UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5631
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
te dṛṣṭvā nihatān sūtān rājñe gatvā nyavedayan / (1.2)
Par.?
gandharvair nihatā rājan sūtaputrāḥ paraḥśatāḥ // (1.3)
Par.?
yathā vajreṇa vai dīrṇaṃ parvatasya mahacchiraḥ / (2.1)
Par.?
vinikīrṇaṃ pradṛśyeta tathā sūtā mahītale // (2.2) Par.?
sairandhrī ca vimuktāsau punar āyāti te gṛham / (3.1)
Par.?
sarvaṃ saṃśayitaṃ rājannagaraṃ te bhaviṣyati // (3.2)
Par.?
tathārūpā hi sairandhrī gandharvāśca mahābalāḥ / (4.1)
Par.?
puṃsām iṣṭaśca viṣayo maithunāya na saṃśayaḥ // (4.2)
Par.?
yathā sairandhriveṣeṇa na te rājann idaṃ puram / (5.1)
Par.?
vināśam eti vai kṣipraṃ tathā nītir vidhīyatām // (5.2)
Par.?
teṣāṃ tad vacanaṃ śrutvā virāṭo vāhinīpatiḥ / (6.1)
Par.?
abravīt kriyatām eṣāṃ sūtānāṃ paramakriyā // (6.2)
Par.?
ekasminn eva te sarve susamiddhe hutāśane / (7.1)
Par.?
dahyantāṃ kīcakāḥ śīghraṃ ratnair gandhaiśca sarvaśaḥ // (7.2)
Par.?
sudeṣṇāṃ cābravīd rājā mahiṣīṃ jātasādhvasaḥ / (8.1)
Par.?
sairandhrīm āgatāṃ brūyā mamaiva vacanād idam // (8.2)
Par.?
gaccha sairandhri bhadraṃ te yathākāmaṃ carābale / (9.1)
Par.?
bibheti rājā suśroṇi gandharvebhyaḥ parābhavāt // (9.2)
Par.?
na hi tām utsahe vaktuṃ svayaṃ gandharvarakṣitām / (10.1)
Par.?
striyastvadoṣāstāṃ vaktum atastvāṃ prabravīmyaham // (10.2)
Par.?
atha muktā bhayāt kṛṣṇā sūtaputrānnirasya ca / (11.1)
Par.?
mokṣitā bhīmasenena jagāma nagaraṃ prati // (11.2)
Par.?
trāsiteva mṛgī bālā śārdūlena manasvinī / (12.1)
Par.?
gātrāṇi vāsasī caiva prakṣālya salilena sā // (12.2)
Par.?
tāṃ dṛṣṭvā puruṣā rājan prādravanta diśo daśa / (13.1)
Par.?
gandharvāṇāṃ bhayatrastāḥ kecid dṛṣṭīr nyamīlayan // (13.2)
Par.?
tato mahānasadvāri bhīmasenam avasthitam / (14.1)
Par.?
dadarśa rājan pāñcālī yathā mattaṃ mahādvipam // (14.2)
Par.?
taṃ vismayantī śanakaiḥ saṃjñābhir idam abravīt / (15.1)
Par.?
gandharvarājāya namo yenāsmi parimocitā // (15.2)
Par.?
bhīmasena uvāca / (16.1)
Par.?
ye yasyā vicarantīha puruṣā vaśavartinaḥ / (16.2)
Par.?
tasyāste vacanaṃ śrutvā anṛṇā vicarantyuta // (16.3)
Par.?
vaiśaṃpāyana uvāca / (17.1)
Par.?
tataḥ sā nartanāgāre dhanaṃjayam apaśyata / (17.2)
Par.?
rājñaḥ kanyā virāṭasya nartayānaṃ mahābhujam // (17.3)
Par.?
tatastā nartanāgārād viniṣkramya sahārjunāḥ / (18.1)
Par.?
kanyā dadṛśur āyāntīṃ kṛṣṇāṃ kliṣṭām anāgasam // (18.2)
Par.?
kanyā ūcuḥ / (19.1)
Par.?
diṣṭyā sairandhri muktāsi diṣṭyāsi punarāgatā / (19.2)
Par.?
diṣṭyā vinihatāḥ sūtā ye tvāṃ kliśyantyanāgasam // (19.3)
Par.?
bṛhannaḍovāca / (20.1)
Par.?
kathaṃ sairandhri muktāsi kathaṃ pāpāśca te hatāḥ / (20.2)
Par.?
icchāmi vai tava śrotuṃ sarvam eva yathātatham // (20.3)
Par.?
sairandhryuvāca / (21.1)
Par.?
bṛhannaḍe kiṃ nu tava sairandhryā kāryam adya vai / (21.2)
Par.?
yā tvaṃ vasasi kalyāṇi sadā kanyāpure sukham // (21.3)
Par.?
na hi duḥkhaṃ samāpnoṣi sairandhrī yad upāśnute / (22.1)
Par.?
tena māṃ duḥkhitām evaṃ pṛcchase prahasann iva // (22.2)
Par.?
bṛhannaḍovāca / (23.1)
Par.?
bṛhannaḍāpi kalyāṇi duḥkham āpnotyanuttamam / (23.2)
Par.?
tiryagyonigatā bāle na cainām avabudhyase // (23.3)
Par.?
vaiśaṃpāyana uvāca / (24.1)
Par.?
tataḥ sahaiva kanyābhir draupadī rājaveśma tat / (24.2)
Par.?
praviveśa sudeṣṇāyāḥ samīpam apalāyinī // (24.3)
Par.?
tām abravīd rājaputrī virāṭavacanād idam / (25.1)
Par.?
sairandhri gamyatāṃ śīghraṃ yatra kāmayase gatim // (25.2)
Par.?
rājā bibheti bhadraṃ te gandharvebhyaḥ parābhavāt / (26.1)
Par.?
tvaṃ cāpi taruṇī subhru rūpeṇāpratimā bhuvi // (26.2)
Par.?
sairandhryuvāca / (27.1)
Par.?
trayodaśāhamātraṃ me rājā kṣamatu bhāmini / (27.2)
Par.?
kṛtakṛtyā bhaviṣyanti gandharvāste na saṃśayaḥ // (27.3)
Par.?
tato māṃ te 'paneṣyanti kariṣyanti ca te priyam / (28.1)
Par.?
dhruvaṃ ca śreyasā rājā yokṣyate saha bāndhavaiḥ // (28.2)
Par.?
Duration=0.11209797859192 secs.