Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5639
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
niryāya nagarācchūrā vyūḍhānīkāḥ prahāriṇaḥ / (1.2) Par.?
trigartān aspṛśanmatsyāḥ sūrye pariṇate sati // (1.3) Par.?
te trigartāśca matsyāśca saṃrabdhā yuddhadurmadāḥ / (2.1) Par.?
anyonyam abhigarjanto goṣu gṛddhā mahābalāḥ // (2.2) Par.?
bhīmāśca mattamātaṅgāstomarāṅkuśacoditāḥ / (3.1) Par.?
grāmaṇīyaiḥ samārūḍhāḥ kuśalair hastisādibhiḥ // (3.2) Par.?
teṣāṃ samāgamo ghorastumulo lomaharṣaṇaḥ / (4.1) Par.?
devāsurasamo rājann āsīt sūrye vilambati // (4.2) Par.?
udatiṣṭhad rajo bhaumaṃ na prajñāyata kiṃcana / (5.1) Par.?
pakṣiṇaścāpatan bhūmau sainyena rajasāvṛtāḥ // (5.2) Par.?
iṣubhir vyatisaṃyadbhir ādityo 'ntaradhīyata / (6.1) Par.?
khadyotair iva saṃyuktam antarikṣaṃ vyarājata // (6.2) Par.?
rukmapṛṣṭhāni cāpāni vyatiṣaktāni dhanvinām / (7.1) Par.?
patatāṃ lokavīrāṇāṃ savyadakṣiṇam asyatām // (7.2) Par.?
rathā rathaiḥ samājagmuḥ pādātaiśca padātayaḥ / (8.1) Par.?
sādibhiḥ sādinaścaiva gajaiścāpi mahāgajāḥ // (8.2) Par.?
asibhiḥ paṭṭiśaiḥ prāsaiḥ śaktibhistomarair api / (9.1) Par.?
saṃrabdhāḥ samare rājannijaghnur itaretaram // (9.2) Par.?
nighnantaḥ samare 'nyonyaṃ śūrāḥ parighabāhavaḥ / (10.1) Par.?
na śekur abhisaṃrabdhāḥ śūrān kartuṃ parāṅmukhān // (10.2) Par.?
kᄆptottaroṣṭhaṃ sunasaṃ kᄆptakeśam alaṃkṛtam / (11.1) Par.?
adṛśyata śiraśchinnaṃ rajodhvastaṃ sakuṇḍalam // (11.2) Par.?
adṛśyaṃstatra gātrāṇi śaraiśchinnāni bhāgaśaḥ / (12.1) Par.?
śālaskandhanikāśāni kṣatriyāṇāṃ mahāmṛdhe // (12.2) Par.?
nāgabhoganikāśaiśca bāhubhiścandanokṣitaiḥ / (13.1) Par.?
ākīrṇā vasudhā tatra śirobhiśca sakuṇḍalaiḥ // (13.2) Par.?
upaśāmyad rajo bhaumaṃ rudhireṇa prasarpatā / (14.1) Par.?
kaśmalaṃ prāviśad ghoraṃ nirmaryādam avartata // (14.2) Par.?
śatānīkaḥ śataṃ hatvā viśālākṣaścatuḥśatam / (15.1) Par.?
praviṣṭau mahatīṃ senāṃ trigartānāṃ mahārathau / (15.2) Par.?
ārchetāṃ bahusaṃrabdhau keśākeśi nakhānakhi // (15.3) Par.?
lakṣayitvā trigartānāṃ tau praviṣṭau rathavrajam / (16.1) Par.?
jagmatuḥ sūryadattaśca madirāśvaśca pṛṣṭhataḥ // (16.2) Par.?
virāṭastatra saṃgrāme hatvā pañcaśatān rathān / (17.1) Par.?
hayānāṃ ca śatānyatra hatvā pañca mahārathān // (17.2) Par.?
caran sa vividhānmārgān ratheṣu rathayūthapaḥ / (18.1) Par.?
trigartānāṃ suśarmāṇam ārchad rukmarathaṃ raṇe // (18.2) Par.?
tau vyāvaharatāṃ tatra mahātmānau mahābalau / (19.1) Par.?
anyonyam abhigarjantau goṣṭhe govṛṣabhāviva // (19.2) Par.?
tato rathābhyāṃ rathinau vyatiyāya samantataḥ / (20.1) Par.?
śarān vyasṛjatāṃ śīghraṃ toyadhārā ghanāviva // (20.2) Par.?
anyonyaṃ cātisaṃrabdhau viceratur amarṣaṇau / (21.1) Par.?
kṛtāstrau niśitair bāṇair asiśaktigadābhṛtau // (21.2) Par.?
tato rājā suśarmāṇaṃ vivyādha daśabhiḥ śaraiḥ / (22.1) Par.?
pañcabhiḥ pañcabhiścāsya vivyādha caturo hayān // (22.2) Par.?
tathaiva matsyarājānaṃ suśarmā yuddhadurmadaḥ / (23.1) Par.?
pañcāśatā śitair bāṇair vivyādha paramāstravit // (23.2) Par.?
tataḥ sainyaṃ samāvṛtya matsyarājasuśarmaṇoḥ / (24.1) Par.?
nābhyajānaṃstadānyonyaṃ pradoṣe rajasāvṛte // (24.2) Par.?
Duration=0.10442900657654 secs.