UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5621
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
vasamāneṣu pārtheṣu matsyasya nagare tadā / (1.2)
Par.?
mahāratheṣu channeṣu māsā daśa samatyayuḥ // (1.3)
Par.?
yājñasenī sudeṣṇāṃ tu śuśrūṣantī viśāṃ pate / (2.1)
Par.?
avasat paricārārhā suduḥkhaṃ janamejaya // (2.2)
Par.?
tathā carantīṃ pāñcālīṃ sudeṣṇāyā niveśane / (3.1)
Par.?
senāpatir virāṭasya dadarśa jalajānanām // (3.2)
Par.?
tāṃ dṛṣṭvā devagarbhābhāṃ carantīṃ devatām iva / (4.1)
Par.?
kīcakaḥ kāmayāmāsa kāmabāṇaprapīḍitaḥ // (4.2)
Par.?
sa tu kāmāgnisaṃtaptaḥ sudeṣṇām abhigamya vai / (5.1)
Par.?
prahasann iva senānīr idaṃ vacanam abravīt // (5.2)
Par.?
neyaṃ purā jātu mayeha dṛṣṭā rājño virāṭasya niveśane śubhā / (6.1) Par.?
rūpeṇa conmādayatīva māṃ bhṛśaṃ gandhena jātā madireva bhāminī // (6.2)
Par.?
kā devarūpā hṛdayaṃgamā śubhe ācakṣva me kā ca kutaśca śobhanā / (7.1)
Par.?
cittaṃ hi nirmathya karoti māṃ vaśe na cānyad atrauṣadham adya me matam // (7.2)
Par.?
aho taveyaṃ paricārikā śubhā pratyagrarūpā pratibhāti mām iyam / (8.1)
Par.?
ayuktarūpaṃ hi karoti karma te praśāstu māṃ yacca mamāsti kiṃcana // (8.2)
Par.?
prabhūtanāgāśvarathaṃ mahādhanaṃ samṛddhiyuktaṃ bahupānabhojanam / (9.1)
Par.?
manoharaṃ kāñcanacitrabhūṣaṇaṃ gṛhaṃ mahacchobhayatām iyaṃ mama // (9.2)
Par.?
tataḥ sudeṣṇām anumantrya kīcakas tataḥ samabhyetya narādhipātmajām / (10.1)
Par.?
uvāca kṛṣṇām abhisāntvayaṃstadā mṛgendrakanyām iva jambuko vane // (10.2)
Par.?
idaṃ ca rūpaṃ prathamaṃ ca te vayo nirarthakaṃ kevalam adya bhāmini / (11.1)
Par.?
adhāryamāṇā srag ivottamā yathā na śobhase sundari śobhanā satī // (11.2)
Par.?
tyajāmi dārānmama ye purātanā bhavantu dāsyastava cāruhāsini / (12.1)
Par.?
ahaṃ ca te sundari dāsavat sthitaḥ sadā bhaviṣye vaśago varānane // (12.2)
Par.?
draupadyuvāca / (13.1)
Par.?
aprārthanīyām iha māṃ sūtaputrābhimanyase / (13.2)
Par.?
vihīnavarṇāṃ sairandhrīṃ bībhatsāṃ keśakārikām // (13.3)
Par.?
paradārāsmi bhadraṃ te na yuktaṃ tvayi sāṃpratam / (14.1)
Par.?
dayitāḥ prāṇināṃ dārā dharmaṃ samanucintaya // (14.2)
Par.?
paradāre na te buddhir jātu kāryā kathaṃcana / (15.1)
Par.?
vivarjanaṃ hyakāryāṇām etat satpuruṣavratam // (15.2)
Par.?
mithyābhigṛdhno hi naraḥ pāpātmā moham āsthitaḥ / (16.1)
Par.?
ayaśaḥ prāpnuyād ghoraṃ sumahat prāpnuyād bhayam // (16.2)
Par.?
mā sūtaputra hṛṣyasva mādya tyakṣyasi jīvitam / (17.1)
Par.?
durlabhām abhimanvāno māṃ vīrair abhirakṣitām // (17.2)
Par.?
na cāpyahaṃ tvayā śakyā gandharvāḥ patayo mama / (18.1)
Par.?
te tvāṃ nihanyuḥ kupitāḥ sādhvalaṃ mā vyanīnaśaḥ // (18.2)
Par.?
aśakyarūpaiḥ puruṣair adhvānaṃ gantum icchasi / (19.1)
Par.?
yathā niścetano bālaḥ kūlasthaḥ kūlam uttaram / (19.2)
Par.?
tartum icchati mandātmā tathā tvaṃ kartum icchasi // (19.3)
Par.?
antarmahīṃ vā yadi vordhvam utpateḥ samudrapāraṃ yadi vā pradhāvasi / (20.1)
Par.?
tathāpi teṣāṃ na vimokṣam arhasi pramāthino devasutā hi me varāḥ // (20.2)
Par.?
tvaṃ kālarātrīm iva kaścid āturaḥ kiṃ māṃ dṛḍhaṃ prārthayase 'dya kīcaka / (21.1)
Par.?
kiṃ mātur aṅke śayito yathā śiśuś candraṃ jighṛkṣur iva manyase hi mām // (21.2)
Par.?
Duration=0.085793972015381 secs.