Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5625
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
draupadyuvāca / (1.1) Par.?
aśocyaṃ nu kutastasyā yasyā bhartā yudhiṣṭhiraḥ / (1.2) Par.?
jānan sarvāṇi duḥkhāni kiṃ māṃ tvaṃ paripṛcchasi // (1.3) Par.?
yanmāṃ dāsīpravādena prātikāmī tadānayat / (2.1) Par.?
sabhāyāṃ pārṣado madhye tanmāṃ dahati bhārata // (2.2) Par.?
pārthivasya sutā nāma kā nu jīveta mādṛśī / (3.1) Par.?
anubhūya bhṛśaṃ duḥkham anyatra draupadīṃ prabho // (3.2) Par.?
vanavāsagatāyāśca saindhavena durātmanā / (4.1) Par.?
parāmarśaṃ dvitīyaṃ ca soḍhum utsahate nu kā // (4.2) Par.?
matsyarājñaḥ samakṣaṃ ca tasya dhūrtasya paśyataḥ / (5.1) Par.?
kīcakena padā spṛṣṭā kā nu jīveta mādṛśī // (5.2) Par.?
evaṃ bahuvidhaiḥ kleśaiḥ kliśyamānāṃ ca bhārata / (6.1) Par.?
na māṃ jānāsi kaunteya kiṃ phalaṃ jīvitena me // (6.2) Par.?
yo 'yaṃ rājño virāṭasya kīcako nāma bhārata / (7.1) Par.?
senānīḥ puruṣavyāghra syālaḥ paramadurmatiḥ // (7.2) Par.?
sa māṃ sairandhriveṣeṇa vasantīṃ rājaveśmani / (8.1) Par.?
nityam evāha duṣṭātmā bhāryā mama bhaveti vai // (8.2) Par.?
tenopamantryamāṇāyā vadhārheṇa sapatnahan / (9.1) Par.?
kāleneva phalaṃ pakvaṃ hṛdayaṃ me vidīryate // (9.2) Par.?
bhrātaraṃ ca vigarhasva jyeṣṭhaṃ durdyūtadevinam / (10.1) Par.?
yasyāsmi karmaṇā prāptā duḥkham etad anantakam // (10.2) Par.?
ko hi rājyaṃ parityajya sarvasvaṃ cātmanā saha / (11.1) Par.?
pravrajyāyaiva dīvyeta vinā durdyūtadevinam // (11.2) Par.?
yadi niṣkasahasreṇa yaccānyat sāravad dhanam / (12.1) Par.?
sāyaṃprātar adeviṣyad api saṃvatsarān bahūn // (12.2) Par.?
rukmaṃ hiraṇyaṃ vāsāṃsi yānaṃ yugyam ajāvikam / (13.1) Par.?
aśvāśvatarasaṃghāṃśca na jātu kṣayam āvahet // (13.2) Par.?
so 'yaṃ dyūtapravādena śriyā pratyavaropitaḥ / (14.1) Par.?
tūṣṇīm āste yathā mūḍhaḥ svāni karmāṇi cintayan // (14.2) Par.?
daśa nāgasahasrāṇi padmināṃ hemamālinām / (15.1) Par.?
yaṃ yāntam anuyāntīha so 'yaṃ dyūtena jīvati // (15.2) Par.?
tathā śatasahasrāṇi nṛṇām amitatejasām / (16.1) Par.?
upāsate mahārājam indraprasthe yudhiṣṭhiram // (16.2) Par.?
śataṃ dāsīsahasrāṇi yasya nityaṃ mahānase / (17.1) Par.?
pātrīhastaṃ divārātram atithīn bhojayantyuta // (17.2) Par.?
eṣa niṣkasahasrāṇi pradāya dadatāṃ varaḥ / (18.1) Par.?
dyūtajena hyanarthena mahatā samupāvṛtaḥ // (18.2) Par.?
enaṃ hi svarasampannā bahavaḥ sūtamāgadhāḥ / (19.1) Par.?
sāyaṃprātar upātiṣṭhan sumṛṣṭamaṇikuṇḍalāḥ // (19.2) Par.?
sahasram ṛṣayo yasya nityam āsan sabhāsadaḥ / (20.1) Par.?
tapaḥśrutopasaṃpannāḥ sarvakāmair upasthitāḥ // (20.2) Par.?
andhān vṛddhāṃstathānāthān sarvān rāṣṭreṣu durgatān / (21.1) Par.?
bibhartyavimanā nityam ānṛśaṃsyād yudhiṣṭhiraḥ // (21.2) Par.?
sa eṣa nirayaṃ prāpto matsyasya paricārakaḥ / (22.1) Par.?
sabhāyāṃ devitā rājñaḥ kaṅko brūte yudhiṣṭhiraḥ // (22.2) Par.?
indraprasthe nivasataḥ samaye yasya pārthivāḥ / (23.1) Par.?
āsan balibhṛtaḥ sarve so 'dyānyair bhṛtim icchati // (23.2) Par.?
pārthivāḥ pṛthivīpālā yasyāsan vaśavartinaḥ / (24.1) Par.?
sa vaśe vivaśo rājā pareṣām adya vartate // (24.2) Par.?
pratāpya pṛthivīṃ sarvāṃ raśmivān iva tejasā / (25.1) Par.?
so 'yaṃ rājño virāṭasya sabhāstāro yudhiṣṭhiraḥ // (25.2) Par.?
yam upāsanta rājānaḥ sabhāyām ṛṣibhiḥ saha / (26.1) Par.?
tam upāsīnam adyānyaṃ paśya pāṇḍava pāṇḍavam // (26.2) Par.?
atadarhaṃ mahāprājñaṃ jīvitārthe 'bhisaṃśritam / (27.1) Par.?
dṛṣṭvā kasya na duḥkhaṃ syād dharmātmānaṃ yudhiṣṭhiram // (27.2) Par.?
upāste sma sabhāyāṃ yaṃ kṛtsnā vīra vasuṃdharā / (28.1) Par.?
tam upāsīnam adyānyaṃ paśya bhārata bhāratam // (28.2) Par.?
evaṃ bahuvidhair duḥkhaiḥ pīḍyamānām anāthavat / (29.1) Par.?
śokasāgaramadhyasthāṃ kiṃ māṃ bhīma na paśyasi // (29.2) Par.?
Duration=0.097868919372559 secs.