UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5642
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
uttara uvāca / (1.1)
Par.?
adyāham anugaccheyaṃ dṛḍhadhanvā gavāṃ padam / (1.2)
Par.?
yadi me sārathiḥ kaścid bhaved aśveṣu kovidaḥ // (1.3)
Par.?
tam eva nādhigacchāmi yo me yantā bhavennaraḥ / (2.1)
Par.?
paśyadhvaṃ sārathiṃ kṣipraṃ mama yuktaṃ prayāsyataḥ // (2.2)
Par.?
aṣṭāviṃśatirātraṃ vā māsaṃ vā nūnam antataḥ / (3.1)
Par.?
yat tad āsīnmahad yuddhaṃ tatra me sārathir hataḥ // (3.2)
Par.?
sa labheyaṃ yadi tvanyaṃ hayayānavidaṃ naram / (4.1)
Par.?
tvarāvān adya yātvāhaṃ samucchritamahādhvajam // (4.2)
Par.?
vigāhya tat parānīkaṃ gajavājirathākulam / (5.1)
Par.?
śastrapratāpanirvīryān kurūñ jitvānaye paśūn // (5.2)
Par.?
duryodhanaṃ śāṃtanavaṃ karṇaṃ vaikartanaṃ kṛpam / (6.1)
Par.?
droṇaṃ ca saha putreṇa maheṣvāsān samāgatān // (6.2) Par.?
vitrāsayitvā saṃgrāme dānavān iva vajrabhṛt / (7.1)
Par.?
anenaiva muhūrtena punaḥ pratyānaye paśūn // (7.2)
Par.?
śūnyam āsādya kuravaḥ prayāntyādāya godhanam / (8.1)
Par.?
kiṃ nu śakyaṃ mayā kartuṃ yad ahaṃ tatra nābhavam // (8.2)
Par.?
paśyeyur adya me vīryaṃ kuravaste samāgatāḥ / (9.1)
Par.?
kiṃ nu pārtho 'rjunaḥ sākṣād ayam asmān prabādhate // (9.2)
Par.?
vaiśaṃpāyana uvāca / (10.1)
Par.?
tasya tad vacanaṃ strīṣu bhāṣataḥ sma punaḥ punaḥ / (10.2)
Par.?
nāmarṣayata pāñcālī bībhatsoḥ parikīrtanam // (10.3)
Par.?
athainam upasaṃgamya strīmadhyāt sā tapasvinī / (11.1)
Par.?
vrīḍamāneva śanakair idaṃ vacanam abravīt // (11.2)
Par.?
yo 'sau bṛhadvāraṇābho yuvā supriyadarśanaḥ / (12.1)
Par.?
bṛhannaḍeti vikhyātaḥ pārthasyāsīt sa sārathiḥ // (12.2)
Par.?
dhanuṣy anavaraś cāsīt tasya śiṣyo mahātmanaḥ / (13.1)
Par.?
dṛṣṭapūrvo mayā vīra carantyā pāṇḍavān prati // (13.2)
Par.?
yadā tat pāvako dāvam adahat khāṇḍavaṃ mahat / (14.1)
Par.?
arjunasya tadānena saṃgṛhītā hayottamāḥ // (14.2)
Par.?
tena sārathinā pārthaḥ sarvabhūtāni sarvaśaḥ / (15.1)
Par.?
ajayat khāṇḍavaprasthe na hi yantāsti tādṛśaḥ // (15.2)
Par.?
yeyaṃ kumārī suśroṇī bhaginī te yavīyasī / (16.1)
Par.?
asyāḥ sa vacanaṃ vīra kariṣyati na saṃśayaḥ // (16.2)
Par.?
yadi vai sārathiḥ sa syāt kurūn sarvān asaṃśayam / (17.1)
Par.?
jitvā gāśca samādāya dhruvam āgamanaṃ bhavet // (17.2)
Par.?
evam uktaḥ sa sairandhryā bhaginīṃ pratyabhāṣata / (18.1)
Par.?
gaccha tvam anavadyāṅgi tām ānaya bṛhannaḍām // (18.2)
Par.?
sā bhrātrā preṣitā śīghram agacchan
nartanāgṛham / (19.1)
Par.?
yatrāste sa mahābāhuśchannaḥ satreṇa pāṇḍavaḥ // (19.2)
Par.?
Duration=0.18745017051697 secs.