Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5629
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīmasena uvāca / (1.1) Par.?
tathā bhadre kariṣyāmi yathā tvaṃ bhīru bhāṣase / (1.2) Par.?
adya taṃ sūdayiṣyāmi kīcakaṃ sahabāndhavam // (1.3) Par.?
asyāḥ pradoṣe śarvaryāḥ kuruṣvānena saṃgamam / (2.1) Par.?
duḥkhaṃ śokaṃ ca nirdhūya yājñaseni śucismite // (2.2) Par.?
yaiṣā nartanaśālā vai matsyarājena kāritā / (3.1) Par.?
divātra kanyā nṛtyanti rātrau yānti yathāgṛham // (3.2) Par.?
tatrāsti śayanaṃ bhīru dṛḍhāṅgaṃ supratiṣṭhitam / (4.1) Par.?
tatrāsya darśayiṣyāmi pūrvapretān pitāmahān // (4.2) Par.?
yathā ca tvāṃ na paśyeyuḥ kurvāṇāṃ tena saṃvidam / (5.1) Par.?
kuryāstathā tvaṃ kalyāṇi yathā saṃnihito bhavet // (5.2) Par.?
vaiśaṃpāyana uvāca / (6.1) Par.?
tathā tau kathayitvā tu bāṣpam utsṛjya duḥkhitau / (6.2) Par.?
rātriśeṣaṃ tad atyugraṃ dhārayāmāsatur hṛdā // (6.3) Par.?
tasyāṃ rātryāṃ vyatītāyāṃ prātar utthāya kīcakaḥ / (7.1) Par.?
gatvā rājakulāyaiva draupadīm idam abravīt // (7.2) Par.?
sabhāyāṃ paśyato rājñaḥ pātayitvā padāhanam / (8.1) Par.?
na caivālabhathāstrāṇam abhipannā balīyasā // (8.2) Par.?
pravādena hi matsyānāṃ rājā nāmnāyam ucyate / (9.1) Par.?
aham eva hi matsyānāṃ rājā vai vāhinīpatiḥ // (9.2) Par.?
sā sukhaṃ pratipadyasva dāso bhīru bhavāmi te / (10.1) Par.?
ahnāya tava suśroṇi śataṃ niṣkān dadāmyaham // (10.2) Par.?
dāsīśataṃ ca te dadyāṃ dāsānām api cāparam / (11.1) Par.?
rathaṃ cāśvatarīyuktam astu nau bhīru saṃgamaḥ // (11.2) Par.?
draupadyuvāca / (12.1) Par.?
ekaṃ me samayaṃ tvadya pratipadyasva kīcaka / (12.2) Par.?
na tvāṃ sakhā vā bhrātā vā jānīyāt saṃgataṃ mayā // (12.3) Par.?
avabodhāddhi bhītāsmi gandharvāṇāṃ yaśasvinām / (13.1) Par.?
evaṃ me pratijānīhi tato 'haṃ vaśagā tava // (13.2) Par.?
kīcaka uvāca / (14.1) Par.?
evam etat kariṣyāmi yathā suśroṇi bhāṣase / (14.2) Par.?
eko bhadre gamiṣyāmi śūnyam āvasathaṃ tava // (14.3) Par.?
samāgamārthaṃ rambhoru tvayā madanamohitaḥ / (15.1) Par.?
yathā tvāṃ nāvabhotsyanti gandharvāḥ sūryavarcasaḥ // (15.2) Par.?
draupadyuvāca / (16.1) Par.?
yad idaṃ nartanāgāraṃ matsyarājena kāritam / (16.2) Par.?
divātra kanyā nṛtyanti rātrau yānti yathāgṛham // (16.3) Par.?
tamisre tatra gacchethā gandharvāstanna jānate / (17.1) Par.?
tatra doṣaḥ parihṛto bhaviṣyati na saṃśayaḥ // (17.2) Par.?
vaiśaṃpāyana uvāca / (18.1) Par.?
tam arthaṃ pratijalpantyāḥ kṛṣṇāyāḥ kīcakena ha / (18.2) Par.?
divasārdhaṃ samabhavanmāsenaiva samaṃ nṛpa // (18.3) Par.?
kīcako 'tha gṛhaṃ gatvā bhṛśaṃ harṣapariplutaḥ / (19.1) Par.?
sairandhrīrūpiṇaṃ mūḍho mṛtyuṃ taṃ nāvabuddhavān // (19.2) Par.?
gandhābharaṇamālyeṣu vyāsaktaḥ sa viśeṣataḥ / (20.1) Par.?
alaṃcakāra so 'tmānaṃ satvaraḥ kāmamohitaḥ // (20.2) Par.?
tasya tat kurvataḥ karma kālo dīrgha ivābhavat / (21.1) Par.?
anucintayataścāpi tām evāyatalocanām // (21.2) Par.?
āsīd abhyadhikā cāsya śrīḥ śriyaṃ pramumukṣataḥ / (22.1) Par.?
nirvāṇakāle dīpasya vartīm iva didhakṣataḥ // (22.2) Par.?
kṛtasaṃpratyayastatra kīcakaḥ kāmamohitaḥ / (23.1) Par.?
nājānād divasaṃ yāntaṃ cintayānaḥ samāgamam // (23.2) Par.?
tatastu draupadī gatvā tadā bhīmaṃ mahānase / (24.1) Par.?
upātiṣṭhata kalyāṇī kauravyaṃ patim antikāt // (24.2) Par.?
tam uvāca sukeśāntā kīcakasya mayā kṛtaḥ / (25.1) Par.?
saṃgamo nartanāgāre yathāvocaḥ paraṃtapa // (25.2) Par.?
śūnyaṃ sa nartanāgāram āgamiṣyati kīcakaḥ / (26.1) Par.?
eko niśi mahābāho kīcakaṃ taṃ niṣūdaya // (26.2) Par.?
taṃ sūtaputraṃ kaunteya kīcakaṃ madadarpitam / (27.1) Par.?
gatvā tvaṃ nartanāgāraṃ nirjīvaṃ kuru pāṇḍava // (27.2) Par.?
darpācca sūtaputro 'sau gandharvān avamanyate / (28.1) Par.?
taṃ tvaṃ praharatāṃ śreṣṭha naḍaṃ nāga ivoddhara // (28.2) Par.?
aśru duḥkhābhibhūtāyā mama mārjasva bhārata / (29.1) Par.?
ātmanaścaiva bhadraṃ te kuru mānaṃ kulasya ca // (29.2) Par.?
bhīmasena uvāca / (30.1) Par.?
svāgataṃ te varārohe yanmā vedayase priyam / (30.2) Par.?
na hyasya kaṃcid icchāmi sahāyaṃ varavarṇini // (30.3) Par.?
yā me prītistvayākhyātā kīcakasya samāgame / (31.1) Par.?
hatvā hiḍimbaṃ sā prītir mamāsīd varavarṇini // (31.2) Par.?
satyaṃ bhrātṝṃśca dharmaṃ ca puraskṛtya bravīmi te / (32.1) Par.?
kīcakaṃ nihaniṣyāmi vṛtraṃ devapatir yathā // (32.2) Par.?
taṃ gahvare prakāśe vā pothayiṣyāmi kīcakam / (33.1) Par.?
atha ced avabhotsyanti haṃsye matsyān api dhruvam // (33.2) Par.?
tato duryodhanaṃ hatvā pratipatsye vasuṃdharām / (34.1) Par.?
kāmaṃ matsyam upāstāṃ hi kuntīputro yudhiṣṭhiraḥ // (34.2) Par.?
draupadyuvāca / (35.1) Par.?
yathā na saṃtyajethāstvaṃ satyaṃ vai matkṛte vibho / (35.2) Par.?
nigūḍhastvaṃ tathā vīra kīcakaṃ vinipātaya // (35.3) Par.?
bhīmasena uvāca / (36.1) Par.?
evam etat kariṣyāmi yathā tvaṃ bhīru bhāṣase / (36.2) Par.?
adṛśyamānastasyādya tamasvinyām anindite // (36.3) Par.?
nāgo bilvam ivākramya pothayiṣyāmyahaṃ śiraḥ / (37.1) Par.?
alabhyām icchatastasya kīcakasya durātmanaḥ // (37.2) Par.?
vaiśaṃpāyana uvāca / (38.1) Par.?
bhīmo 'tha prathamaṃ gatvā rātrau channa upāviśat / (38.2) Par.?
mṛgaṃ harir ivādṛśyaḥ pratyākāṅkṣat sa kīcakam // (38.3) Par.?
kīcakaścāpyalaṃkṛtya yathākāmam upāvrajat / (39.1) Par.?
tāṃ velāṃ nartanāgāre pāñcālīsaṃgamāśayā // (39.2) Par.?
manyamānaḥ sa saṃketam āgāraṃ prāviśacca tam / (40.1) Par.?
praviśya ca sa tad veśma tamasā saṃvṛtaṃ mahat // (40.2) Par.?
pūrvāgataṃ tatastatra bhīmam apratimaujasam / (41.1) Par.?
ekāntam āsthitaṃ cainam āsasāda sudurmatiḥ // (41.2) Par.?
śayānaṃ śayane tatra mṛtyuṃ sūtaḥ parāmṛśat / (42.1) Par.?
jājvalyamānaṃ kopena kṛṣṇādharṣaṇajena ha // (42.2) Par.?
upasaṃgamya caivainaṃ kīcakaḥ kāmamohitaḥ / (43.1) Par.?
harṣonmathitacittātmā smayamāno 'bhyabhāṣata // (43.2) Par.?
prāpitaṃ te mayā vittaṃ bahurūpam anantakam / (44.1) Par.?
tat sarvaṃ tvāṃ samuddiśya sahasā samupāgataḥ // (44.2) Par.?
nākasmānmāṃ praśaṃsanti sadā gṛhagatāḥ striyaḥ / (45.1) Par.?
suvāsā darśanīyaśca nānyo 'sti tvādṛśaḥ pumān // (45.2) Par.?
bhīmasena uvāca / (46.1) Par.?
diṣṭyā tvaṃ darśanīyo 'si diṣṭyātmānaṃ praśaṃsasi / (46.2) Par.?
īdṛśastu tvayā sparśaḥ spṛṣṭapūrvo na karhicit // (46.3) Par.?
vaiśaṃpāyana uvāca / (47.1) Par.?
ityuktvā taṃ mahābāhur bhīmo bhīmaparākramaḥ / (47.2) Par.?
samutpatya ca kaunteyaḥ prahasya ca narādhamam / (47.3) Par.?
bhīmo jagrāha keśeṣu mālyavatsu sugandhiṣu // (47.4) Par.?
sa keśeṣu parāmṛṣṭo balena balināṃ varaḥ / (48.1) Par.?
ākṣipya keśān vegena bāhvor jagrāha pāṇḍavam // (48.2) Par.?
bāhuyuddhaṃ tayor āsīt kruddhayor narasiṃhayoḥ / (49.1) Par.?
vasante vāśitāhetor balavadgajayor iva // (49.2) Par.?
īṣad āgalitaṃ cāpi krodhāccalapadaṃ sthitam / (50.1) Par.?
kīcako balavān bhīmaṃ jānubhyām ākṣipad bhuvi // (50.2) Par.?
pātito bhuvi bhīmastu kīcakena balīyasā / (51.1) Par.?
utpapātātha vegena daṇḍāhata ivoragaḥ // (51.2) Par.?
spardhayā ca balonmattau tāvubhau sūtapāṇḍavau / (52.1) Par.?
niśīthe paryakarṣetāṃ balinau niśi nirjane // (52.2) Par.?
tatastad bhavanaśreṣṭhaṃ prākampata muhur muhuḥ / (53.1) Par.?
balavaccāpi saṃkruddhāvanyonyaṃ tāvagarjatām // (53.2) Par.?
talābhyāṃ tu sa bhīmena vakṣasyabhihato balī / (54.1) Par.?
kīcako roṣasaṃtaptaḥ padānna calitaḥ padam // (54.2) Par.?
muhūrtaṃ tu sa taṃ vegaṃ sahitvā bhuvi duḥsaham / (55.1) Par.?
balād ahīyata tadā sūto bhīmabalārditaḥ // (55.2) Par.?
taṃ hīyamānaṃ vijñāya bhīmaseno mahābalaḥ / (56.1) Par.?
vakṣasyānīya vegena mamanthainaṃ vicetasam // (56.2) Par.?
krodhāviṣṭo viniḥśvasya punaścainaṃ vṛkodaraḥ / (57.1) Par.?
jagrāha jayatāṃ śreṣṭhaḥ keśeṣveva tadā bhṛśam // (57.2) Par.?
gṛhītvā kīcakaṃ bhīmo virurāva mahābalaḥ / (58.1) Par.?
śārdūlaḥ piśitākāṅkṣī gṛhītveva mahāmṛgam // (58.2) Par.?
tasya pādau ca pāṇī ca śiro grīvāṃ ca sarvaśaḥ / (59.1) Par.?
kāye praveśayāmāsa paśor iva pinākadhṛk // (59.2) Par.?
taṃ saṃmathitasarvāṅgaṃ māṃsapiṇḍopamaṃ kṛtam / (60.1) Par.?
kṛṣṇāyai darśayāmāsa bhīmaseno mahābalaḥ // (60.2) Par.?
uvāca ca mahātejā draupadīṃ pāṇḍunandanaḥ / (61.1) Par.?
paśyainam ehi pāñcāli kāmuko 'yaṃ yathā kṛtaḥ // (61.2) Par.?
tathā sa kīcakaṃ hatvā gatvā roṣasya vai śamam / (62.1) Par.?
āmantrya draupadīṃ kṛṣṇāṃ kṣipram āyānmahānasam // (62.2) Par.?
kīcakaṃ ghātayitvā tu draupadī yoṣitāṃ varā / (63.1) Par.?
prahṛṣṭā gatasaṃtāpā sabhāpālān uvāca ha // (63.2) Par.?
kīcako 'yaṃ hataḥ śete gandharvaiḥ patibhir mama / (64.1) Par.?
parastrīkāmasaṃmattaḥ samāgacchata paśyata // (64.2) Par.?
tacchrutvā bhāṣitaṃ tasyā nartanāgārarakṣiṇaḥ / (65.1) Par.?
sahasaiva samājagmur ādāyolkāḥ sahasraśaḥ // (65.2) Par.?
tato gatvātha tad veśma kīcakaṃ vinipātitam / (66.1) Par.?
gatāsuṃ dadṛśur bhūmau rudhireṇa samukṣitam // (66.2) Par.?
kvāsya grīvā kva caraṇau kva pāṇī kva śirastathā / (67.1) Par.?
iti sma taṃ parīkṣante gandharveṇa hataṃ tadā // (67.2) Par.?
Duration=0.23654699325562 secs.