Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5632
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
kīcakasya tu ghātena sānujasya viśāṃ pate / (1.2) Par.?
atyāhitaṃ cintayitvā vyasmayanta pṛthagjanāḥ // (1.3) Par.?
tasmin pure janapade saṃjalpo 'bhūcca sarvaśaḥ / (2.1) Par.?
śauryāddhi vallabho rājño mahāsattvaśca kīcakaḥ // (2.2) Par.?
āsīt prahartā ca nṛṇāṃ dārāmarśī ca durmatiḥ / (3.1) Par.?
sa hataḥ khalu pāpātmā gandharvair duṣṭapūruṣaḥ // (3.2) Par.?
ityajalpanmahārāja parānīkaviśātanam / (4.1) Par.?
deśe deśe manuṣyāśca kīcakaṃ duṣpradharṣaṇam // (4.2) Par.?
atha vai dhārtarāṣṭreṇa prayuktā ye bahiścarāḥ / (5.1) Par.?
mṛgayitvā bahūn grāmān rāṣṭrāṇi nagarāṇi ca // (5.2) Par.?
saṃvidhāya yathādiṣṭaṃ yathādeśapradarśanam / (6.1) Par.?
kṛtacintā nyavartanta te ca nāgapuraṃ prati // (6.2) Par.?
tatra dṛṣṭvā tu rājānaṃ kauravyaṃ dhṛtarāṣṭrajam / (7.1) Par.?
droṇakarṇakṛpaiḥ sārdhaṃ bhīṣmeṇa ca mahātmanā // (7.2) Par.?
saṃgataṃ bhrātṛbhiścāpi trigartaiśca mahārathaiḥ / (8.1) Par.?
duryodhanaṃ sabhāmadhye āsīnam idam abruvan // (8.2) Par.?
kṛto 'smābhiḥ paro yatnasteṣām anveṣaṇe sadā / (9.1) Par.?
pāṇḍavānāṃ manuṣyendra tasminmahati kānane // (9.2) Par.?
nirjane mṛgasaṃkīrṇe nānādrumalatāvṛte / (10.1) Par.?
latāpratānabahule nānāgulmasamāvṛte // (10.2) Par.?
na ca vidmo gatā yena pārthāḥ syur dṛḍhavikramāḥ / (11.1) Par.?
mārgamāṇāḥ padanyāsaṃ teṣu teṣu tathā tathā // (11.2) Par.?
girikūṭeṣu tuṅgeṣu nānājanapadeṣu ca / (12.1) Par.?
janākīrṇeṣu deśeṣu kharvaṭeṣu pureṣu ca // (12.2) Par.?
narendra bahuśo 'nviṣṭā naiva vidmaśca pāṇḍavān / (13.1) Par.?
atyantabhāvaṃ naṣṭāste bhadraṃ tubhyaṃ nararṣabha // (13.2) Par.?
vartmānyanviṣyamāṇāstu rathānāṃ rathasattama / (14.1) Par.?
kaṃcit kālaṃ manuṣyendra sūtānām anugā vayam // (14.2) Par.?
mṛgayitvā yathānyāyaṃ viditārthāḥ sma tattvataḥ / (15.1) Par.?
prāptā dvāravatīṃ sūtā ṛte pārthaiḥ paraṃtapa // (15.2) Par.?
na tatra pāṇḍavā rājannāpi kṛṣṇā pativratā / (16.1) Par.?
sarvathā vipranaṣṭāste namaste bharatarṣabha // (16.2) Par.?
na hi vidmo gatiṃ teṣāṃ vāsaṃ vāpi mahātmanām / (17.1) Par.?
pāṇḍavānāṃ pravṛttiṃ vā vidmaḥ karmāpi vā kṛtam / (17.2) Par.?
sa naḥ śādhi manuṣyendra ata ūrdhvaṃ viśāṃ pate // (17.3) Par.?
anveṣaṇe pāṇḍavānāṃ bhūyaḥ kiṃ karavāmahe / (18.1) Par.?
imāṃ ca naḥ priyām īkṣa vācaṃ bhadravatīṃ śubhām // (18.2) Par.?
yena trigartā nikṛtā balena mahatā nṛpa / (19.1) Par.?
sūtena rājño matsyasya kīcakena mahātmanā // (19.2) Par.?
sa hataḥ patitaḥ śete gandharvair niśi bhārata / (20.1) Par.?
adṛśyamānair duṣṭātmā saha bhrātṛbhir acyuta // (20.2) Par.?
priyam etad upaśrutya śatrūṇāṃ tu parābhavam / (21.1) Par.?
kṛtakṛtyaśca kauravya vidhatsva yad anantaram // (21.2) Par.?
Duration=0.11767101287842 secs.