Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5637
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
atha rājā trigartānāṃ suśarmā rathayūthapaḥ / (1.2) Par.?
prāptakālam idaṃ vākyam uvāca tvarito bhṛśam // (1.3) Par.?
asakṛnnikṛtaḥ pūrvaṃ matsyaiḥ sālveyakaiḥ saha / (2.1) Par.?
sūtena caiva matsyasya kīcakena punaḥ punaḥ // (2.2) Par.?
bādhito bandhubhiḥ sārdhaṃ balād balavatā vibho / (3.1) Par.?
sa karṇam abhyudīkṣyātha duryodhanam abhāṣata // (3.2) Par.?
asakṛnmatsyarājñā me rāṣṭraṃ bādhitam ojasā / (4.1) Par.?
praṇetā kīcakaścāsya balavān abhavat purā // (4.2) Par.?
krūro 'marṣī sa duṣṭātmā bhuvi prakhyātavikramaḥ / (5.1) Par.?
nihatastatra gandharvaiḥ pāpakarmā nṛśaṃsavān // (5.2) Par.?
tasmiṃśca nihate rājan hīnadarpo nirāśrayaḥ / (6.1) Par.?
bhaviṣyati nirutsāho virāṭa iti me matiḥ // (6.2) Par.?
tatra yātrā mama matā yadi te rocate 'nagha / (7.1) Par.?
kauravāṇāṃ ca sarveṣāṃ karṇasya ca mahātmanaḥ // (7.2) Par.?
etat prāptam ahaṃ manye kāryam ātyayikaṃ hitam / (8.1) Par.?
rāṣṭraṃ tasyābhiyātvāśu bahudhānyasamākulam // (8.2) Par.?
ādadāmo 'sya ratnāni vividhāni vasūni ca / (9.1) Par.?
grāmān rāṣṭrāṇi vā tasya hariṣyāmo vibhāgaśaḥ // (9.2) Par.?
athavā gosahasrāṇi bahūni ca śubhāni ca / (10.1) Par.?
vividhāni hariṣyāmaḥ pratipīḍya puraṃ balāt // (10.2) Par.?
kauravaiḥ saha saṃgamya trigartaiśca viśāṃ pate / (11.1) Par.?
gāstasyāpaharāmāśu saha sarvaiḥ susaṃhatāḥ // (11.2) Par.?
saṃdhiṃ vā tena kṛtvā tu nibadhnīmo 'sya pauruṣam / (12.1) Par.?
hatvā cāsya camūṃ kṛtsnāṃ vaśam anvānayāmahe // (12.2) Par.?
taṃ vaśe nyāyataḥ kṛtvā sukhaṃ vatsyāmahe vayam / (13.1) Par.?
bhavato balavṛddhiśca bhaviṣyati na saṃśayaḥ // (13.2) Par.?
tacchrutvā vacanaṃ tasya karṇo rājānam abravīt / (14.1) Par.?
sūktaṃ suśarmaṇā vākyaṃ prāptakālaṃ hitaṃ ca naḥ // (14.2) Par.?
tasmāt kṣipraṃ viniryāmo yojayitvā varūthinīm / (15.1) Par.?
vibhajya cāpyanīkāni yathā vā manyase 'nagha // (15.2) Par.?
prajñāvān kuruvṛddho 'yaṃ sarveṣāṃ naḥ pitāmahaḥ / (16.1) Par.?
ācāryaśca tathā droṇaḥ kṛpaḥ śāradvatastathā // (16.2) Par.?
manyante te yathā sarve tathā yātrā vidhīyatām / (17.1) Par.?
saṃmantrya cāśu gacchāmaḥ sādhanārthaṃ mahīpateḥ // (17.2) Par.?
kiṃ ca naḥ pāṇḍavaiḥ kāryaṃ hīnārthabalapauruṣaiḥ / (18.1) Par.?
atyarthaṃ vā pranaṣṭāste prāptā vāpi yamakṣayam // (18.2) Par.?
yāmo rājann anudvignā virāṭaviṣayaṃ vayam / (19.1) Par.?
ādāsyāmo hi gāstasya vividhāni vasūni ca // (19.2) Par.?
tato duryodhano rājā vākyam ādāya tasya tat / (20.1) Par.?
vaikartanasya karṇasya kṣipram ājñāpayat svayam // (20.2) Par.?
śāsane nityasaṃyuktaṃ duḥśāsanam anantaram / (21.1) Par.?
saha vṛddhaistu saṃmantrya kṣipraṃ yojaya vāhinīm // (21.2) Par.?
yathoddeśaṃ ca gacchāmaḥ sahitāḥ sarvakauravaiḥ / (22.1) Par.?
suśarmā tu yathoddiṣṭaṃ deśaṃ yātu mahārathaḥ // (22.2) Par.?
trigartaiḥ sahito rājā samagrabalavāhanaḥ / (23.1) Par.?
prāg eva hi susaṃvīto matsyasya viṣayaṃ prati // (23.2) Par.?
jaghanyato vayaṃ tatra yāsyāmo divasāntaram / (24.1) Par.?
viṣayaṃ matsyarājasya susamṛddhaṃ susaṃhatāḥ // (24.2) Par.?
te yātvā sahasā tatra virāṭanagaraṃ prati / (25.1) Par.?
kṣipraṃ gopān samāsādya gṛhṇantu vipulaṃ dhanam // (25.2) Par.?
gavāṃ śatasahasrāṇi śrīmanti guṇavanti ca / (26.1) Par.?
vayam api nigṛhṇīmo dvidhā kṛtvā varūthinīm // (26.2) Par.?
sa sma gatvā yathoddiṣṭāṃ diśaṃ vahner mahīpatiḥ / (27.1) Par.?
ādatta gāḥ suśarmātha gharmapakṣasya saptamīm // (27.2) Par.?
aparaṃ divasaṃ sarve rājan sambhūya kauravāḥ / (28.1) Par.?
aṣṭamyāṃ tānyagṛhṇanta gokulāni sahasraśaḥ // (28.2) Par.?
Duration=0.12335681915283 secs.