Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5624
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
sā hatā sūtaputreṇa rājaputrī samajvalat / (1.2) Par.?
vadhaṃ kṛṣṇā parīpsantī senāvāhasya bhāminī / (1.3) Par.?
jagāmāvāsam evātha tadā sā drupadātmajā // (1.4) Par.?
kṛtvā śaucaṃ yathānyāyaṃ kṛṣṇā vai tanumadhyamā / (2.1) Par.?
gātrāṇi vāsasī caiva prakṣālya salilena sā // (2.2) Par.?
cintayāmāsa rudatī tasya duḥkhasya nirṇayam / (3.1) Par.?
kiṃ karomi kva gacchāmi kathaṃ kāryaṃ bhavenmama // (3.2) Par.?
ityevaṃ cintayitvā sā bhīmaṃ vai manasāgamat / (4.1) Par.?
nānyaḥ kartā ṛte bhīmānmamādya manasaḥ priyam // (4.2) Par.?
tata utthāya rātrau sā vihāya śayanaṃ svakam / (5.1) Par.?
prādravannātham icchantī kṛṣṇā nāthavatī satī / (5.2) Par.?
duḥkhena mahatā yuktā mānasena manasvinī // (5.3) Par.?
sā vai mahānase prāpya bhīmasenaṃ śucismitā / (6.1) Par.?
sarvaśveteva māheyī vane jātā trihāyanī / (6.2) Par.?
upātiṣṭhata pāñcālī vāśiteva mahāgajam // (6.3) Par.?
sā lateva mahāśālaṃ phullaṃ gomatitīrajam / (7.1) Par.?
bāhubhyāṃ parirabhyainaṃ prābodhayad aninditā / (7.2) Par.?
siṃhaṃ suptaṃ vane durge mṛgarājavadhūr iva // (7.3) Par.?
vīṇeva madhurābhāṣā gāndhāraṃ sādhu mūrchitā / (8.1) Par.?
abhyabhāṣata pāñcālī bhīmasenam aninditā // (8.2) Par.?
uttiṣṭhottiṣṭha kiṃ śeṣe bhīmasena yathā mṛtaḥ / (9.1) Par.?
nāmṛtasya hi pāpīyān bhāryām ālabhya jīvati // (9.2) Par.?
tasmiñ jīvati pāpiṣṭhe senāvāhe mama dviṣi / (10.1) Par.?
tat karma kṛtavatyadya kathaṃ nidrāṃ niṣevase // (10.2) Par.?
sa samprahāya śayanaṃ rājaputryā prabodhitaḥ / (11.1) Par.?
upātiṣṭhata meghābhaḥ paryaṅke sopasaṃgrahe // (11.2) Par.?
athābravīd rājaputrīṃ kauravyo mahiṣīṃ priyām / (12.1) Par.?
kenāsyarthena samprāptā tvariteva mamāntikam // (12.2) Par.?
na te prakṛtimān varṇaḥ kṛśā pāṇḍuśca lakṣyase / (13.1) Par.?
ācakṣva pariśeṣeṇa sarvaṃ vidyām ahaṃ yathā // (13.2) Par.?
sukhaṃ vā yadi vā duḥkhaṃ dveṣyaṃ vā yadi vā priyam / (14.1) Par.?
yathāvat sarvam ācakṣva śrutvā jñāsyāmi yat param // (14.2) Par.?
aham eva hi te kṛṣṇe viśvāsyaḥ sarvakarmasu / (15.1) Par.?
aham āpatsu cāpi tvāṃ mokṣayāmi punaḥ punaḥ // (15.2) Par.?
śīghram uktvā yathākāmaṃ yat te kāryaṃ vivakṣitam / (16.1) Par.?
gaccha vai śayanāyaiva purā nānyo 'vabudhyate // (16.2) Par.?
Duration=0.053555965423584 secs.