Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5635
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ śāṃtanavo bhīṣmo bharatānāṃ pitāmahaḥ / (1.2) Par.?
śrutavān deśakālajñastattvajñaḥ sarvadharmavit // (1.3) Par.?
ācāryavākyoparame tad vākyam abhisaṃdadhat / (2.1) Par.?
hitārthaṃ sa uvācemāṃ bhāratīṃ bhāratān prati // (2.2) Par.?
yudhiṣṭhire samāsaktāṃ dharmajñe dharmasaṃśritām / (3.1) Par.?
asatsu durlabhāṃ nityaṃ satāṃ cābhimatāṃ sadā / (3.2) Par.?
bhīṣmaḥ samavadat tatra giraṃ sādhubhir arcitām // (3.3) Par.?
yathaiṣa brāhmaṇaḥ prāha droṇaḥ sarvārthatattvavit / (4.1) Par.?
sarvalakṣaṇasampannā nāśaṃ nārhanti pāṇḍavāḥ // (4.2) Par.?
śrutavṛttopasaṃpannāḥ sādhuvratasamanvitāḥ / (5.1) Par.?
vṛddhānuśāsane magnāḥ satyavrataparāyaṇāḥ // (5.2) Par.?
samayaṃ samayajñāste pālayantaḥ śucivratāḥ / (6.1) Par.?
nāvasīditum arhanti udvahantaḥ satāṃ dhuram // (6.2) Par.?
dharmataścaiva guptāste svavīryeṇa ca pāṇḍavāḥ / (7.1) Par.?
na nāśam adhigaccheyur iti me dhīyate matiḥ // (7.2) Par.?
tatra buddhiṃ praṇeṣyāmi pāṇḍavān prati bhārata / (8.1) Par.?
na tu nītiḥ sunītasya śakyate 'nveṣituṃ paraiḥ // (8.2) Par.?
yat tu śakyam ihāsmābhistān vai saṃcintya pāṇḍavān / (9.1) Par.?
buddhyā pravaktuṃ na drohāt pravakṣyāmi nibodha tat // (9.2) Par.?
sā tviyaṃ sādhu vaktavyā na tvanītiḥ kathaṃcana / (10.1) Par.?
vṛddhānuśāsane tāta tiṣṭhataḥ satyaśīlinaḥ // (10.2) Par.?
avaśyaṃ tviha dhīreṇa satāṃ madhye vivakṣatā / (11.1) Par.?
yathāmati vivaktavyaṃ sarvaśo dharmalipsayā // (11.2) Par.?
tatra nāhaṃ tathā manye yathāyam itaro janaḥ / (12.1) Par.?
pure janapade vāpi yatra rājā yudhiṣṭhiraḥ // (12.2) Par.?
nāsūyako na cāpīrṣur nātivādī na matsarī / (13.1) Par.?
bhaviṣyati janastatra svaṃ svaṃ dharmam anuvrataḥ // (13.2) Par.?
brahmaghoṣāśca bhūyāṃsaḥ pūrṇāhutyastathaiva ca / (14.1) Par.?
kratavaśca bhaviṣyanti bhūyāṃso bhūridakṣiṇāḥ // (14.2) Par.?
sadā ca tatra parjanyaḥ samyag varṣī na saṃśayaḥ / (15.1) Par.?
sampannasasyā ca mahī nirītīkā bhaviṣyati // (15.2) Par.?
rasavanti ca dhānyāni guṇavanti phalāni ca / (16.1) Par.?
gandhavanti ca mālyāni śubhaśabdā ca bhāratī // (16.2) Par.?
vāyuśca sukhasaṃsparśo niṣpratīpaṃ ca darśanam / (17.1) Par.?
bhayaṃ nābhyāviśet tatra yatra rājā yudhiṣṭhiraḥ // (17.2) Par.?
gāvaśca bahulāstatra na kṛśā na ca durduhāḥ / (18.1) Par.?
payāṃsi dadhisarpīṃṣi rasavanti hitāni ca // (18.2) Par.?
guṇavanti ca pānāni bhojyāni rasavanti ca / (19.1) Par.?
tatra deśe bhaviṣyanti yatra rājā yudhiṣṭhiraḥ // (19.2) Par.?
rasāḥ sparśāśca gandhāśca śabdāścāpi guṇānvitāḥ / (20.1) Par.?
dṛśyāni ca prasannāni yatra rājā yudhiṣṭhiraḥ // (20.2) Par.?
svaiḥ svair guṇaiḥ susaṃyuktāstasmin varṣe trayodaśe / (21.1) Par.?
deśe tasmin bhaviṣyanti tāta pāṇḍavasaṃyute // (21.2) Par.?
samprītimāñ janastatra saṃtuṣṭaḥ śucir avyayaḥ / (22.1) Par.?
devatātithipūjāsu sarvabhūtānurāgavān // (22.2) Par.?
iṣṭadāno mahotsāhaḥ śaśvad dharmaparāyaṇaḥ / (23.1) Par.?
aśubhadviṭ śubhaprepsur nityayajñaḥ śubhavrataḥ / (23.2) Par.?
bhaviṣyati janastatra yatra rājā yudhiṣṭhiraḥ // (23.3) Par.?
tyaktavākyānṛtastāta śubhakalyāṇamaṅgalaḥ / (24.1) Par.?
śubhārthepsuḥ śubhamatir yatra rājā yudhiṣṭhiraḥ / (24.2) Par.?
bhaviṣyati janastatra nityaṃ ceṣṭapriyavrataḥ // (24.3) Par.?
dharmātmā sa tadādṛśyaḥ so 'pi tāta dvijātibhiḥ / (25.1) Par.?
kiṃ punaḥ prākṛtaiḥ pārthaḥ śakyo vijñātum antataḥ // (25.2) Par.?
yasmin satyaṃ dhṛtir dānaṃ parā śāntir dhruvā kṣamā / (26.1) Par.?
hrīḥ śrīḥ kīrtiḥ paraṃ teja ānṛśaṃsyam athārjavam // (26.2) Par.?
tasmāt tatra nivāsaṃ tu channaṃ satreṇa dhīmataḥ / (27.1) Par.?
gatiṃ vā paramāṃ tasya notsahe vaktum anyathā // (27.2) Par.?
evam etat tu saṃcintya yatkṛtaṃ manyase hitam / (28.1) Par.?
tat kṣipraṃ kuru kauravya yadyevaṃ śraddadhāsi me // (28.2) Par.?
Duration=0.14262700080872 secs.