Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5628
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīmasena uvāca / (1.1) Par.?
dhig astu me bāhubalaṃ gāṇḍīvaṃ phalgunasya ca / (1.2) Par.?
yat te raktau purā bhūtvā pāṇī kṛtakiṇāvubhau // (1.3) Par.?
sabhāyāṃ sma virāṭasya karomi kadanaṃ mahat / (2.1) Par.?
tatra māṃ dharmarājastu kaṭākṣeṇa nyavārayat / (2.2) Par.?
tad ahaṃ tasya vijñāya sthita evāsmi bhāmini // (2.3) Par.?
yacca rāṣṭrāt pracyavanaṃ kurūṇām avadhaśca yaḥ / (3.1) Par.?
suyodhanasya karṇasya śakuneḥ saubalasya ca // (3.2) Par.?
duḥśāsanasya pāpasya yanmayā na hṛtaṃ śiraḥ / (4.1) Par.?
tanme dahati kalyāṇi hṛdi śalyam ivārpitam / (4.2) Par.?
mā dharmaṃ jahi suśroṇi krodhaṃ jahi mahāmate // (4.3) Par.?
imaṃ ca samupālambhaṃ tvatto rājā yudhiṣṭhiraḥ / (5.1) Par.?
śṛṇuyād yadi kalyāṇi kṛtsnaṃ jahyāt sa jīvitam // (5.2) Par.?
dhanaṃjayo vā suśroṇi yamau vā tanumadhyame / (6.1) Par.?
lokāntaragateṣveṣu nāhaṃ śakṣyāmi jīvitum // (6.2) Par.?
sukanyā nāma śāryātī bhārgavaṃ cyavanaṃ vane / (7.1) Par.?
valmīkabhūtaṃ śāmyantam anvapadyata bhāminī // (7.2) Par.?
nāḍāyanī cendrasenā rūpeṇa yadi te śrutā / (8.1) Par.?
patim anvacarad vṛddhaṃ purā varṣasahasriṇam // (8.2) Par.?
duhitā janakasyāpi vaidehī yadi te śrutā / (9.1) Par.?
patim anvacarat sītā mahāraṇyanivāsinam // (9.2) Par.?
rakṣasā nigrahaṃ prāpya rāmasya mahiṣī priyā / (10.1) Par.?
kliśyamānāpi suśroṇī rāmam evānvapadyata // (10.2) Par.?
lopāmudrā tathā bhīru vayorūpasamanvitā / (11.1) Par.?
agastyam anvayāddhitvā kāmān sarvān amānuṣān // (11.2) Par.?
yathaitāḥ kīrtitā nāryo rūpavatyaḥ pativratāḥ / (12.1) Par.?
tathā tvam api kalyāṇi sarvaiḥ samuditā guṇaiḥ // (12.2) Par.?
mādīrghaṃ kṣama kālaṃ tvaṃ māsam adhyardhasaṃmitam / (13.1) Par.?
pūrṇe trayodaśe varṣe rājño rājñī bhaviṣyasi // (13.2) Par.?
draupadyuvāca / (14.1) Par.?
ārtayaitanmayā bhīma kṛtaṃ bāṣpavimokṣaṇam / (14.2) Par.?
apārayantyā duḥkhāni na rājānam upālabhe // (14.3) Par.?
vimuktena vyatītena bhīmasena mahābala / (15.1) Par.?
pratyupasthitakālasya kāryasyānantaro bhava // (15.2) Par.?
mameha bhīma kaikeyī rūpābhibhavaśaṅkayā / (16.1) Par.?
nityam udvijate rājā kathaṃ neyād imām iti // (16.2) Par.?
tasyā viditvā taṃ bhāvaṃ svayaṃ cānṛtadarśanaḥ / (17.1) Par.?
kīcako 'yaṃ suduṣṭātmā sadā prārthayate hi mām // (17.2) Par.?
tam ahaṃ kupitā bhīma punaḥ kopaṃ niyamya ca / (18.1) Par.?
abruvaṃ kāmasaṃmūḍham ātmānaṃ rakṣa kīcaka // (18.2) Par.?
gandharvāṇām ahaṃ bhāryā pañcānāṃ mahiṣī priyā / (19.1) Par.?
te tvāṃ nihanyur durdharṣāḥ śūrāḥ sāhasakāriṇaḥ // (19.2) Par.?
evam uktaḥ sa duṣṭātmā kīcakaḥ pratyuvāca ha / (20.1) Par.?
nāhaṃ bibhemi sairandhri gandharvāṇāṃ śucismite // (20.2) Par.?
śataṃ sahasram api vā gandharvāṇām ahaṃ raṇe / (21.1) Par.?
samāgataṃ haniṣyāmi tvaṃ bhīru kuru me kṣaṇam // (21.2) Par.?
ityukte cābruvaṃ sūtaṃ kāmāturam ahaṃ punaḥ / (22.1) Par.?
na tvaṃ pratibalasteṣāṃ gandharvāṇāṃ yaśasvinām // (22.2) Par.?
dharme sthitāsmi satataṃ kulaśīlasamanvitā / (23.1) Par.?
necchāmi kaṃcid vadhyantaṃ tena jīvasi kīcaka // (23.2) Par.?
evam uktaḥ sa duṣṭātmā prahasya svanavat tadā / (24.1) Par.?
na tiṣṭhati sma sanmārge na ca dharmaṃ bubhūṣati // (24.2) Par.?
pāpātmā pāpabhāvaśca kāmarāgavaśānugaḥ / (25.1) Par.?
avinītaśca duṣṭātmā pratyākhyātaḥ punaḥ punaḥ / (25.2) Par.?
darśane darśane hanyāt tathā jahyāṃ ca jīvitam // (25.3) Par.?
tad dharme yatamānānāṃ mahān dharmo naśiṣyati / (26.1) Par.?
samayaṃ rakṣamāṇānāṃ bhāryā vo na bhaviṣyati // (26.2) Par.?
bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā / (27.1) Par.?
prajāyāṃ rakṣyamāṇāyām ātmā bhavati rakṣitaḥ // (27.2) Par.?
vadatāṃ varṇadharmāṃśca brāhmaṇānāṃ hi me śrutam / (28.1) Par.?
kṣatriyasya sadā dharmo nānyaḥ śatrunibarhaṇāt // (28.2) Par.?
paśyato dharmarājasya kīcako māṃ padāvadhīt / (29.1) Par.?
tava caiva samakṣaṃ vai bhīmasena mahābala // (29.2) Par.?
tvayā hyahaṃ paritrātā tasmād ghorājjaṭāsurāt / (30.1) Par.?
jayadrathaṃ tathaiva tvam ajaiṣīr bhrātṛbhiḥ saha // (30.2) Par.?
jahīmam api pāpaṃ tvaṃ yo 'yaṃ mām avamanyate / (31.1) Par.?
kīcako rājavāllabhyācchokakṛnmama bhārata // (31.2) Par.?
tam evaṃ kāmasaṃmattaṃ bhinddhi kumbham ivāśmani / (32.1) Par.?
yo nimittam anarthānāṃ bahūnāṃ mama bhārata // (32.2) Par.?
taṃ cejjīvantam ādityaḥ prātar abhyudayiṣyati / (33.1) Par.?
viṣam āloḍya pāsyāmi mā kīcakavaśaṃ gamam / (33.2) Par.?
śreyo hi maraṇaṃ mahyaṃ bhīmasena tavāgrataḥ // (33.3) Par.?
vaiśaṃpāyana uvāca / (34.1) Par.?
ityuktvā prārudat kṛṣṇā bhīmasyoraḥ samāśritā / (34.2) Par.?
bhīmaśca tāṃ pariṣvajya mahat sāntvaṃ prayujya ca / (34.3) Par.?
kīcakaṃ manasāgacchat sṛkkiṇī parisaṃlihan // (34.4) Par.?
Duration=0.192626953125 secs.