Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5638
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tatasteṣāṃ mahārāja tatraivāmitatejasām / (1.2) Par.?
chadmaliṅgapraviṣṭānāṃ pāṇḍavānāṃ mahātmanām // (1.3) Par.?
vyatītaḥ samayaḥ samyag vasatāṃ vai purottame / (2.1) Par.?
kurvatāṃ tasya karmāṇi virāṭasya mahīpateḥ // (2.2) Par.?
tatastrayodaśasyānte tasya varṣasya bhārata / (3.1) Par.?
suśarmaṇā gṛhītaṃ tu godhanaṃ tarasā bahu // (3.2) Par.?
tato javena mahatā gopāḥ puram athāvrajat / (4.1) Par.?
apaśyanmatsyarājaṃ ca rathāt praskandya kuṇḍalī // (4.2) Par.?
śūraiḥ parivṛtaṃ yodhaiḥ kuṇḍalāṅgadadhāribhiḥ / (5.1) Par.?
sadbhiśca mantribhiḥ sārdhaṃ pāṇḍavaiśca nararṣabhaiḥ // (5.2) Par.?
taṃ sabhāyāṃ mahārājam āsīnaṃ rāṣṭravardhanam / (6.1) Par.?
so 'bravīd upasaṃgamya virāṭaṃ praṇatastadā // (6.2) Par.?
asmān yudhi vinirjitya paribhūya sabāndhavān / (7.1) Par.?
gavāṃ śatasahasrāṇi trigartāḥ kālayanti te / (7.2) Par.?
tān parīpsa manuṣyendra mā neśuḥ paśavastava // (7.3) Par.?
tacchrutvā nṛpatiḥ senāṃ matsyānāṃ samayojayat / (8.1) Par.?
rathanāgāśvakalilāṃ pattidhvajasamākulām // (8.2) Par.?
rājāno rājaputrāśca tanutrāṇyatra bhejire / (9.1) Par.?
bhānumanti vicitrāṇi sūpasevyāni bhāgaśaḥ // (9.2) Par.?
savajrāyasagarbhaṃ tu kavacaṃ taptakāñcanam / (10.1) Par.?
virāṭasya priyo bhrātā śatānīko 'bhyahārayat // (10.2) Par.?
sarvapārasavaṃ varma kalyāṇapaṭalaṃ dṛḍham / (11.1) Par.?
śatānīkād avarajo madirāśvo 'bhyahārayat // (11.2) Par.?
śatasūryaṃ śatāvartaṃ śatabindu śatākṣimat / (12.1) Par.?
abhedyakalpaṃ matsyānāṃ rājā kavacam āharat // (12.2) Par.?
utsedhe yasya padmāni śataṃ saugandhikāni ca / (13.1) Par.?
suvarṇapṛṣṭhaṃ sūryābhaṃ sūryadatto 'bhyahārayat // (13.2) Par.?
dṛḍham āyasagarbhaṃ tu śvetaṃ varma śatākṣimat / (14.1) Par.?
virāṭasya suto jyeṣṭho vīraḥ śaṅkho 'bhyahārayat // (14.2) Par.?
śataśaśca tanutrāṇi yathāsvāni mahārathāḥ / (15.1) Par.?
yotsyamānābhyanahyanta devarūpāḥ prahāriṇaḥ // (15.2) Par.?
sūpaskareṣu śubhreṣu mahatsu ca mahārathāḥ / (16.1) Par.?
pṛthak kāñcanasaṃnāhān ratheṣvaśvān ayojayan // (16.2) Par.?
sūryacandrapratīkāśo rathe divye hiraṇmayaḥ / (17.1) Par.?
mahānubhāvo matsyasya dhvaja ucchiśriye tadā // (17.2) Par.?
athānyān vividhākārān dhvajān hemavibhūṣitān / (18.1) Par.?
yathāsvaṃ kṣatriyāḥ śūrā ratheṣu samayojayan // (18.2) Par.?
atha matsyo 'bravīd rājā śatānīkaṃ jaghanyajam / (19.1) Par.?
kaṅkaballavagopālā dāmagranthiśca vīryavān / (19.2) Par.?
yudhyeyur iti me buddhir vartate nātra saṃśayaḥ // (19.3) Par.?
eteṣām api dīyantāṃ rathā dhvajapatākinaḥ / (20.1) Par.?
kavacāni vicitrāṇi dṛḍhāni ca mṛdūni ca / (20.2) Par.?
pratimuñcantu gātreṣu dīyantām āyudhāni ca // (20.3) Par.?
vīrāṅgarūpāḥ puruṣā nāgarājakaropamāḥ / (21.1) Par.?
neme jātu na yudhyerann iti me dhīyate matiḥ // (21.2) Par.?
etacchrutvā tu nṛpater vākyaṃ tvaritamānasaḥ / (22.1) Par.?
śatānīkastu pārthebhyo rathān rājan samādiśat / (22.2) Par.?
sahadevāya rājñe ca bhīmāya nakulāya ca // (22.3) Par.?
tān prahṛṣṭāstataḥ sūtā rājabhaktipuraskṛtāḥ / (23.1) Par.?
nirdiṣṭānnaradevena rathāñ śīghram ayojayan // (23.2) Par.?
kavacāni vicitrāṇi dṛḍhāni ca mṛdūni ca / (24.1) Par.?
virāṭaḥ prādiśad yāni teṣām akliṣṭakarmaṇām / (24.2) Par.?
tānyāmucya śarīreṣu daṃśitāste paraṃtapāḥ // (24.3) Par.?
tarasvinaśchannarūpāḥ sarve yuddhaviśāradāḥ / (25.1) Par.?
virāṭam anvayuḥ paścāt sahitāḥ kurupuṃgavāḥ / (25.2) Par.?
catvāro bhrātaraḥ śūrāḥ pāṇḍavāḥ satyavikramāḥ // (25.3) Par.?
bhīmāśca mattamātaṅgāḥ prabhinnakaraṭāmukhāḥ / (26.1) Par.?
kṣaranta iva jīmūtāḥ sudantāḥ ṣaṣṭihāyanāḥ // (26.2) Par.?
svārūḍhā yuddhakuśalaiḥ śikṣitair hastisādibhiḥ / (27.1) Par.?
rājānam anvayuḥ paścāccalanta iva parvatāḥ // (27.2) Par.?
viśāradānāṃ vaśyānāṃ hṛṣṭānāṃ cānuyāyinām / (28.1) Par.?
aṣṭau rathasahasrāṇi daśa nāgaśatāni ca / (28.2) Par.?
ṣaṣṭiścāśvasahasrāṇi matsyānām abhiniryayuḥ // (28.3) Par.?
tad anīkaṃ virāṭasya śuśubhe bharatarṣabha / (29.1) Par.?
samprayātaṃ mahārāja ninīṣantaṃ gavāṃ padam // (29.2) Par.?
tad balāgryaṃ virāṭasya samprasthitam aśobhata / (30.1) Par.?
dṛḍhāyudhajanākīrṇaṃ gajāśvarathasaṃkulam // (30.2) Par.?
Duration=0.20224595069885 secs.