Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5626
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
draupadyuvāca / (1.1) Par.?
idaṃ tu me mahad duḥkhaṃ yat pravakṣyāmi bhārata / (1.2) Par.?
na me 'bhyasūyā kartavyā duḥkhād etad bravīmyaham // (1.3) Par.?
śārdūlair mahiṣaiḥ siṃhair āgāre yudhyase yadā / (2.1) Par.?
kaikeyyāḥ prekṣamāṇāyāstadā me kaśmalo bhavet // (2.2) Par.?
prekṣāsamutthitā cāpi kaikeyī tāḥ striyo vadet / (3.1) Par.?
prekṣya mām anavadyāṅgī kaśmalopahatām iva // (3.2) Par.?
snehāt saṃvāsajānmanye sūdam eṣā śucismitā / (4.1) Par.?
yodhyamānaṃ mahāvīryair imaṃ samanuśocati // (4.2) Par.?
kalyāṇarūpā sairandhrī ballavaścātisundaraḥ / (5.1) Par.?
strīṇāṃ ca cittaṃ durjñeyaṃ yuktarūpau ca me matau // (5.2) Par.?
sairandhrī priyasaṃvāsānnityaṃ karuṇavedinī / (6.1) Par.?
asmin rājakule cemau tulyakālanivāsinau // (6.2) Par.?
iti bruvāṇā vākyāni sā māṃ nityam avedayat / (7.1) Par.?
krudhyantīṃ māṃ ca samprekṣya samaśaṅkata māṃ tvayi // (7.2) Par.?
tasyāṃ tathā bruvatyāṃ tu duḥkhaṃ māṃ mahad āviśat / (8.1) Par.?
śoke yaudhiṣṭhire magnā nāhaṃ jīvitum utsahe // (8.2) Par.?
yaḥ sadevānmanuṣyāṃśca sarpāṃścaikaratho 'jayat / (9.1) Par.?
so 'yaṃ rājño virāṭasya kanyānāṃ nartako yuvā // (9.2) Par.?
yo 'tarpayad ameyātmā khāṇḍave jātavedasam / (10.1) Par.?
so 'ntaḥpuragataḥ pārthaḥ kūpe 'gnir iva saṃvṛtaḥ // (10.2) Par.?
yasmād bhayam amitrāṇāṃ sadaiva puruṣarṣabhāt / (11.1) Par.?
sa lokaparibhūtena veṣeṇāste dhanaṃjayaḥ // (11.2) Par.?
yasya jyātalanirghoṣāt samakampanta śatravaḥ / (12.1) Par.?
striyo gītasvanaṃ tasya muditāḥ paryupāsate // (12.2) Par.?
kirīṭaṃ sūryasaṃkāśaṃ yasya mūrdhani śobhate / (13.1) Par.?
veṇīvikṛtakeśāntaḥ so 'yam adya dhanaṃjayaḥ // (13.2) Par.?
yasminn astrāṇi divyāni samastāni mahātmani / (14.1) Par.?
ādhāraḥ sarvavidyānāṃ sa dhārayati kuṇḍale // (14.2) Par.?
yaṃ sma rājasahasrāṇi tejasāpratimāni vai / (15.1) Par.?
samare nātivartante velām iva mahārṇavaḥ // (15.2) Par.?
so 'yaṃ rājño virāṭasya kanyānāṃ nartako yuvā / (16.1) Par.?
āste veṣapraticchannaḥ kanyānāṃ paricārakaḥ // (16.2) Par.?
yasya sma rathaghoṣeṇa samakampata medinī / (17.1) Par.?
saparvatavanā bhīma sahasthāvarajaṅgamā // (17.2) Par.?
yasmiñ jāte mahābhāge kuntyāḥ śoko vyanaśyata / (18.1) Par.?
sa śocayati mām adya bhīmasena tavānujaḥ // (18.2) Par.?
bhūṣitaṃ tam alaṃkāraiḥ kuṇḍalaiḥ parihāṭakaiḥ / (19.1) Par.?
kambupāṇinam āyāntaṃ dṛṣṭvā sīdati me manaḥ // (19.2) Par.?
taṃ veṇīkṛtakeśāntaṃ bhīmadhanvānam arjunam / (20.1) Par.?
kanyāparivṛtaṃ dṛṣṭvā bhīma sīdati me manaḥ // (20.2) Par.?
yadā hyenaṃ parivṛtaṃ kanyābhir devarūpiṇam / (21.1) Par.?
prabhinnam iva mātaṅgaṃ parikīrṇaṃ kareṇubhiḥ // (21.2) Par.?
matsyam arthapatiṃ pārthaṃ virāṭaṃ samupasthitam / (22.1) Par.?
paśyāmi tūryamadhyasthaṃ diśo naśyanti me tadā // (22.2) Par.?
nūnam āryā na jānāti kṛcchraṃ prāptaṃ dhanaṃjayam / (23.1) Par.?
ajātaśatruṃ kauravyaṃ magnaṃ durdyūtadevinam // (23.2) Par.?
tathā dṛṣṭvā yavīyāṃsaṃ sahadevaṃ yudhāṃ patim / (24.1) Par.?
goṣu goveṣam āyāntaṃ pāṇḍubhūtāsmi bhārata // (24.2) Par.?
sahadevasya vṛttāni cintayantī punaḥ punaḥ / (25.1) Par.?
na vindāmi mahābāho sahadevasya duṣkṛtam / (25.2) Par.?
yasminn evaṃvidhaṃ duḥkhaṃ prāpnuyāt satyavikramaḥ // (25.3) Par.?
dūyāmi bharataśreṣṭha dṛṣṭvā te bhrātaraṃ priyam / (26.1) Par.?
goṣu govṛṣasaṃkāśaṃ matsyenābhiniveśitam // (26.2) Par.?
saṃrabdhaṃ raktanepathyaṃ gopālānāṃ purogamam / (27.1) Par.?
virāṭam abhinandantam atha me bhavati jvaraḥ // (27.2) Par.?
sahadevaṃ hi me vīraṃ nityam āryā praśaṃsati / (28.1) Par.?
mahābhijanasampanno vṛttavāñ śīlavān iti // (28.2) Par.?
hrīniṣedho madhuravāg dhārmikaśca priyaśca me / (29.1) Par.?
sa te 'raṇyeṣu boddhavyo yājñaseni kṣapāsvapi // (29.2) Par.?
taṃ dṛṣṭvā vyāpṛtaṃ goṣu vatsacarmakṣapāśayam / (30.1) Par.?
sahadevaṃ yudhāṃ śreṣṭhaṃ kiṃ nu jīvāmi pāṇḍava // (30.2) Par.?
yastribhir nityasampanno rūpeṇāstreṇa medhayā / (31.1) Par.?
so 'śvabandho virāṭasya paśya kālasya paryayam // (31.2) Par.?
abhyakīryanta vṛndāni dāmagranthim udīkṣatām / (32.1) Par.?
vinayantaṃ javenāśvānmahārājasya paśyataḥ // (32.2) Par.?
apaśyam enaṃ śrīmantaṃ matsyaṃ bhrājiṣṇum uttamam / (33.1) Par.?
virāṭam upatiṣṭhantaṃ darśayantaṃ ca vājinaḥ // (33.2) Par.?
kiṃ nu māṃ manyase pārtha sukhiteti paraṃtapa / (34.1) Par.?
evaṃ duḥkhaśatāviṣṭā yudhiṣṭhiranimittataḥ // (34.2) Par.?
ataḥ prativiśiṣṭāni duḥkhānyanyāni bhārata / (35.1) Par.?
vartante mayi kaunteya vakṣyāmi śṛṇu tānyapi // (35.2) Par.?
yuṣmāsu dhriyamāṇeṣu duḥkhāni vividhānyuta / (36.1) Par.?
śoṣayanti śarīraṃ me kiṃ nu duḥkham ataḥ param // (36.2) Par.?
Duration=0.20431017875671 secs.