko vane // (10.2) Par.?
idaṃ ca rūpaṃ prathamaṃ ca te vayo nirarthakaṃ kevalam adya bhāmini / (11.1) Par.?
adhāryamāṇā srag ivottamā yathā na śobhase sundari śobhanā satī // (11.2) Par.?
tyajāmi dārānmama ye purātanā bhavantu dāsyastava cāruhāsini / (12.1) Par.?
ahaṃ ca te sundari dāsavat sthitaḥ sadā bhaviṣye vaśago varānane // (12.2) Par.?
draupadyuvāca / (13.1) Par.?
aprārthanīyām iha māṃ sūtaputrābhimanyase / (13.2) Par.?
vihīnavarṇāṃ sairandhrīṃ bībhatsāṃ keśakārikām // (13.3) Par.?
paradārāsmi bhadraṃ te na yuktaṃ tvayi sāṃpratam / (14.1) Par.?
dayitāḥ prāṇināṃ dārā dharmaṃ samanucintaya // (14.2) Par.?
paradāre na te buddhir jātu kāryā kathaṃcana / (15.1) Par.?
vivarjanaṃ hyakāryāṇām etat satpuruṣavratam // (15.2) Par.?
mithyābhigṛdhno hi naraḥ pāpātmā moham āsthitaḥ / (16.1) Par.?
ayaśaḥ prāpnuyād ghoraṃ sumahat prāpnuyād bhayam // (16.2) Par.?
mā sūtaputra hṛṣyasva mādya tyakṣyasi jīvitam / (17.1) Par.?
durlabhām abhimanvāno māṃ vīrair abhirakṣitām // (17.2) Par.?
na cāpyahaṃ tvayā śakyā gandharvāḥ patayo mama / (18.1) Par.?
te tvāṃ nihanyuḥ kupitāḥ sādhvalaṃ mā vyanīnaśaḥ // (18.2) Par.?
aśakyarūpaiḥ puruṣair adhvānaṃ gantum icchasi / (19.1) Par.?
yathā niścetano bālaḥ kūlasthaḥ kūlam uttaram / (19.2) Par.?
tartum icchati mandātmā tathā tvaṃ kartum icchasi // (19.3) Par.?
antarmahīṃ vā yadi vordhvam utpateḥ samudrapāraṃ yadi vā pradhāvasi / (20.1) Par.?
tathāpi teṣāṃ na vimokṣam arhasi pramāthino devasutā hi me varāḥ // (20.2) Par.?
tvaṃ kālarātrīm iva kaścid āturaḥ kiṃ māṃ dṛḍhaṃ prārthayase 'dya kīcaka / (21.1) Par.?
kiṃ mātur aṅke śayito yathā śiśuś candraṃ jighṛkṣur iva manyase hi mām // (21.2) Par.?
Duration=0.085172176361084 secs.