Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5623
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kīcaka uvāca / (1.1) Par.?
svāgataṃ te sukeśānte suvyuṣṭā rajanī mama / (1.2) Par.?
svāminī tvam anuprāptā prakuruṣva mama priyam // (1.3) Par.?
suvarṇamālāḥ kambūśca kuṇḍale parihāṭake / (2.1) Par.?
āharantu ca vastrāṇi kauśikānyajināni ca // (2.2) Par.?
asti me śayanaṃ śubhraṃ tvadartham upakalpitam / (3.1) Par.?
ehi tatra mayā sārdhaṃ pibasva madhumādhavīm // (3.2) Par.?
draupadyuvāca / (4.1) Par.?
apraiṣīd rājaputrī māṃ surāhārīṃ tavāntikam / (4.2) Par.?
pānam ānaya me kṣipraṃ pipāsā meti cābravīt // (4.3) Par.?
kīcaka uvāca / (5.1) Par.?
anyā bhadre nayiṣyanti rājaputryāḥ parisrutam // (5.2) Par.?
vaiśaṃpāyana uvāca / (6.1) Par.?
ityenāṃ dakṣiṇe pāṇau sūtaputraḥ parāmṛśat / (6.2) Par.?
sā gṛhītā vidhunvānā bhūmāvākṣipya kīcakam / (6.3) Par.?
sabhāṃ śaraṇam ādhāvad yatra rājā yudhiṣṭhiraḥ // (6.4) Par.?
tāṃ kīcakaḥ pradhāvantīṃ keśapakṣe parāmṛśat / (7.1) Par.?
athaināṃ paśyato rājñaḥ pātayitvā padāvadhīt // (7.2) Par.?
tato yo 'sau tadārkeṇa rākṣasaḥ saṃniyojitaḥ / (8.1) Par.?
sa kīcakam apovāha vātavegena bhārata // (8.2) Par.?
sa papāta tato bhūmau rakṣobalasamāhataḥ / (9.1) Par.?
vighūrṇamāno niśceṣṭaśchinnamūla iva drumaḥ // (9.2) Par.?
tāṃ cāsīnau dadṛśatur bhīmasenayudhiṣṭhirau / (10.1) Par.?
amṛṣyamāṇau kṛṣṇāyāḥ kīcakena padā vadham // (10.2) Par.?
tasya bhīmo vadhaprepsuḥ kīcakasya durātmanaḥ / (11.1) Par.?
dantair dantāṃstadā roṣānniṣpipeṣa mahāmanāḥ // (11.2) Par.?
athāṅguṣṭhenāvamṛdnād aṅguṣṭhaṃ tasya dharmarāṭ / (12.1) Par.?
prabodhanabhayād rājan bhīmasya pratyaṣedhayat // (12.2) Par.?
sā sabhādvāram āsādya rudatī matsyam abravīt / (13.1) Par.?
avekṣamāṇā suśroṇī patīṃstān dīnacetasaḥ // (13.2) Par.?
ākāram abhirakṣantī pratijñāṃ dharmasaṃhitām / (14.1) Par.?
dahyamāneva raudreṇa cakṣuṣā drupadātmajā // (14.2) Par.?
draupadyuvāca / (15.1) Par.?
yeṣāṃ vairī na svapiti padā bhūmim upaspṛśan / (15.2) Par.?
teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt // (15.3) Par.?
ye dadyur na ca yāceyur brahmaṇyāḥ satyavādinaḥ / (16.1) Par.?
teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt // (16.2) Par.?
yeṣāṃ dundubhinirghoṣo jyāghoṣaḥ śrūyate 'niśam / (17.1) Par.?
teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt // (17.2) Par.?
ye te tejasvino dāntā balavanto 'bhimāninaḥ / (18.1) Par.?
teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt // (18.2) Par.?
sarvalokam imaṃ hanyur dharmapāśasitāstu ye / (19.1) Par.?
teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt // (19.2) Par.?
śaraṇaṃ ye prapannānāṃ bhavanti śaraṇārthinām / (20.1) Par.?
caranti loke pracchannāḥ kva nu te 'dya mahārathāḥ // (20.2) Par.?
kathaṃ te sūtaputreṇa vadhyamānāṃ priyāṃ satīm / (21.1) Par.?
marṣayanti yathā klībā balavanto 'mitaujasaḥ // (21.2) Par.?
kva nu teṣām amarṣaśca vīryaṃ tejaśca vartate / (22.1) Par.?
na parīpsanti ye bhāryāṃ vadhyamānāṃ durātmanā // (22.2) Par.?
mayātra śakyaṃ kiṃ kartuṃ virāṭe dharmadūṣaṇam / (23.1) Par.?
yaḥ paśyanmāṃ marṣayati vadhyamānām anāgasam // (23.2) Par.?
na rājan rājavat kiṃcit samācarasi kīcake / (24.1) Par.?
dasyūnām iva dharmaste na hi saṃsadi śobhate // (24.2) Par.?
na kīcakaḥ svadharmastho na ca matsyaḥ kathaṃcana / (25.1) Par.?
sabhāsado 'pyadharmajñā ya imaṃ paryupāsate // (25.2) Par.?
nopālabhe tvāṃ nṛpate virāṭa janasaṃsadi / (26.1) Par.?
nāham etena yuktā vai hantuṃ matsya tavāntike / (26.2) Par.?
sabhāsadastu paśyantu kīcakasya vyatikramam // (26.3) Par.?
virāṭa uvāca / (27.1) Par.?
parokṣaṃ nābhijānāmi vigrahaṃ yuvayor aham / (27.2) Par.?
arthatattvam avijñāya kiṃ nu syāt kuśalaṃ mama // (27.3) Par.?
vaiśaṃpāyana uvāca / (28.1) Par.?
tatastu sabhyā vijñāya kṛṣṇāṃ bhūyo 'bhyapūjayan / (28.2) Par.?
sādhu sādhviti cāpyāhuḥ kīcakaṃ ca vyagarhayan // (28.3) Par.?
sabhyā ūcuḥ / (29.1) Par.?
yasyeyaṃ cārusarvāṅgī bhāryā syād āyatekṣaṇā / (29.2) Par.?
paro lābhaśca tasya syānna sa śocet kadācana // (29.3) Par.?
vaiśaṃpāyana uvāca / (30.1) Par.?
evaṃ saṃpūjayaṃstatra kṛṣṇāṃ prekṣya sabhāsadaḥ / (30.2) Par.?
yudhiṣṭhirasya kopāt tu lalāṭe sveda āsajat // (30.3) Par.?
athābravīd rājaputrīṃ kauravyo mahiṣīṃ priyām / (31.1) Par.?
gaccha sairandhri mātra sthāḥ sudeṣṇāyā niveśanam // (31.2) Par.?
bhartāram anurudhyantyaḥ kliśyante vīrapatnayaḥ / (32.1) Par.?
śuśrūṣayā kliśyamānāḥ patilokaṃ jayantyuta // (32.2) Par.?
manye na kālaṃ krodhasya paśyanti patayastava / (33.1) Par.?
tena tvāṃ nābhidhāvanti gandharvāḥ sūryavarcasaḥ // (33.2) Par.?
akālajñāsi sairandhri śailūṣīva vidhāvasi / (34.1) Par.?
vighnaṃ karoṣi matsyānāṃ dīvyatāṃ rājasaṃsadi / (34.2) Par.?
gaccha sairandhri gandharvāḥ kariṣyanti tava priyam // (34.3) Par.?
draupadyuvāca / (35.1) Par.?
atīva teṣāṃ ghṛṇinām arthe 'haṃ dharmacāriṇī / (35.2) Par.?
tasya tasyeha te vadhyā yeṣāṃ jyeṣṭho 'kṣadevitā // (35.3) Par.?
vaiśaṃpāyana uvāca / (36.1) Par.?
ityuktvā prādravat kṛṣṇā sudeṣṇāyā niveśanam / (36.2) Par.?
keśānmuktvā tu suśroṇī saṃrambhāl lohitekṣaṇā // (36.3) Par.?
śuśubhe vadanaṃ tasyā rudantyā virataṃ tadā / (37.1) Par.?
meghalekhāvinirmuktaṃ divīva śaśimaṇḍalam // (37.2) Par.?
sudeṣṇovāca / (38.1) Par.?
kastvāvadhīd varārohe kasmād rodiṣi śobhane / (38.2) Par.?
kasyādya na sukhaṃ bhadre kena te vipriyaṃ kṛtam // (38.3) Par.?
draupadyuvāca / (39.1) Par.?
kīcako māvadhīt tatra surāhārīṃ gatāṃ tava / (39.2) Par.?
sabhāyāṃ paśyato rājño yathaiva vijane tathā // (39.3) Par.?
sudeṣṇovāca / (40.1) Par.?
ghātayāmi sukeśānte kīcakaṃ yadi manyase / (40.2) Par.?
yo 'sau tvāṃ kāmasaṃmatto durlabhām abhimanyate // (40.3) Par.?
draupadyuvāca / (41.1) Par.?
anye vai taṃ vadhiṣyanti yeṣām āgaḥ karoti saḥ / (41.2) Par.?
manye cādyaiva suvyaktaṃ paralokaṃ gamiṣyati // (41.3) Par.?
Duration=0.19808912277222 secs.