Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5633
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato duryodhano rājā śrutvā teṣāṃ vacastadā / (1.2) Par.?
ciram antarmanā bhūtvā pratyuvāca sabhāsadaḥ // (1.3) Par.?
suduḥkhā khalu kāryāṇāṃ gatir vijñātum antataḥ / (2.1) Par.?
tasmāt sarve udīkṣadhvaṃ kva nu syuḥ pāṇḍavā gatāḥ // (2.2) Par.?
alpāvaśiṣṭaṃ kālasya gatabhūyiṣṭham antataḥ / (3.1) Par.?
teṣām ajñātacaryāyām asmin varṣe trayodaśe // (3.2) Par.?
asya varṣasya śeṣaṃ ced vyatīyur iha pāṇḍavāḥ / (4.1) Par.?
nivṛttasamayāste hi satyavrataparāyaṇāḥ // (4.2) Par.?
kṣaranta iva nāgendrāḥ sarva āśīviṣopamāḥ / (5.1) Par.?
duḥkhā bhaveyuḥ saṃrabdhāḥ kauravān prati te dhruvam // (5.2) Par.?
arvāk kālasya vijñātāḥ kṛcchrarūpadharāḥ punaḥ / (6.1) Par.?
praviśeyur jitakrodhāstāvad eva punar vanam // (6.2) Par.?
tasmāt kṣipraṃ bubhutsadhvaṃ yathā no 'tyantam avyayam / (7.1) Par.?
rājyaṃ nirdvandvam avyagraṃ niḥsapatnaṃ ciraṃ bhavet // (7.2) Par.?
athābravīt tataḥ karṇaḥ kṣipraṃ gacchantu bhārata / (8.1) Par.?
anye dhūrtatarā dakṣā nibhṛtāḥ sādhukāriṇaḥ // (8.2) Par.?
carantu deśān saṃvītāḥ sphītāñ janapadākulān / (9.1) Par.?
tatra goṣṭhīṣvathānyāsu siddhapravrajiteṣu ca // (9.2) Par.?
paricāreṣu tīrtheṣu vividheṣvākareṣu ca / (10.1) Par.?
vijñātavyā manuṣyaistaistarkayā suvinītayā // (10.2) Par.?
vividhaistatparaiḥ samyak tajjñair nipuṇasaṃvṛtaiḥ / (11.1) Par.?
anveṣṭavyāśca nipuṇaṃ pāṇḍavāśchannavāsinaḥ // (11.2) Par.?
nadīkuñjeṣu tīrtheṣu grāmeṣu nagareṣu ca / (12.1) Par.?
āśrameṣu ca ramyeṣu parvateṣu guhāsu ca // (12.2) Par.?
athāgrajānantarajaḥ pāpabhāvānurāgiṇam / (13.1) Par.?
jyeṣṭhaṃ duḥśāsanastatra bhrātā bhrātaram abravīt // (13.2) Par.?
etacca karṇo yat prāha sarvam īkṣāmahe tathā / (14.1) Par.?
yathoddiṣṭaṃ carāḥ sarve mṛgayantu tatastataḥ / (14.2) Par.?
ete cānye ca bhūyāṃso deśād deśaṃ yathāvidhi // (14.3) Par.?
na tu teṣāṃ gatir vāsaḥ pravṛttiścopalabhyate / (15.1) Par.?
atyāhitaṃ vā gūḍhāste pāraṃ vormimato gatāḥ // (15.2) Par.?
vyālair vāpi mahāraṇye bhakṣitāḥ śūramāninaḥ / (16.1) Par.?
athavā viṣamaṃ prāpya vinaṣṭāḥ śāśvatīḥ samāḥ // (16.2) Par.?
tasmānmānasam avyagraṃ kṛtvā tvaṃ kurunandana / (17.1) Par.?
kuru kāryaṃ yathotsāhaṃ manyase yannarādhipa // (17.2) Par.?
Duration=0.089493036270142 secs.